ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  172. 5. Sāmaññakānittheragāthāvaṇṇanā
      sukhaṃ sukhatthoti āyasmato sāmaññakānittherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro hutvā tattha tattha bhave kusalaṃ upacinanto
ito ekanavute kappe vipassissa bhagavato kāle manussayoniyaṃ nibbatto vipassiṃ
bhagavantaṃ disvā pasannamānaso ekaṃ mañcaṃ adāsi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa paribbājakassa putto hutvā
nibbatti. Sāmaññakānītissa nāmaṃ ahosi. So viññutaṃ patto satthu yamakapāṭihāriyaṃ
disvā pasannamānaso sāsane pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā jhānaṃ
nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 3- :-
@Footnote: 1 Sī. avatvāva   2 Sī. yathāvuttavaseneva   3 khu.apa. 32/30/394 mañcadāyakattherāpadāna
         "vipassino bhagavato        lokajeṭṭhassa tādino
           ekamañco mayā dinno 1- pasannena sapāṇinā.
           Hatthiyānaṃ assayānaṃ       dibbayānaṃ samajjhagaṃ 2-
           tena mañcakadānena 3-    pattomhi āsavakkhayaṃ.
           Ekanavute ito 4- kappe yaṃ mañcamadadiṃ tadā
           duggatiṃ nābhijānāmi       mañcadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Therassa pana gihisahāyako kātiyāno 5- nāma paribbājako buddhuppādato
paṭṭhāya titthiyānaṃ hatalābhasakkāratāya ghāsacchādanamattampi alabhanto ājīvakāpakato
theraṃ upasaṅkamitvā "tumhe sākiyaputtiyā nāma mahālābhaggayasaggappattā sukhena
jīvatha, mayaṃ pana dukkhitā kicchajīvikā, kathaṃ nu kho paṭipajjamānassa diṭṭhadhammikañceva
samparāyikañca sukhaṃ sampajjatī"ti pucchi. Athassa thero "nippariyāyato sukhaṃ nāma
lokuttarasukhameva, tañca tadanurūpaṃ paṭipattiṃ paṭipajjantassevā"ti attanā tassa
adhigatabhāvaṃ pariyāyena vibhāvento:-
            6- "sukhaṃ sukhattho labhate tadācaraṃ
                kittiñca pappoti yasassa vaḍḍhati
                yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ
                bhāveti maggaṃ amatassa pattiyā"ti
gāthaṃ abhāsi 6-.
      [35] Tattha sukhanti nirāmisaṃ sukhaṃ idhādhippetaṃ. Tañca phalasamāpatti ceva
@Footnote: 1 cha.Ma. ekaṃ mañcaṃ mayā dinnaṃ   2 Sī. rathayānaṃ labhāmahaṃ   3 Sī. mañcassa dānena
@4 cha.Ma. ekanavutito    5 Ma. kāṭiyāno    6-6 cha.Ma. "sukhaṃ sukhattho labhate
@  tadācaran"ti gāthaṃ abhāsi
Nibbānañca. Tathā hi "ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipāko " 1-
"nibbānaṃ paramaṃ sukhan"ti 2- ca vuttaṃ. Sukhatthoti sukhappayojano, yathāvuttena sukhena
atthiko. Labhateti pāpuṇāti, atthikassevedaṃ sukhaṃ, na itarassa. Ko pana atthikoti
āha "tadācaran"ti tadatthaṃ ācaranto, yāya paṭipattiyā taṃ paṭipattiṃ paṭipajjantoti
attho. Na kevalaṃ tadācaraṃ sukhameva labhate, atha kho kittiñca pappoti "itipi
sīlavā suparisuddhakāyavacīkammanto suparisuddhājīvo jhāyī jhānayutto"tiādinā kittiṃ
parammukhā patthaṭayasataṃ pāpuṇāti. Yasassa vaḍḍhatīti sammukhe guṇābhitthavasaṅkhāto
parivārasampadāsaṅkhāto ca yaso assa paribrūhati. Idāni "tadācaran"ti sāmaññato
vuttamatthaṃ sarūpato dassento "yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa
pattiyā"ti āha. Tassattho:- yo puggalo kilesehi ārakattā parisuddhaṭṭhena
paṭipajjantānaṃ ariyabhāvakaraṇaṭṭhena ca ariyaṃ, sammādiṭṭhiādiaṭṭhaṅgasamudāyatāya
aṭṭhaṅgikaṃ, antadvayarahitamajjhimapaṭipattibhāvato akuṭilaṭṭhena añjasaṃ, kāyavaṅkādip-
pahānato ujuṃ, nibbānatthikehi magganiyaṭṭhena kilese mārento gamanaṭṭhena ca
"maggan"ti laddhanāmaṃ dukkhanirodhagāminīpaṭipadaṃ amatassa asaṅkhatāya dhātuyā pattiyā
adhigamāya bhāveti attano santāne uppādeti vaḍḍheti ca, so nippariyāyena
"sukhattho tadācaran"ti vuccati, tasmā yathāvuttaṃ sukhaṃ labhati. Taṃ sutvā paribbājako
pasannamānaso pabbajitvā sammā paṭipajjanto na cirasseva vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇi. Idameva therassa aññābyākaraṇaṃ ahosi.
                  Sāmaññakānittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 dī.pāṭi. 11/355/249 dasuttarasutta, aṅ.pañcaka. 22/27/25 samādhisutta (syā),
@  abhi.vibhaṅga. 35/804/407 jhāṇavibhaṅga: pañcakaniddesa
@2 khu.dhamMa. 25/203-4/52 aññataraupāsakavatthu



             The Pali Atthakatha in Roman Book 32 page 152-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3418              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3418              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=172              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5183              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5453              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]