ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           14. Tiṃsanipāta
                472. 1. Subhājīvakambavanikātherīgāthāvaṇṇanā
      tiṃsanipāte jīvakambavanaṃ rammantiādikā subhāya jīvakambavanikāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī sambhāvitakusalamūlā 1- anukkamena paribrūhitavimokkhasambhārā paripakkañāṇā
hutvā imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule nibbatti, subhātissā
nāmamahosi. Tassā kira sarīrāvayavā sobhanavaṇṇayuttā ahesuṃ, tasmā subhāti
anvatthameva nāmaṃ jātaṃ. Sā satthu rājagahappavesane paṭiladdhasaddhā upāsikā
hutvā aparabhāge saṃsāre jātasaṃvegā kāmesu ādīnavaṃ disvā nekkhammañca khemato
sallakkhantī mahāpajāpatiyā gotamiyā santike pabbajitvā vipassanāya kammaṃ karontī
katipāheneva anāgāmiphale patiṭṭhāsi.
      Atha naṃ ekadivasaṃ aññataro rājagahavāsī dhuttapuriso taruṇo paṭhamayobbane
ṭhito jīvakambavane divāvihārāya gacchantiṃ disvā paṭibaddhacitto hutvā maggaṃ
ovaranto 2- kāmehi nimantesi. Sā tassa nānappakārehi kāmānaṃ ādīnavaṃ attano
ca nekkhammajjhāsayaṃ pavedentī dhammaṃ kathesi. So dhammakathaṃ sutvāpi na paṭikkamati,
nibandhatiyeva. Therī naṃ attano vacane atiṭṭhantaṃ akkhimhi ca abhirattaṃ disvā
"handa tayā 3- sambhāvitaṃ akkhin"ti attano ekaṃ akkhiṃ uppāṭetvā tassa upanesi.
Tato so puriso santāso 4- saṃvegajāto tattha vigatarāgova hutvā theriṃ khamāpetvā
gato. Therī satthu santikaṃ agamāsi. Satthuno saha dassanenevassā akkhipaṭipākatikaṃ
ahosi. Tato sā buddhagatāya pītiyā nirantaraṃ phuṭā hutvā aṭṭhāsi. Satthā
@Footnote: 1 Ma. saṃropitakusalamūlā  2 Ma. vārento  3 Sī. tassa  4 Sī. santāsī
Tassā cittavāraṃ ñatvā dhammaṃ desetvā aggamaggatthāya kammaṭṭhānaṃ ācikkhi.
Sā pītiṃ vikkhambhetvā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ
pāpuṇi. Arahattaṃ pana patvā phalasukhena nibbānasukhena viharantī attano paṭipattiṃ
paccavekkhitvā attanā tena ca dhuttapurisena vuttagāthā udānavasena:-
      [368] "jīvakambavanaṃ rammaṃ           gacchantiṃ bhikkhuniṃ subhaṃ
             dhuttako sannivāresi        tamenaṃ abravī subhā.
      [369]  Kiṃ te aparādhitaṃ mayā       yaṃ maṃ ovariyāna tiṭṭhasi
             na hi pabbajitāya āvuso     puriso samphusanāya kappati.
                   [370] Garuke mama satthusāsane
                         yā sikkhā sugatena desitā
                         parisuddhapadaṃ anaṅgaṇaṃ
                         kiṃ maṃ ovariyāna tiṭṭhasi.
                   [371] Āvilacitto anāvilaṃ
                         sarajo vītarajaṃ anaṅgaṇaṃ
                         sabbattha vimuttamānasaṃ
                         kiṃ maṃ ovariyāna tiṭṭhasi.
                   [372] Daharā ca apāpikā casi
                         kiṃ te pabbajjā karissati
                         nikkhipa kāsāyacīvaraṃ
                         ehi ramāna supupphite vane.
                   [373] Madhurañca pavanti sabbaso
                         kusumarajena samuṭṭhitā dumā
                         Paṭhamavasanto sukho utu
                         ehi ramāma supupphite vane.
                   [374] Kusumitasikharā ca pādapā
                         abhigajjantiva māruteritā
                         kā tuyhaṃ rati bhavissati
                         yadi ekā vanamogahissasi.
                   [375] Vāḷamigasaṅghasevitaṃ
                         kuñjaramattakareṇuloḷitaṃ
                         asahāyikā gantumicchasi
                         rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
                   [376] Tapanīyakatāva dhītikā
                         vicarasi cittalateva 1- accharā
                         kāsikasukhumehi vaggubhi
                         sobhasī suvasanehi nūpame.
                   [377] Ahaṃ tava vasānugo siyaṃ
                         yadi viharemase kānanantare
                         na hi matthi tayā piyattaro
                         pāṇo kinnarimandalocane.
                   [378] Yadi me vacanaṃ karissasi
                         sukhitā ehi agāramāvasa
                         pāsādanivātavāsinī
                         parikammaṃ te karontu nāriyo
@Footnote: 1 Sī. cittaratheva
                   [379] Kāsikasukhumāni dhāraya
                         abhiropehi ca mālavaṇṇakaṃ
                         kañcanamaṇimuttakaṃ bahuṃ
                         vividhaṃ ābharaṇaṃ karomi te.
                   [380] Sudhotarajapacchadaṃ subhaṃ
                         gonakatūlikasanthataṃ navaṃ
                         abhiruha sayanaṃ mahārahaṃ
                         candanamaṇḍitasāragandhikaṃ.
                   [381] Uppalaṃ cudakā samuggataṃ
                         yathā taṃ amanussasevitaṃ
                         evaṃ tvaṃ brahmacārinī
                         sakesaṅgesu jaraṃ gamissasi.
                   [382] Kiṃ te idha sārasammataṃ
                         kuṇapapūramhi susānavaḍḍhane
                         bhedanadhamme kaḷevare
                         yaṃ disvā vimano udikkhasi.
                   [383] Akkhīni ca tūriyāriva
                         kinnariyāriva pabbatantare
                         tava me nayanāni dakkhiya
                         bhiyyo kāmaratī pavaḍḍhati.
                   [384] Uppalasikharopamāni te
                         vimale hāṭakasannibhe mukhe
                         Tava me nayanāni dakkhiya
                         bhiyyo kāmaguṇo pavaḍḍhati.
                   [385] Api dūragatā saramhase
                         āyatapamhe visuddhadassane
                         na hi matthi tayā piyattaro
                         nayanā kinnarimandalocane.
                   [386] Apathena payātumicchasi
                         candaṃ kīḷanakaṃ gavesasi
                         meruṃ laṅghetumicchasi
                         yo tvaṃ buddhasutaṃ maggayasi.
                   [387] Natthi hi loke sadevake
                         rāgo yatthapi dāni me siyā
                         napi naṃ jānāmi kīriso
                         atha maggena hato samūlako.
                   [388] Iṅgālakuyāva ujjhito
                         visapattoriva aggito kato 1-
                         napi naṃ passāmi kīriso
                         atha maggena hato samūlako.
                   [389] Yassā siyā apaccavekkhitaṃ
                         satthā vā anupāsito siyā
                         tvaṃ tādisikaṃ palobhaya
                         jānantiṃ so imaṃ vihaññasi.
@Footnote: 1 Sī. agghato hato
                   [390] Mayhaṃ hi akkuṭṭhavandite
                         sukhadukkhe ca satī upaṭṭhitā
                         saṅkhatamasubhanti jāniya
                         sabbattheva mano na limpati.
                   [391] Sāhaṃ sugatassa sāvikā
                         maggaṭṭhaṅgikayānayāyinī
                         uddhaṭasallā anāsavā
                         suññāgāragatā ramāmahaṃ.
                   [392] Diṭṭhā hi mayā sucittitā
                         sombhā dārukapillakāni vā
                         tantīhi ca khīlakehi ca
                         vinibaddhā vividhaṃ panaccakā.
                   [393] Tamhuddhaṭe tantikhīlake
                         vissaṭṭhe vikale parikrite
                         na vindeyya khaṇḍaso kate
                         kimhi tattha manaṃ nivesaye.
                   [394] Tathūpamā dehakāni maṃ
                         tehi dhammehi vinā na vattanti
                         dhammehi vinā na vattati
                         kimhi tattha manaṃ nivesaye.
                   [395] Yathā haritālena makkhitaṃ
                         addasa cittikaṃ bhittiyā kataṃ
                         Tamhi te viparītadassanaṃ
                         saññā mānusikā niratthikā.
                   [396] Māyaṃ viya aggato kataṃ
                         supinanteva suvaṇṇapādapaṃ
                         upagacchasi andha rittakaṃ
                         janamajjheriva rupparūpakaṃ.
                   [397] Vaṭṭaniriva koṭarohitā
                         majjhe pubbuḷakā saassukā
                         pīḷakoḷikā cettha jāyati
                         vividhā cakkhuvidhā ca piṇḍitā.
                   [398] Uppāṭiya cārudassanā
                         na ca pajjittha asaṅgamānasā
                         handa te cakkhuṃ harassu taṃ
                         tassa narassa adāsi tāvade.
                   [399] Tassa ca viramāsi tāvade
                         rāgo tattha khamāpayī ca naṃ
                         sotthi siyā brahmacārinī
                         na puno edisakaṃ bhavissati.
                   [400] Āsādiya edisaṃ janaṃ
                         aggiṃ pajjalitaṃva liṅgiya
                         gaṇhiya āsīvisaṃ viya
                         api nu sotthi siyā khamehi no.
                   [401] Muttā ca tato sā bhikkhunī
                         agamī buddhavarassa santikaṃ
                         passiya varapuññalakkhaṇaṃ
                         cakkhu āsi yathā purāṇakan"ti
imā gāthā paccudāhāsi.
      Tattha jīvakambavananti jīvakassa komārabhaccassa ambavanaṃ. Rammanti ramaṇīyaṃ.
Taṃ kira bhūmibhāgasampattiyā chāyūdakasampattiyā ca rukkhānaṃ ropitākārena ativiya
manuññaṃ manoramaṃ. Gacchantinti ambavanaṃ uddissa gataṃ, divāvihārāya upagacchantiṃ.
Subhanti evaṃnāmikaṃ. Dhuttakoti itthidhutto. Rājagahavāsī kireko mahāvibhavassa
suvaṇṇakārassa putto yuvā abhirūpo itthidhutto puriso matto 1- vicarati. So taṃ
paṭipathe disvā paṭibaddhacitto maggaṃ uparundhitvā aṭṭhāsi. Tena vuttaṃ "dhuttako
sannivāresī"ti, mama gamanaṃ nisedhesīti attho. Tamenaṃ abravī subhāti  tamenaṃ
nivāretvā ṭhitaṃ dhuttaṃ subhā bhikkhunī kathesi. Ettha ca "gacchantiṃ bhikkhuniṃ subhaṃ,
abravī subhā"ti ca attānameva therī aññaṃ viya katvā vadati. Theriyā vuttagāthānaṃ
sambandhadassanavasena saṅgītikārehi ayaṃ gāthā vuttā.
      "abravī subhā"ti vatvā tassā vuttākāradassanatthaṃ āha "kiṃ te aparādhitan"ti-
ādiṃ. Tattha yaṃ maṃ ovariyāna tiṭṭhasīti yena aparādhena maṃ gacchantiṃ ovaritvā
gamanaṃ nisedhetvā tiṭṭhasi, so natthevāti adhippāyo. Atha itthītisaññāya evaṃ
paṭipajjasi, evampi na yuttanti dassentī āha "na hi pabbajitāya āvuso,
puriso samphusanāya kappatī"ti, āvuso suvaṇṇakāraputta lokiyacārittenapi purisassa
pabbajitānaṃ samphusanāya na kappati, pabbajitāya pana puriso tiracchānagatopi
samphusanāya na kappati, tiṭṭhatu tāva purisaphusanā, 2- rāgavasenassā nissaggiyena
purisassa nissaggiyassāpi phusanā na kappateva.
@Footnote: 1 Sī. purisamadamatto  2 Ma. sarīraphusanā
      Tenāha "garuke mama satthusāsane"tiādiṃ. Tassattho:- garuke pāsāṇacchattaṃ
viya garukātabbe mayhaṃ satthu sāsane yā sikkhā bhikkhuniyo uddissa sugatena
sammāsambuddhena desitā paññattā. Tāhi parisuddhapadaṃ parisuddhakusalakoṭṭhāsaṃ
rāgādiaṅgaṇānaṃ sabbaso abhāvena anaṅgaṇaṃ evaṃbhūtaṃ maṃ gacchantiṃ kena kāraṇena
āvaritvā tiṭṭhasīti.
      Āvilacittoti cittassa āvilabhāvakarānaṃ kāmavitakkādīnaṃ vasena āvilacitto
tvaṃ tadabhāvato anāvilaṃ rāgarajādīnaṃ vasena sarajo sāṅgaṇo tadabhāvato vītarajaṃ
anaṅgaṇaṃ sabbattha khandhapañcake samucchedavimuttiyā vimuttamānasaṃ maṃ kasmā ovaritvā
tiṭṭhasīti.
      Evaṃ theriyā vutte dhuttako attano adhippāyaṃ vibhāvento "daharā
cā"tiādinā dasa gāthā abhāsi. Tattha daharāti taruṇī paṭhame yobbane ṭhitā.
Apāpikā casīti rūpena alāmikā ca asi, uttamarūpadharā cāhosīti adhippāyo.
Kiṃ te pabbajjā karissatīti tuyhaṃ evaṃ paṭhamavaye ṭhitāya rūpasampannāya pabbajjā
kiṃ karissati, vuḍḍhāya bībhaccharūpāya vā pabbajitabbanti adhippāyena vadati. Nikkhipāti
chaḍḍehi. "ukkhipā"ti vā pāṭho, apanehīti attho.
      Madhuranti subhaṃ, sugandhanti attho. Pavantīti vāyanti. Sabbasoti samantato.
Kusumarajena samuṭṭhitā dumāti ime rukkhā mandavātena samuṭṭhahamānakusumareṇujātena
attano kusumarajena sayaṃ samuṭṭhitā viya hutvā samantato surabhī vāyanti. Paṭhamavasanto
sukho utūti ayaṃ paṭhamo vasantamāso sukhasamphasso ca utu vattatīti attho.
      Kusumitasikharāti supupphitaggā. Abhigajjantiva māruteritāti vātena sañcalitā
abhigajjantiva abhitthanitā 1- viya tiṭṭhanti. Yadi ekā vanamogahissasīti sace tvaṃ
@Footnote: 1 Sī. abhitthunantā
Ekikā vanamogāhissasi, kā nāma te tattha rati bhavissatīti attanā baddha-
sukhābhirattattā evamāha.
      Vāḷamigasaṅghasevitanti sīhabyagghādivāḷamigasamūhehi tattha tattha upasevitaṃ.
Kuñjaramattakareṇuloḷitanti mattakuñjarehi hatthinīhi ca migānaṃ cittatāpanena rukkha-
gacchādīnaṃ sākhābhañjanena ca āloḷitapadesaṃ. Kiñcāpi tasmiṃ vane īdisaṃ tadā
natthi, vanaṃ nāma evarūpanti taṃ bhiṃsāpetukāmo evamāha. Rahitanti janarahitaṃ vijanaṃ.
Bhiṃsanakanti bhayajanakaṃ.
      Tapanīyakatāva dhītikāti rattasuvaṇṇena vicaritā dhītalikā viya sukusalena
yantācariyena yantayogavasena sajjitā suvaṇṇapaṭimā viya vicarasi, idāneva 1- ito
cito ca sañcarasi. Cittalateva accharāti cittalatā 2- nāmake uyyāne devaccharā
viya. Kāsikasukhumehīti kāsiraṭṭhe uppannehi ativiya sukhumehi. Vaggubhīti
siniddhamaṭṭhehi. 3- Sobhasī suvasanehi nūpameti nivāsanapārupanavatthehi anupame
upamārahite tvaṃ idāni me vasānugo sobhasīti bhāvinaṃ attano adhippāyavasena
ekantikaṃ vattamānaṃ viya katvā vadati.
      Ahaṃ tava vasānugo siyanti ahampi tuyhaṃ vasānugo kiṃkārapaṭissāvī bhaveyyaṃ.
Yadi viharemase kānanantareti yadi mayaṃ ubhopi vanantare saha vasāma ramāna.
Na hi matthi tayā piyattaroti vasānugabhāvassa kāraṇamāha. Pāṇoti satto,
añño kocipi satto tayā piyataro mayhaṃ na hi atthīti attho. Athavā pāṇoti
attano jīvitaṃ sandhāya vadati, mayhaṃ jīvitaṃ tayā piyataraṃ na hi atthīti attho.
Kinnarimandalocaneti kinnariyā viya mandaputhuvilocane.
      Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasāti sace tvaṃ mama vacanaṃ
karissasi, ekāsanaṃ ekaseyyaṃ brahmacariyadukkhaṃ pahāya ehi kāmabhogehi sukhitā
@Footnote: 1 Sī. idāni tvaṃ  2 Sī. cittaratha  3 Sī. siniddhamaṭṭehi
Hutvā agāraṃ ajjhāvasa. "sukhitā heti agāramāvasantī"ti keci paṭhanti, tesaṃ
sukhitā bhavissati, agāraṃ ajjhāvasantīti attho. Pāsādanivātavāsinīti nivātesu
pāsādesu vāsinī. "pāsādavimānavāsinī"ti ca pāṭho, vimānasadisesu pāsādesu
vāsinīti attho. Parikammanti veyyāvaccaṃ.
      Dhārayāti paridaha, nivāsehi ceva uttariyañca karohi. Abhiropehīti maṇḍana-
vibhūsanavasena vā sarīraṃ āropaya, alaṅkarohīti attho. Mālavaṇṇakanti mālañceva
gandhavilepanañca. Kañcanamaṇimuttakanti kañcanena maṇimuttāhi ca yuttaṃ, suvaṇṇamaya-
maṇimuttāhi khacitanti attho. Bahunti hatthūpagādibhedato bahuppakāraṃ. Vividhanti
karaṇavikatiyā nānāvidhaṃ.
      Sudhotarajapacchadanti sudhotatāya pavāhitarajaṃ uttaracchadaṃ. Subhanti sobhanaṃ.
Gonakatūlikasanthatanti dīghalomakāḷakojavena ceva haṃsalomādipuṇṇāya tūlikāya ca santhataṃ.
Navanti abhinavaṃ. Mahārahanti mahagghaṃ. Candanamaṇḍitasāragandhikanti gosīsakādisāra-
candanena maṇḍitatāya surabhigandhikaṃ, evarūpaṃ sayanamāruha, taṃ āruhitvā yathāsukhaṃ
sayāhi ceva nisīda cāti attho.
      Uppalaṃ cudakā samuggatanti cakāro nipātamattaṃ, udakato uggataṃ uṭṭhitaṃ
accuggamma ṭhitaṃ suphullamuppalaṃ. Yathā taṃ amanussasevitanti tañca rakkhasapariggahitāya
pokkharaṇiyā jātattā nimmanussehi sevitaṃ kenaci aparibhuttameva bhaveyya. Evaṃ tvaṃ
brahmacārinīti evameva taṃ suṭṭhu phullamuppalaṃ viya tuvaṃ brahmacārinī. Sakesaṅgesu
attano sarīrāvayavesu kenaci aparibhuttesuyeva jaraṃ gamissasi, mudhāyeva jarājiṇṇā
bhavissasi.
      Evaṃ dhuttakena attano adhippāye pakāsite therī sarīrasabhāvavibhāvanena taṃ
tattha vicchindentī "kiṃ te idhā"ti gāthamāha. Tassattho:- āvuso suvaṇṇa-
kāraputta kesādikuṇapapūre ekantena bhedanadhamme susānavaḍḍhane idha imasmiṃ
Kāyasaññite asucikaḷevare kiṃ nāma tava sāranti sammataṃ sambhāvitaṃ, yaṃ disvā
vimano aññatarasmiṃ ārammaṇe vigatamanasaṅkappo, ettheva vā avimano somanassiko
hutvā udikkhasi, taṃ mayhaṃ kathehīti.
      Taṃ sutvā dhuttako kiñcāpi tassā rūpaṃ cāturiyasobhitaṃ, paṭhamadassanato pana paṭṭhāya
yasmiṃ diṭṭhipāte 1- paṭibaddhacitto, tameva apadisanto "akkhīni ca tūriyārivā"ti-
ādimāha. Kāmañcāyaṃ therī suṭṭhu saṃyatatāya santindriyā, tāya
thiravippasannasommasantanayananipātesu kammānubhāvanipphannesu
pasannapañcappasādapaṭimaṇḍitesu nayanesu labbhamāne pabhāvisiṭṭhacāturiye 2- diṭṭhipāte
yasmā sayaṃ caritahāvabhāvavilāsādiparikappavañcito so dhutto jāto, tasmāssa 3-
diṭṭhirāgo savisesaṃ vepullaṃ agamāsi. Tattha akkhīni ca tūriyārivāti tūri vuccati
migī, casaddo nipātamattaṃ, migacchāpāya viya te akkhīnīti attho. "koriyārivā"ti 4-
vā pāḷi, kuñcakārakukkuṭiyāti 5- vuttaṃ hoti. Kinnariyāriva pabbatantareti
pabbatakucchiyaṃ vicaramānāya kinnarivanitāya viya ca te akkhīnīti attho. Tava me nayanāni
dakkhiyāti tava vuttaguṇavisesāni nayanāni disvā, bhiyyo uparūpari me kāmābhirati
pavaḍḍhati.
      Uppalasikharopamāni teti rattuppalaaggasadisāni pamhāni tava. Vimaleti nimmale.
Hāṭakasannibheti kañcanarūpakassa mukhasadise te mukhe, nayanāni dakkhiyāti yojanā.
      Api dūragatāti dūraṃ ṭhānaṃ gatāpi. Saramhaseti aññaṃ kiñci acintetvā
tava nayanāni eva anussarāmi. Āyatapamheti dīghapakhume. Visuddhadassaneti nimmalalocane.
Na hi matthi tayā piyattaro nayanāti tava nayanato añño koci mayhaṃ piyataro
natthi. Tayāti hi sāmiatthe eva karaṇavacanaṃ.
      Evaṃ cakkhusampattiyā ummāditassa viya taṃ taṃ vippalapato tassa purisassa
manorathaṃ viparivattentī therī "apathenā"tiādinā dvādasa gāthā abhāsi. Tattha
@Footnote: 1 i. diṭṭhipāse  2 Sī. sabhāvasiddha...  3 i. yasmā yaṃ  4 Sī. cakoriyārivāti
@5 Sī. cakora...
Apathena payātumicchasīti āvuso suvaṇṇakāraputta sante aññasmiṃ itthijane yo
tvaṃ buddhasutaṃ buddhassa bhagavato orasadhītaraṃ maṃ maggayasi patthesi, so tvaṃ sante
kheme ujumagge apathena kaṇṭakanivutena sabhayena kummaggena payātumicchasi paṭipajjitu-
kāmosi, candaṃ kīḷanakaṃ gavesasi candamaṇḍalaṃ kīḷāgoḷakaṃ kātukāmosi, meruṃ
laṅghetumicchasi caturāsītiyojanasahassubbedhaṃ sinerupabbatarājaṃ laṅghayitvā aparabhāge
ṭhātukāmosi, so tvaṃ maṃ buddhasutaṃ maggayasīti yojanā.
      Idāni tassa attano avisayabhāvaṃ patthanāya ca vighātāvahataṃ dassetuṃ "natthī"ti-
ādi vuttaṃ. Tattha rāgo yatthapi dāni me siyāti yattha idāni me rāgo siyā
bhaveyya, taṃ ārammaṇaṃ sadevake loke natthi eva. Napi naṃ jānāmi kīrisoti
naṃ rāgaṃ kīrisotipi na jānāmi. Atha maggena hato samūlakoti athāti nipātamattaṃ.
Ayonisomanasikārasaṅkhātena mūlena samūlako rāgo ariyamaggena hato samugghātito.
      Iṅgālakuyāti aṅgārakāsuyā. Ujjhitoti vātukkhitto viya yo koci, dahaniyā
indhanaṃ viyāti attho. Visapattorivāti visagatabhājanaṃ viya. Aggito katoti aggito
aṅgārato apagato kato 1-, visassa lesampi asesetvā apanīto 2- vināsitoti
attho.
      Yassā siyā apaccavekkhitanti yassā itthiyā idaṃ khandhapañcakaṃ ñāṇena
appaṭivekkhitaṃ apariññātaṃ siyā. Sattā vā anusāsito siyāti sattā 3- vā dhamma-
sarīrassa adassanena yassā itthiyā ananusāsito 4- siyā. Tvaṃ tādisikaṃ palobhayāti
āvuso tvaṃ tathārūpaṃ aparimadditasaṅkhāraṃ apaccavekkhitalokuttaradhammaṃ kāmehi palobhaya
upagaccha. 5- Jānantiṃ so imaṃ vihaññasīti so tvaṃ 6- pavattiṃ nivattiñca yāthāvato
jānantiṃ paṭividdhasaccaṃ imaṃ subhaṃ bhikkhuniṃ āgamma vihaññasi, sampati āyatiñca
vighātaṃ dukkhaṃ āpajjasi.
@Footnote: 1 Sī.,i. agghato hatoti agghato abhihato, appagghanako kato  2 Sī. apanihito
@3 Sī. satthā  4 Sī. anupāsito  5 Sī. upacchandaya  6 Sī. imaṃ
      Idānissa vighātāpattitaṃ kāraṇavibhāvanena dassentī "mayhaṃ hī"tiādimāha.
Tattha hīti hetuatthe nipāto. Akkuṭṭhavanditeti akkose vandanāya ca. Sukhadukkheti
sukhe ca dukkhe ca, iṭṭhāniṭṭhavisayasamāyoge vā. Satī upaṭṭhitāti paccavekkhaṇayuttā
sati sabbakālaṃ upaṭṭhitā. Saṅkhatamasubhanti jāniyāti tebhūmakaṃ saṅkhāragataṃ
kilesāsucipaggharaṇena asubhanti ñatvā. Sabbatthevāti sabbasmiṃyeva bhavattaye mayhaṃ mano
taṇhālepādinā na upalimpati.
      Maggaṭṭhaṅgikayānayāyinīti aṭṭhaṅgikamaggasaṅkhātena ariyayānena nibbānapuraṃ
yāyinī upagatā. Uddhaṭasallāti attano santānato samuddhaṭarāgādisallā.
      Sucittitāti hatthapādamukhādiākārena suṭṭhu cittitā viracitā. Sombhāti
sumbhakā. Dārukapillakāni vāti dārudaṇḍādīhi uparacitarūpakāni. Tantīhīti
nhārusuttakehi. Khīlakehīti hatthapādapiṭṭhikaṇṇādiatthāya ṭhapitadaṇḍehi. Vinibaddhāti
vividhenākārena baddhā. 1- Vividhaṃ panaccakāti yantasuttādīnaṃ añchanavissajjanādinā
paṭṭhapitanaccakā, panaccantā viya diṭṭhāti yojanā.
      Tamhuddhaṭe tantikhīlaketi sannivesavisiṭṭharacanāvisesayuttaṃ upādāya rūpakasamaññā
tamhi tantimhi khīlake ca ṭhānato uddhaṭe bandhato vissaṭṭhe visuṃ karaṇena aññamaññaṃ
vikale tahiṃ tahiṃ khipanena parikrite vikirite. Na vindeyya khaṇḍaso kateti potthakarūpassa
avayave khaṇḍākhaṇḍite kate potthakarūpaṃ na vindeyya na upalabheyya. Evaṃ sante
kimhi tattha manaṃ nivesaye tasmiṃ potthakarūpāvayave kimhi kiṃ khāṇuke, udāhu
rajjuke, mattikāpiṇḍādike vā manaṃ manasaññaṃ niveseyya, visaṅkhāre avayave sā
saññā kadācipi napateyyāti attho.
      Tathūpamāti taṃsadisā tena potthakarūpena sadisā. Kinti ce āha "dehakānī"ti-
ādiṃ. Tattha dehakānīti hatthapādamukhādidehāvayavā. Manti me paṭibaddhā upaṭṭhahanti.
@Footnote: 1 Ma.,i. bandhā
Tehi dhammehīti tehi paṭhaviādīhi ca cakkhādīhi ca dhammehi. Vinā na vattantīti
na hi tathā tathā sanniviṭṭhe paṭhaviādidhamme muñcitvā dehā nāma santi.
Dhammehi vinā na vattatīti deho avayavehi avayavadhammehi vinā na vattati na
upalabbhati. Evaṃ sante kimhi tattha manaṃ nivesayeti kimhi kiṃ paṭhaviyaṃ, udāhu
āpādike dehoti vā hatthapādādīnīti vā manaṃ manasaññaṃ niveseyya. Yasmā
paṭhaviādipasādadhammamatte esā samaññā, yadidaṃ dehoti vā hatthapādādīnīti vā
sattoti vā itthīti vā purisoti vā, tasmā na ettha jānato koci abhiniveso
hotīti.
      Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā katanti yathā kusalena
cittakārena bhittiyaṃ haritālena makkhitaṃ littaṃ tena lepaṃ datvā kataṃ ālikhitaṃ
cittikaṃ itthirūpaṃ addasa passeyya. Tattha yā upathambhanakhepanādikiriyāsampattiyā
mānusikā nu kho ayaṃ bhitti apassāya ṭhitāti saññā, sā niratthakā manussabhāva-
saṅkhātassa atthassa tattha abhāvato, mānusīti pana kevalaṃ tahiṃ tassa ca viparītadassanaṃ,
yāthāvato gahaṇaṃ na hoti, dhammapuñjamatte itthipurisādigahaṇampi evaṃ sampadamidaṃ
daṭṭhabbanti adhippāyo.
      Māyaṃ viya aggato katanti māyākārena purato upaṭṭhāpitaṃ māyāsadisaṃ.
Supinanteva suvaṇṇapādapanti supinameva supinantaṃ, tattha upaṭṭhitasuvaṇṇamayarukkhaṃ viya.
Upagacchasi andha rittakanti andhabāla rittakaṃ tucchakaṃ antosārarahitaṃ imaṃ attabhāvaṃ
"etaṃ mamā"ti sāravantaṃ viya upagacchasi abhinivisasi. Janamajjheriva rupparūpakanti
māyākārena mahājanamajjhe dassitaṃ rūpiyarūpasadisaṃ sāraṃ viya upaṭṭhahantaṃ, asāranti
attho.
      Vaṭṭanirivāti lākhāya guḷikā viya. Koṭarohitāti koṭare rukkhasusire ṭhapitā.
Majjhe pubbuḷakāti akkhidalamajjhe ṭhitajalapubbuḷasadisā. Saassukāti assujalasahitā.
Pīḷakoḷikāti akkhigūthako. Ettha jāyatīti etasmiṃ akkhimaṇḍale ubhosu koṭīsu
visagandhaṃ vāyanto nibbattati. Pīḷakoḷikāti vā akkhidalesu nibbattanakā pīḷakā
vuccati. Vividhāti setanīlamaṇḍalānañceva rattapītādīnaṃ sattantaṃ paṭalānañca vasena
anekavidhā. Cakkhuvidhāti cakkhubhāgā cakkhuppakārā vā tassa anekakalāpagatabhāvato 1-.
Piṇḍitāti samuditā.
      Evaṃ cakkhusmiṃ sārajjantassa cakkhuno asubhataṃ anavaṭṭhitatāya aniccatañca
vibhāvesi. Vibhāvetvā ca yathā nāma koci lobhanīyaṃ bhaṇḍaṃ gahetvā corakantāraṃ
paṭipajjanto corehi palibuddho taṃ lobhanīyabhaṇḍaṃ datvā gacchati, evameva cakkhumhi
sārattena tena purisena palibuddhā therī attano cakkhuṃ uppāṭetvā tassa adāsi.
Tena vuttaṃ "uppāṭiya cārudassanā"tiādi. Tattha uppāṭiyāti uppāṭetvā cakkhu-
kūpato nīharitvā. Cārudassanāti piyadassanā manoharadassanā. Na ca pajjitthāti
tasmiṃ cakkhusmiṃ saṅgaṃ nāpajji. Asaṅgamānasāti katthacipi ārammaṇe anāsattacittā.
Handa te cakkhunti tayā kāmitaṃ tato eva mayā dinnattā te cakkhusaññitaṃ
asucipiṇḍaṃ gaṇha, gahetvā harassu pasādayuttaṃ icchitaṃ ṭhānaṃ nehi.
      Tassa ca viramāsi tāvadeti tassa dhuttapurisassa tāvadeva akkhimhi uppāṭitak-
khaṇe eva rāgo vigacchi. Tatthāti akkhimhi, tassaṃ vā theriyaṃ. Athavā tatthāti
tasmiṃyeva ṭhāne. Khamāpayīti khamāpesi. Sotthi siyā brahmacārinīti seṭṭhacārini
mahesike tuyhaṃ ārogyameva bhaveyya. Na puno edisakaṃ bhavissatīti ito paraṃ evarūpaṃ
anācāracaraṇaṃ na bhavissati, na karissāmīti attho.
      Āsādiyāti ghaṭṭetvā. Edisanti evarūpaṃ sabbattha vītarāgaṃ. Aggiṃ pajjalitaṃva
liṅgiyāti pajjalitaṃ aggiṃ āliṅgetvā viya.
@Footnote: 1 Sī. anekakuṇapaggahaṇa...
      Tatoti tasmā dhuttapurisā. Sā bhikkhunīti sā subhā bhikkhunī. Agamī buddhavarassa
santikanti sammāsambuddhassa santikaṃ upagacchi upasaṅkami. Passiya varapuñña-
lakkhaṇanti uttamehi puññasambhārehi nibbattamahāpurisalakkhaṇaṃ disvā. Yathā
purāṇakanti porāṇakaṃ viya uppāṭanato pubbe viya cakkhu paṭipākatikaṃ ahosi.
Yamettha antarantarā na vuttaṃ, taṃ vuttanayattā suviññeyyameva.
                 Subhājīvakambavanikātherīgāthāvaṇṇanā niṭṭhitā.
                       Tiṃsanipātavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 34 page 309-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=472              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9927              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9954              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9954              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]