ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   173. 6. Kumāputtattheragāthāvaṇṇanā
      sādhu sutanti āyasmato kumāputtattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro ito ekanavute kappe ajinacammavasano
tāpaso hutvā bandhumatīnagare rājuyyāne vasanto vipassiṃ bhagavantaṃ passitvā
pasannamānaso pādabbhañjanatelaṃ adāsi. So tena puññakammena devaloke nibbatto.
Tato paṭṭhāya sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe veḷukaṇṭakanagare
gahapatikule nibbatto. "nando"tissa nāmaṃ akaṃsu. Mātā panassa kumā nāma,
tena kumāputtoti paññāyittha. So āyasmato sāriputtassa santike dhammaṃ sutvā
laddhappasādo pabbajitvā 1- katapubbakicco pariyantapabbatapasse samaṇadhammaṃ karonto
visesaṃ nibbattetuṃ  asakkonto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā kammaṭṭhānaṃ
sodhetvā sappāyaṭṭhāne 2- vasanto vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena
vuttaṃ apadāne 3- :-
          "nagare bandhumatiyā        rājuyyāne vasāmahaṃ
           cammavāsī tadā āsiṃ      kamaṇḍaludharo 4- ahaṃ.
           Addasaṃ vimalaṃ buddhaṃ        sayambhuṃ aparājitaṃ
           ātāpinaṃ pahitattaṃ 5-     jhāyiṃ jhānarataṃ vasiṃ.
           Sabbakāmasamiddhañca        oghatiṇṇamanāsavaṃ
           disvā pasanno sumano     abbhañjanamadāsahaṃ 6-
           ekanavutito kappe       abbhañjanamadāsahaṃ 6-
           duggatiṃ nābhijānāmi       abbhañjanassidaṃ phalaṃ.
@Footnote: 1 Sī. pabbajitvā laddhūpasampado     2 Sī. sappāyaṭṭhāneva   3 khu.apa. 33/114/166
@abbhañjanadāyakattherāpadāna (syā)  4 Sī. kamaṇḍaladharo
@5 cha.Ma. padhānaṃ pahitattaṃ taṃ        6 pāli. yaṃ dānamadadiṃ tadā
            Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā araññe kāyadaḷhibahule bhikkhū disvā te ovadanto
sāsanassa niyyānikabhāvaṃ pakāsento:-
            1- "sādhu sutaṃ sādhu caritakaṃ
                sādhu sadā aniketavihāro
                atthapucchanaṃ padakkhiṇakammaṃ
                etaṃ sāmaññaṃ akiñcanassā"ti
gāthaṃ abhāsi. 1-
      [36] Tattha sādhūti sundaraṃ. Sutanti savanaṃ. Tañca kho vivaṭṭūpanissitaṃ
visesato appicchatādipaṭisaṃyuttaṃ dasakathāvatthusavanaṃ idhādhippetaṃ. Sādhu caritakanti
tadeva appicchatādicaritaṃ ciṇṇaṃ, sādhucaritameva hi "caritakan"ti vuttaṃ. Padadvayenāpi
bāhusaccaṃ tadanurūpaṃ paṭipattiñca "sundaran"ti dasseti. Sadāti sabbakāle navaka-
majjhimatherakāle, sabbesu vā iriyāpathakkhaṇesu. Aniketavihāroti kilesānaṃ
nivāsanaṭṭhānaṭṭhena pañcakāmaguṇā niketā nāma, lokiyā vā chaḷārammaṇadhammā.
Yathāha "rūpanimittaniketavisāravinibandhā kho gahapati `niketasārī'ti vuccatī"tiādi. 2-
Tesaṃ niketānaṃ pahānatthāya paṭipadā aniketavihāro. Atthapucchananti taṃ 3-
ājānitukāmassa kalyāṇamittaṃ upasaṅkamitvā diṭṭhadhammikasamparāyikaparamatthapabhedassa
pucchanaṃ, kusalādibhedassa vā atthassa sabhāvadhammassa "kiṃ bhante kusalaṃ, kiṃ akusalaṃ,
kiṃ sāvajjaṃ, kiṃ anavajjan"tiādinā 4- pucchanaṃ atthapucchanaṃ. Padakkhiṇakammanti taṃ
pana pucchitvā padakkhiṇaggāhibhāvena tassa ovāde adhiṭṭhānaṃ sammāpaṭipatti.
Idhāpi "sādhū"ti padaṃ ānetvā yojetabbaṃ. Etaṃ sāmaññanti "sādhu
@Footnote: 1-1 cha.Ma. "sādhu sutaṃ sādhu caritakan"ti gāthaṃ abhāsi  2 saṃ.khandha. 17/3/9 haliddikāni-
@   sutta   3 Sī. ayaṃ pāṭho natthi   4 Ma.upari. 14/296/267 cūḷakammavibhaṅgasutta
Sutan"tiādinā vuttaṃ yaṃ sutaṃ, yañca caritaṃ, yo ca aniketavihāro, yañca
atthapucchanaṃ, yañca padakkhiṇakammaṃ, etaṃ sāmaññaṃ eso samaṇabhāvo. Yasmā imāyaeva
paṭipadāya samaṇabhāvo, na aññathā, tasmā "sāmaññan"ti nippariyāyato 1- maggaphalassa
adhivacanaṃ. Tassa vā pana ayaṃ apaṇṇakapaṭipadā, taṃ panetaṃ sāmaññaṃ yādisassa sambhavati, taṃ
dassetuṃ "akiñcanassā"ti vuttaṃ. Apariggāhakassa, 2- khettavatthuhiraññasuvaṇṇadāsi-
dāsādipariggahaṇarahitassāti 3- attho.
                   Kumāputtattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 155-157. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3475              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3475              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5458              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5458              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]