ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 174. 7. Kumāputtasahāyattheragāthāvaṇṇanā
      nānājanapadaṃ yantīti āyasmato kumāputtasahāyattherassa gāthā. Kā
uppatti?
      so kira purimabuddhesu katādhikāro tattha tattha bhave 4- vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto araññaṃ pavisitvā bahuṃ rukkhadaṇḍaṃ chinditvā kattarayaṭṭhiṃ 5- katvā
saṃghassa adāsi. Aññañca yathāvibhavaṃ puññaṃ katvā devesu nibbattitvā tato
paṭṭhāya sugatīsuyeva parivattento imasmiṃ buddhuppāde veḷukaṇṭakanagare iddhe kule
nibbatti. Sudantotissa 6- nāmaṃ ahosi. "vāsulo"ti keci vadanti. So kumāputtassa
piyasahāyo hutvā vicaranto "kumāputto pabbajito"ti sutvā "na
hi nūna so orako dhammavinayo, yattha kumāputto pabbajito"ti tadanubandhena
sayampi pabbajitukāmo hutvā satthu santikaṃ upasaṅkami. Tassa satthā dhammaṃ desesi.
@Footnote: 1 Sī.,Ma. sāmaññabhāvo  2 Ma. vatthuaparigāhakassa  3 cha.Ma...pariggahapaṭiggahaṇarahitassāti
@4 cha.Ma. ayaṃ pāṭho na dissati  5 Sī. kattarayaṭṭhiyo  6 Sī. sudatto
So bhiyyoso mattāya pabbajjāya sañjātachando pabbajitvā kumāputteneva saddhiṃ
pariyantapabbate bhāvanānuyutto viharati. Tena ca samayena sambahulā bhikkhū nānā-
janapadesu janapadacārikaṃ carantāpi gacchantāpi āgacchantāpi taṃ ṭhānaṃ upagacchanti.
Tena tattha kolāhalaṃ hoti. Taṃ disvā sudantatthero "ime bhikkhū niyyānikasāsane
pabbajitvā janapadavitakkaṃ anuvattentā cittasamādhiṃ virādhentī"ti saṃvegajāto tameva
saṃvegaṃ attano cittadamanassa aṅkusaṃ karonto:-
       1- "nānājanapadaṃ yanti       vicarantā asaññatā
           samādhiñca virādhenti     kiṃsu raṭṭhacariyā karissati
           tasmā vineyya sārambhaṃ   jhāyeyya apurakkhato"ti
gāthaṃ abhāsi. 1-
      [37] Tattha nānājanapadanti visuṃ visuṃ nānāvidhaṃ janapadaṃ, kāsikosalādi-
anekaraṭṭhanti 2- attho. Yantīti gacchanti. Vicarantāti "asuko janapado subhikkho
sulabhapiṇḍo, asuko khemo arogo"tiādivitakkavasena janapadacārikaṃ carantā.
Asaññatāti tasseva janapadavitakkassa appahīnatāya cittena asaṃyatā. Samādhiñca
virādhentīti sabbassapi uttarimanussadhammassa mūlabhūtaṃ upacārappanābhedaṃ samādhiñca
nāma virādhenti. Casaddo sambhāvane. Desantaracaraṇena jhāyituṃ okāsābhāvena
anadhigataṃ samādhiṃ nādhigacchantā, adhigatañca vasībhāvānāpādanena jīrantā virādhenti
nāma. Kiṃsu raṭṭhacariyā karissatīti sūti nipātamattaṃ. "evaṃbhūtānaṃ raṭṭhacariyā
janapadacārikā kiṃ karissati, kiṃ nāma atthaṃ sādhessati, niratthakāvā"ti garahanto
vadati. Tasmāti yasmā īdisī desantaracariyā bhikkhussa na atthāvahā, apica kho
anatthāvahā sampattīnaṃ 3- virādhanato, tasmā. Vineyya sārambhanti vasanapadese
arativasena uppannaṃ sārambhaṃ cittasaṅkilesaṃ tadanurūpena paṭisaṅkhānena vinetvā
@Footnote: 1-1 cha.Ma. "nānājanapadaṃ yantī"ti gāthaṃ abhāsi  2 Sī. kāsikosalādibhedaṃ anekaraṭṭhanti
@3 Sī. samāpattīnaṃ
Vūpasametvā. Jhāyeyyāti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti duvidhenapi
jhānena jhāyeyya. Apurakkhatoti micchāvitakkehi taṇhādīhi vā na purakkhatoti
tesaṃ vasaṃ anupagacchanto kammaṭṭhānameva manasi kareyyāti attho. Evaṃ pana vatvā
thero tameva saṃvegaṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1- :-
          "kānanaṃ vanamoggayha         veḷuṃ chetvānahaṃ tadā
           ālambanaṃ karitvāna         saṃghassa adadiṃ bahuṃ. 2-
           Tena cittappasādena        subbate abhivādiya 3-
           ālambadaṇḍaṃ datvāna        pakkāmiṃ uttarāmukho.
           Catunnavutito kappe         yaṃ daṇḍamadadiṃ tadā
           duggatiṃ nābhijānāmi         daṇḍadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Yaṃ panatthaṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ patto, tamevatthaṃ hadaye
ṭhapetvā arahattaṃ pattopi "nānājanapadaṃ yantī"ti imameva gāthaṃ abhāsi. Tasmā
tadevassa aññābyākaraṇaṃ ahosīti.
                 Kumāputtasahāyattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 32 page 157-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3529              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3529              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=174              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5463              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]