ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                 471. 5. Subhākammāradhītutherīgāthāvaṇṇanā
      daharāhantiādikā subhāya kammāradhītāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhāvitakusalamūlā 2- upacitavimokkhasambhārā sugatīsuyeva
saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde rājagahe aññatarassa suvaṇṇakārassa
dhītā hutvā nibbatti, rūpasampattisobhāya subhātissā nāmaṃ ahosi. Sā anukkamena
@Footnote: 1 Sī. urasā manasā, i. ure tassā maṃ  2 Ma.,i. saṃropitakusalamūlā
Viññutaṃ pattā 1- satthu rājagahappavesane satthari sañjātappasādā ekadivasaṃ bhagavantaṃ
upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā indriyaparipākaṃ disvā
ajjhāsayānurūpaṃ catusaccadhammaṃ  desesi. Sā tāvadeva sahassanayapaṭimaṇḍite sotāpatti-
phale patiṭṭhāsi. Sā aparabhāge gharāvāse dosaṃ disvā mahāpajāpatiyā gotamiyā
santike pabbajitvā bhikkhunisīlesu patiṭṭhitā uparimaggatthāya bhāvanaṃ anuyuñji. 2-
Taṃ ñātakā kālena kālaṃ upasaṅkamitvā kāmehi nimantentā pahūtadhanaṃ vibhavajātañca
dassetvā palobhenti. Sā tesaṃ 3- ekadivasaṃ attano santikaṃ upagatānaṃ gharāvāsesu
kāmesu ca ādīnavaṃ pakāsentī "daharāhan"tiādīhi catuvīsatiyā gāthāhi dhammaṃ
kathetvā te nirāse katvā vissajjetvā vipassanāya kammaṃ karontī indriyāni
pariyojentī 4- bhāvanaṃ ussukkāpetvā nacirasseva saha paṭisambhidāhi arahattaṃ
pāpuṇi. Arahattaṃ pana patvā:-
      [339] "daharāhaṃ suddhavasanā          yaṃ pure dhammamassuṇiṃ
             tassā me appamattāya       saccābhisamayo ahu.
      [340]  Tatohaṃ sabbakāmesu          bhusaṃ aratimajjhagaṃ
             sakkāyasmiṃ bhayaṃ disvā        nekkhammasseva 5- pīhaye.
      [341]  Hitvānāhaṃ ñātigaṇaṃ          dāsakammakarāni ca
             gāmakhettāni phītāni         ramaṇīye pamodite.
      [342]  Pahāyāhaṃ pabbajitā          sāpateyyamanappakaṃ
             evaṃ saddhāya nikkhamma        saddhamme suppavedite.
      [343]  Na me taṃ assa 6- paṭirūpaṃ     ākiñcaññaṃ hi patthaye
             yo jātarūparajataṃ            chaḍḍetvā punarāgame.
@Footnote: 1 cha.Ma. patvā  2 Sī.,i. anuyuñjati  3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. pariyodapentī  5 cha.Ma. nekkhammameva  6 cha.Ma. netaṃ assa
      [344]  Rajataṃ jātarūpaṃ vā           na bodhāya na santiyā 1-
             netaṃ samaṇasāruppaṃ           na etaṃ ariyadhanaṃ.
      [345]  Lobhanaṃ madanaṃ cetaṃ           mohanaṃ rajavaḍḍhanaṃ
             sāsaṅkaṃ bahuāyāsaṃ          natthi cettha dhuvaṃ ṭhiti.
      [346]  Ettha rattā pamattā ca      saṅkiliṭṭhamanā narā
             aññamaññena byāruddhā       puthū kubbanti medhagaṃ.
      [347]  Vadho bandho parikleso       jāni sokapariddavo
             kāmesu adhipannānaṃ          dissate byasanaṃ bahuṃ.
      [348]  Taṃ maṃ ñātī amittāva         kiṃ vo kāmesu yuñjatha
             jānātha maṃ pabbajitaṃ          kāmesu bhayadassiniṃ.
      [349]  Na hiraññasuvaṇṇena           parikkhīyanti āsavā
             amittā vadhakā kāmā        sapattā sallabandhanā.
      [350]  Taṃ maṃ ñātī amittāva         kiṃ vo kāmesu yuñjatha
             jānātha maṃ pabbajitaṃ          maṇḍaṃ saṅghāṭipārutaṃ.
      [351]  Uttiṭṭhapiṇḍo uñcho ca       paṃsukūlañca cīvaraṃ
             etaṃ kho mama sāruppaṃ        anagārūpanissayo.
      [352]  Vantā mahesīhi kāmā        ye dibbā ye ca mānusā
             khemaṭṭhāne vimuttā te      pattā te acalaṃ sukhaṃ.
      [353]  Māhaṃ kāmehi saṅgacchiṃ        yesu tāṇaṃ na vijjati
             amittā vadhakā kāmā        aggikhandhūpamā dukhā.
@Footnote: 1 i. na bodhāya na santaye
      [354]  Aparisuddho eso sabhayo 1-    savighāto sakaṇṭako
             gedho suvisamo ceso         mahanto mohanāmukho.
      [355]  Upasaggo bhīmarūpo            kāmā sappasirūpamā
             ye bālā abhinandanti         andhabhūtā puthujjanā.
      [356]  Kāmapaṅkena sattā hi         bahū loke aviddasū
             pariyantaṃ na jānanti           jātiyā maraṇassa ca.
      [357]  Duggatigamanaṃ maggaṃ             manussā kāmahetukaṃ
             bahuṃ ve paṭipajjanti           attano rogamāvahaṃ.
      [358]  Evaṃ amittajananā            tāpanā saṅkilesikā
             lokāmisā bandhanīyā          kāmā maraṇabandhanā.
      [359]  Ummādanā ullapanā          kāmā cittappamāthino
             sattānaṃ saṅkilesāya          khippaṃ mārena oḍḍitaṃ.
      [360]  Anantādīnavā kāmā          bahudukkhā mahāvisā
             appassādā raṇakarā          sukkapakkhavisosanā.
      [361]  Sāhaṃ etādisaṃ hitvā 2-      byasanaṃ kāmahetukaṃ
             na taṃ paccāgamissāmi          nibbānābhiratā sadā.
      [362]  Raṇaṃ taritvā kāmānaṃ          sītibhāvābhikaṅkhinī
             appamattā vihassāmi          ratā saṃyojanakkhaye. 3-
      [363]  Asokaṃ virajaṃ khemaṃ            ariyaṭṭhaṅgikaṃ ujuṃ
             taṃ maggaṃ anugacchāmi           yena tiṇṇā mahesino.
@Footnote: 1 cha.Ma. paripantho esa bhayo. evamuparipi  2 cha.Ma. katvā
@3 cha.Ma. sabbasaṃyojanakkhaye. evamuparipi
      [364]  Imaṃ passatha dhammaṭṭhaṃ           subhaṃ kammāradhītaraṃ
             anejaṃ upasampajja            rukkhamūlamhi jhāyati.
      [365]  Ajjaṭṭhamī pabbajitā           saddhā saddhammasobhanā
             vinītuppalavaṇṇāya             tevijjā maccuhāyinī.
      [366]  Sāyaṃ bhujissā anaṇā 1-       bhikkhunī bhāvitindriyā
             sabbayogavisaṃyuttā            katakiccā anāsavā.
      [367]  Taṃ sakko devasaṅghena         upasaṅkamma iddhiyā
             namassati bhūtapati              subhaṃ kammāradhītaran"ti
imā gāthā abhāsi.
      Tattha daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇinti yasmā ahaṃ pubbe
daharā taruṇī eva suddhavasanā suddhavatthanivatthā alaṅkatapaṭiyattā satthu santike
dhammaṃ assosiṃ. Tassā me appamattāya, saccābhisamayo ahūti yasmā ca tassā
me mayhaṃ yathāsutadhammaṃ paccavekkhitvā appamattāya upaṭṭhitasatiyā sīlaṃ adhiṭṭhahitvā
bhāvanaṃ anuyuñjantiyāva catunnaṃ ariyasaccānaṃ abhisamayo "idaṃ dukkhan"tiādinā 2-
nayena paṭivedho ahosi.
      Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhaganti tato tena kāraṇena satthu santike
dhammassa sutattā saccānañca abhisamitattā manussesu dibbesu cāti sabbesupi
kāmesu bhusaṃ ativiya aratiṃ ukkaṇṭhiṃ adhigacchiṃ. Sakkāyasmiṃ upādānakkhandhapañcake
bhayaṃ sappaṭibhayabhāvaṃ ñāṇacakkhunā disvā nekkhammasseva pabbajjāya nibbānasseva 3-
pīhaye pihayāmi patthayāmi.
@Footnote: 1 cha.Ma. aṇaṇā  2 khu.paṭi. 31/32/38  3 cha.Ma. nekkhammameva pabbajjaṃ nibbānameva
      Dāsakammakarāni cāti dāse ca kammakare 1- ca. Liṅgavipallāsena hetaṃ vuttaṃ.
Gāmakhettānīti gāme ca pubbaṇṇāparaṇṇaviruhanakkhettāni ca, gāmapariyāpannāni
vā khettāni. Phītānīti samiddhāni. Ramaṇīyeti manuññe. Pamoditeti pamudite 2-.
Bhogakkhandhe hitvāti sambandho. Sāpateyyanti santakaṃ dhanaṃ, maṇikarasuvaṇṇakararajatakarādi-
pariggahavatthuṃ. 3- Anappakanti mahantaṃ, pahāyāti yojanā. Evaṃ saddhāya nikkhammāti
"hitvānahaṃ ñātigaṇan"tiādinā vuttappakāraṃ 4- mahantaṃ ñātiparivaṭṭaṃ mahantaṃ bhogak-
khandhañca pahāya kammaṃ kammaphalāni ratanattayañcāti saddheyyavatthuṃ saddhāya saddahitvā
gharato nikkhamma saddhamme suppavedite sammāsambuddhena suṭṭhu pavedite ariyavinaye
ahaṃ pabbajitā.
      Evaṃ pabbajitāya pana na me taṃ assa paṭirūpaṃ, 5- yadidaṃ chaḍḍitānaṃ kāmānaṃ
paccāgamanaṃ. Ākiñcaññaṃ hi patthayeti ahaṃ hi 6- akiñcanabhāvaṃ apariggahabhāvameva
patthayāmi. Yo jātarūparajataṃ, chaḍḍetvā punarāgameti yo puggalo suvaṇṇaṃ hiraññaṃ 7-
aññampi vā kiñci dhanajātaṃ chaḍḍetvā puna taṃ gaṇheyya, so paṇḍitānaṃ
antare kathaṃ sīsaṃ ukkhipeyya.
      Yasmā rajataṃ jātarūpaṃ vā, na bodhāya na santiyā na maggañāṇāya na
nibbānāya hotīti attho. Netaṃ samaṇasāruppanti etaṃ jātarūparajatādipariggahavatthu,
tassa vā pariggahaṇaṃ 8- samaṇasāruppaṃ na hoti. Tathā hi vuttaṃ "na kappati samaṇānaṃ
sakyaputtiyānaṃ jātarūparajatan"tiādi. 9- Na etaṃ ariyaddhananti etaṃ yathāvutta-
pariggahavatthu saddhādidhanaṃ viya ariyadhammamayampi dhanaṃ na hoti na ariyabhāvāvahanato. Tenāha
"lobhanan"tiādiṃ.
      Tattha lobhananti lobhuppādanaṃ. Madananti madāvahaṃ. Mohananti sammohajananaṃ 10-.
@Footnote: 1 cha.Ma. kammakāre  2 Sī. pamudane  3 cha.Ma. maṇikanakarajatādi...  4 cha.Ma. vuttappakārena
@5 cha.Ma. netaṃ assa paṭirūpaṃ  6 cha.Ma. ayaṃ saddo na dissati  7 cha.Ma. rajataṃ
@8 cha.Ma. pariggaṇhanaṃ  9 vi.cūḷa. 7/446/286  10 Sī.,i. sammohanaṃ
Rajavaḍḍhananti rāgarajādisaṃvaḍḍhanaṃ. Yena pariggahitaṃ, tassa āsaṅkāvahattā saha
āsaṅkāya vattatīti sāsaṅkaṃ, yena pariggahitaṃ, tassa yato kuto āsaṅkāvahanti
attho. Bahuāyāsanti sajjanarakkhaṇādivasena bahuparissamaṃ. 1- Natthi cettha dhuvaṃ ṭhitīti
etasmiṃ dhane 2- dhuvabhāvo ca ṭhitibhāvo ca natthi, cañcalamanavaṭṭhitamevāti 3- attho.
      Ettha rattā pamattā cāti etasmiṃ dhane rattā sañjātarāgā narā 4-
dasakusaladhammesu satiyā vippavāsena pamattā. Saṅkiliṭṭhamanā lobhādisaṅkilesena
saṅkiliṭṭhacittāva nāma honti. Tato ca aññamaññena byāruddhā, puthū kubbanti
medhaganti antamaso mātāpi puttena, puttopi mātarāti evaṃ aññamaññaṃ paṭiruddhā
hutvā puthū sattā medhagaṃ kalahaṃ karonti. Tenāha bhagavā "puna caparaṃ bhikkhave
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ .pe. Mātāpi puttena vivadati puttopi mātarā
vivadatī"tiādiṃ. 5-
      Vadhoti maraṇaṃ. Bandhoti addubandhanādibandhanaṃ. Pariklesoti hatthacchedādi-
parikilesāpatti. Jānīti dhanajāni ceva parivārajāni ca. Sokapariddavoti soko ca
paridevo ca. Adhipannānanti ajjhositānaṃ. Dissate byasanaṃ bahunti yathāvuttaṃ
vadhabandhanādibhedaṃ avuttañca domanassupāyāsādiṃ diṭṭhadhammikasamparāyikañca bahuṃ bahuvidhaṃ
byasanaṃ anattho kāmesu dissateva.
      Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjathāti tādisaṃ maṃ yathā kāmesu
virattaṃ tumhe ñātī ñātakā samānā anatthakāmā amittā viya kiṃ kena kāraṇena
kāmesu anuyuñjatha niyojetha. Jānātha maṃ pabbajitaṃ, kāmesu bhayadassininti kāmesu
bhayato passantiṃ pabbajitaṃ maṃ anujānātha, kiṃ ettakaṃ tumhehi anaññātanti adhippāyo.
      Na hiraññasuvaṇṇena, parikkhīyanti āsavāti kāmāsavādayo hiraññena
suvaṇṇena na kadāci parikkhayaṃ gacchanti, athakho tehi eva parivaḍḍhanteva. Tenāha
@Footnote: 1 Ma.,i. bahu āyāsaṃ 2 i. ṭhāne 3 Sī.,i. calācala... 4 cha.Ma. ayaṃ pāṭho na dissati
@5 Ma.mū. 12/168/129
"amittā vadhakā kāmā, sapattā sallabandhanā"ti. Tassattho 1- kāmā hi ahitāvahattā
mettiyā abhāvena amittā maraṇahetutāya ukkhittāsikavadhakasadisattā vadhakā
anubandhitvāpi anatthāvahanatāya verānubandhasapattasadisattā sapattā rāgādīnaṃ
sallānaṃ bandhanato sallabandhanā.
      Muṇḍanti muṇḍitakesaṃ. Tattha tattha nantakāni gahetvā saṅghāṭicīvarapārupanena
saṅghāṭipārutaṃ.
      Uttiṭṭhapiṇḍoti vivaṭadvāre ghare ghare patiṭṭhitvā labhanakapiṇḍo. Uñchoti
tadatthaṃ uñchācariyā. Anagārūpanissayoti anagārānaṃ pabbajitānaṃ upagantvā
nissitabbato upanissayabhūto pabbajitaparikkhāro. 2- Taṃ hi nissāya pabbajitā
jīvanti.
      Vantāti chaḍḍitā. Mahesīhīti buddhādīhi mahesīhi. Khemaṭṭhāneti kāmayogādīhi
anupaddavaṭṭhānabhūte nibbāne. Teti mahesayo. Acalaṃ sukhanti nibbāne sukhaṃ pattā.
3- Yasmā vantakāmā buddhādayo mahesayo nibbānasukhaṃ pattā. 3- Tasmā taṃ patthentena
kāmā pariccajitabbāti adhippāyo.
      Māhaṃ kāmehi saṅgacchinti ahaṃ kadācipi kāmehi na samāgaccheyyaṃ. Kasmāti
ce āha "yesu tāṇaṃ na vijjatī"tiādiṃ, 3- tattha yesu tāṇaṃ na vijjatīti 3- yesu
kāmesu upaparikkhiyamānesu ekasmimpi anatthaparittāṇaṃ nāma natthi. Aggikhandhūpamā
mahābhitāpaṭṭhena. Dukhā dukkhamaṭṭhena. 4-
      Aparisuddho esa sabhayo yadidaṃ kāmā nāma aviditavipulānatthāvahattā. Savighāto
cittavighātakaraṇattā. Sakaṇṭako vinivijjhanattā. Gedho suvisamo cesoti giddhihetutāya
gedho. Suṭṭhu visamo mahāpalibodho eso. 5- Duratikkamanaṭṭhena mahanto. Mohanāmukho
mucchāpattihetuto.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. jīvitaparikkhāro  3-3 cha.Ma. ime pāṭhā na
@dissanti  4 Sī. dukkhāpanaṭṭhena  5 Sī. mahāpalipālepo
      Upasaggo bhīmarūpoti abhibhiṃsanakasabhāvo, mahanto devatūpasaggo viya anatthakādi-
dukkhāvahanato. 1- Sappasirūpamā kāmā sappaṭibhayaṭṭhena.
      Kāmapaṅkena sattāti kāmasaṅkhātena paṅkena sattā laggā.
      Duggatigamanaṃ magganti nirayādiapāyagāminaṃ maggaṃ. Kāmahetukanti kāmupabhoga-
hetukaṃ. Bahunti pāṇātipātādibhedena bahuvidhaṃ. Rogamāvahanti rujjanaṭṭhena
rogasaṅkhātassa diṭṭhadhammikādibhedassa dukkhassa āvahanakaṃ.
      Evanti "amittā vadhakā"tiādinā vuttappakārena. Amittajananāti amitta-
bhāvassa nibbattanakā. Tāpanāti santāpanakā, tapanīyāti attho. Saṅkilesikāti
saṅkilesāvahā. Lokāmisāti loke āmisabhūtā. Bandhanīyāti bandhanabhūtena saṃyojanena
bandhitabbā, 2- saṃyojaniyāti attho. Maraṇabandhanāti bhavādīsu nibbattinimittatāya
pavattakāraṇato ca maraṇato 3- ca maraṇavibandhanā.
      Ummādanāti vipariṇāmadhammatā 4- viyogavasena sokummādakarā, vaḍḍhiyā 5- vā
uparūparimadāvahā. Ullapanāti "aho sukhaṃ aho sukhan"ti uddhaṃ uddhaṃ lapāpanakā.
"ullolanā"tipi pāṭho, bhattapiṇḍanimittaṃ naṅguṭṭhaṃ ullolento sunakho viya
āmisahetu satte uparūparilālanā, parābhavāvaññātapāpanakāti attho. Cittappamāthinoti
pariḷāhuppādanādinā sampatti āyatiñca cittassa pamathanasīlā. "cittappamaddino"ti
vā pāṭho, so evattho. Ye pana "cittappamādino"ti vadanti, tesaṃ cittassa
pamādāvahāti attho. Saṅkilesāyāti vināsanāya 3- vibādhāya 6-, upatāpanāya vā.
Khippaṃ mārena oḍḍitanti kāmā nāmete mārena oḍḍitaṃ kuminanti daṭṭhabbā sattānaṃ
anatthāvahanato.
@Footnote: 1 Sī. appaṭikāra...  2 cha.Ma. vaḍḍhitabbā  3 cha.Ma. ayaṃ pāṭho na dissati
@4 Ma.,i. dhammatā  5 Ma.,i. bandhiyā  6 cha.Ma. vibādhanāya
      Anantādīnavāti "lobhanaṃ madanañcetan"tiādinā, "idha sītassa purakkhato
uṇhassa purakkhato"tiādinā ca dukkhakkhandhasuttādīsu 1- vuttanayena apariyantādīnavā
bahudosā. Bahudukkhāti āpāyikādibahuvidhadukkhānubandhā. Mahāvisāti kaṭukāseyha-
phalatāya halāhalādimahāvisasadisā. 2- Appassādāti satthadhārāgatamadhubindu viya
parittassādā. Raṇakarāti sārāgādisaṃvaḍḍhakā. 3- Sukkapakkhavisosanāti sattānaṃ anavajja-
koṭṭhāsassa vināsakā.
      Sāhanti sā ahaṃ, heṭṭhā vuttanayeneva satthu santike dhammaṃ sutvā paṭiladdha-
saddhā kāme pahāya pabbajitāti 4- attho. Etādisanti evarūpaṃ vuttappakāraṃ.
Hitvāti etaṃ jahitvā, yathāvuttakāraṇenāti attho. Na taṃ paccāgamissāmīti taṃ mayā
pubbe vantakāme puna 5- na paribhuñjissāmi. Nibbānābhiratā sadāti yasmā pabbajita-
kālato paṭṭhāya sabbakālaṃ nibbānābhiratā, tasmā na taṃ paccāgamissāmīti yojanā.
      Raṇaṃ taritvā kāmānanti kāmānaṃ raṇaṃ taritvā tañca mayā kātabbaṃ ariya-
maggasampahāraṃ katvā. Sītibhāvābhikaṅkhinīti sabbakilesadarathapariḷāhavūpasamena sītibhāva-
saṅkhātaṃ arahattaṃ abhikaṅkhantī. Ratā saṃyojanakkhayeti sabbesaṃ saṃyojanānaṃ khayabhūte
nibbāne abhiratā.
      Yena tiṇṇā mahesinoti yena ariyamaggena buddhādayo mahesino saṃsāramahoghaṃ
tiṇṇaṃ, ahampi tehi gatamaggaṃ anugacchāmi, sīlādipaṭipattiyā anupāpuṇāmīti attho.
      Dhammaṭṭhanti ariyaphaladhamme ṭhitaṃ. Anejanti paṭippassaddhaejatāya anejanti
laddhanāmaṃ aggaphalaṃ. Upasampajjāti sampādetvā aggamaggādhigamena 6- adhigantvā.
Jhāyatīti tameva phalajjhānaṃ upanijjhāyati.
@Footnote: 1 Ma.mū. 12/167/129  2 Sī. kaṇṭakāpassena phalakādīsu  3 Ma. rāgādisambandhato
@4 cha.Ma. pabbajitvā ṭhitāti  5 Sī. pubbe vantaṃ kāmamethunaṃ
@6 Sī. paṭippassambhitaejatāya
      Ajjaṭṭhamī pabbajitāti pabbajitā hutvā pabbajitato paṭṭhāya ajja aṭṭhamadivaso,
ito atīte aṭṭhamiyaṃ pabbajitāti attho. Saddhāti saddhāsampannā. Saddhammasobhanāti
saddhammādhigamena sobhanā.
      Bhujissāti dāsabhāvasadisānaṃ kilesānaṃ pahānena bhujissā. Kāmachandādi-
iṇāpagamena anaṇā.
      Imā kira tisso gāthā pabbajitvā aṭṭhame divase arahattaṃ patvā aññatarasmiṃ
rukkhamūle phalasamāpattiṃ samāpajjitvā nisinnaṃ theriṃ bhikkhunīnaṃ 1- dassetvā
pasaṃsantena bhagavatā vuttā.
      Atha sakko devānamindo taṃ pavattiṃ dibbena cakkhunā disvā "evaṃ satthārā
pasaṃsiyamānā ayaṃ therī yasmā devehi ca payirupāsitabbā"ti tāvadeva tāvatiṃsehi
devehi saddhiṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ sandhāya
saṅgītikārehi vuttaṃ:-
            "taṃ sakko devasaṅghena        upasaṅkamma iddhiyā
             namassati bhūtapati             subhaṃ kammāradhītaran"ti.
      Tattha tīsu kāmabhavesu bhūtānaṃ sattānaṃ pati issaroti katvā bhūtapatīti laddhanāmo
sakko devarājā devasaṅghena saddhiṃ taṃ subhaṃ kammāradhītaraṃ attano deviddhiyā
upasaṅkamma namassati, pañcapatiṭṭhitena vandatīti attho.
                  Subhākammāradhītutherīgāthāvaṇṇanā niṭṭhitā.
                       Vīsatinipātavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. bhikkhūnaṃ



             The Pali Atthakatha in Roman Book 34 page 298-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6401              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6401              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=471              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9885              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9885              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]