ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  147. 10. Puṇṇamāsattheragāthāvaṇṇanā
      vihari apekkhanti āyasmato puṇṇamāsattherassa gāthā. Kā uppatti?
      so kira vipassissa bhagavato kāle cakkavākayoniyaṃ nibbatto bhagavantaṃ gacchantaṃ
disvā 7- pasannamānaso attano mukhatuṇḍakena sālapupphaṃ gahetvā pūjaṃ akāsi.
@Footnote: 1 cha.Ma. dumantitaṃ      2 Sī. mama cintitaṃ gaditaṃ kathitaṃ cintetvā vīmaṃsitaṃ
@3 cha.Ma. saṃvibhattesūti   4 Ma. suddhīsu dhammesu vā  5 cha.Ma. pavaraṃ,
@  taṃ maggaphalanibbānadhammaṃ, Sī....maggaphaladhammaṃ
@6 Sī. atthaṃ paccakkhato, cha.Ma. attapaccakkhato  7 Ma. bhagavantaṃ disvā
So tena puññakammena devamanussesu saṃsaranto ito sattarase kappe aṭṭhakkhattuṃ
cakkavattirājā ahosi, imasmiṃ pana kappe kassapassa bhagavato sāsane osakkamāne
kuṭumbikakule nibbattitvā pabbajitvā samaṇadhammaṃ katvā tato cuto devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthinagare samiddhissa nāma 1- brāhmaṇassa
putto hutvā nibbatti. Tassa jātadivase tasmiṃ gehe sabbā rittakumbhiyo
suvaṇṇamāsānaṃ puṇṇā ahesuṃ. Tenassa puṇṇamāsoti nāmaṃ akaṃsu. So vayappatto
brāhmaṇavijjāsu nipphattiṃ patvā vivāhakammaṃ katvā ekaṃ puttaṃ labhitvā
upanissayasampannatāya gharāvāsaṃ jigucchanto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā laddhūpasampado sabbakiccasampanno 2- catusaccakammaṭṭhāne 3-
yuttappayutto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 4-:-
          "sindhuyā nadiyā tīre       cakkavāko ahaṃ tadā
           suddhasevālabhakkhohaṃ        pāpesu ca susaññato. 5-
           Addasaṃ virajaṃ buddhaṃ         gacchantaṃ anilañjase
           tuṇḍena sālaṃ paggayha      vipassissābhiropayiṃ.
           Yassa saddhā tathāgate      acalā suppatiṭṭhitā
           tena cittappasādena       duggatiṃ so na gacchati.
           Svāgataṃ vata me āsi      buddhaseṭṭhassa santike
           vihaṅgamena santena        subījaṃ ropitaṃ mayā.
           Ekanavutito kappe        yaṃ pupphamabhiropayiṃ 6-
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ 7- phalaṃ.
@Footnote: 1 Ma. samiddhināmassa   2 cha.Ma. pubbakiccasampanno  3 Sī. tacapañcakakammaṭṭhāne
@4 khu.apa. 32/13/162 paccāgamaniyattherāpadāna  5 Sī., Ma. pāṇesu ca susaññato
@6 Sī. yaṃ pupphamabhipūjayiṃ  7 Sī. pupphapūjāyidaṃ
           Sucārudassanā nāma        aṭṭhete ekanāmakā
           kappe sattarase āsuṃ     cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Athassa purāṇadutiyikā taṃ palobhetukāmā alaṅkatapaṭiyattā puttena saddhiṃ
upagantavā piyālāpabhāvādikehi 1- bhāvaviraṇe kammaṃ nāma kātuṃ ārabhi. Thero
tassā kāraṇaṃ disvā attano katthacipi alaggabhāvaṃ pakāsento:-
            2- "vihari apekkhaṃ idha vā huraṃ vā
                yo vedagū samito 3- yatatto
                sabbesu dhammesu anūpalitto
                lokassa jaññā udayabbayañcā"ti
gāthaṃ abhāsi. 2-
      [10] Tattha viharīti visesato hari 4- apahari apanesi. Apekkhanti taṇhaṃ.
Idhāti imasmiṃ loke attabhāve vā. Huranti parasmiṃ 5- anāgate attabhāve vā.
Idhāti vā ajjhattikesu āyatanesu. Huranti bāhiresu. Vāsaddo samuccayattho
"apadā vā dvipadā vā"tiādīsu 6- viya. Yoti attānameva paraṃ viya dasseti.
Vedagūti vedena gato maggañāṇena nibbānaṃ gato adhigato, cattāri vā saccāni
pariññāpahānasacchikiriyābhāvanābhisamayavasena abhisamecca 7- ṭhito. Yatattoti maggasaṃvarena
saṃyatasabhāvo, sammāvāyāmena vā saṃyatasabhāvo. Sabbesu dhammesu anūpalittoti sabbesu
dhammesu ārammaṇesu 8- taṇhādiṭṭhilepavasena na upalitto, tena
@Footnote: 1 Ma. vilāsabhāvādikehi  2-2 cha.Ma. "vihari apekkhan"ti gāthaṃ abhāsi  3 ka. santusito
@4 Ma. viharinti visesato hariṃ    5 cha.Ma. aparasmiṃ    6 khu.iti. 25/90/308,
@aṅ.catukka. 21/34/39 aggappasādasutta, aṅ.pañcaka. 22/32/37 cundīsutta (syā)
@7 Ma. abhisamecca abhisamaye ca             8 cha.Ma. sabbesu ārammaṇesu dhammesu
Lābhādilokadhamme samatikkamaṃ dasseti. Lokassāti upādānakkhandhapañcakassa. Taṃ hi
lujjanapalujjanatthena loko. Jaññāti jānitvā. Udayabbayañcāti uppādañceva vayañca,
etena yathāvuttaguṇānaṃ pubbabhāgapaṭipadaṃ dasseti. Ayaṃ panettha attho:- yo sakalassa
khandhādilokassa samapaññāsāya ākārehi udayabbayaṃ jānitvā vedagū yatatto katthaci
anupalitto, so sabbattha apekkhaṃ vineyya 1- santussito tādisānaṃ vippakārānaṃ
na kiñci maññati, 2- tasmā tvaṃ andhabāle yathāgatamaggeneva gacchāti. Atha
sā itthī "ayaṃ samaṇo mayi putte ca nirapekkho, na sakkā imaṃ palobhetun"ti 3-
pakkāmi.
                   Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       paṭhamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma. vinaye   2 Ma. kinti maññati   3 Ma. pasādetunti



             The Pali Atthakatha in Roman Book 32 page 78-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1782              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1782              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5338              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5338              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]