ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                             Dutiyavagga
                   148. 1. Cūḷavacchattheragāthāvaṇṇanā
      pāmujjabahuloti 1- āyasmato cūḷavacchattherassa 2- gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle daliddakule nibbattitvā paresaṃ bhatiyā
jīvitaṃ kappento bhagavato sāvakaṃ sujātaṃ nāma theraṃ paṃsukūlaṃ pariyesantaṃ disvā
pasannamānaso upasaṅkamitvā vatthaṃ datvā pañcapatiṭṭhitena vandi. So tena puñña-
kammena tettiṃsakkhattuṃ devarajjaṃ kāresi. Sattasattatikkhattuṃ cakkavattirājā ahosi,
anekavāre 3- padesarājā. Evaṃ devamanussesu saṃsaranto kassapassa bhagavato sāsane
osakkamāne pabbajitvā samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussagatīsu aparāparaṃ
parivattento amhākaṃ bhagavato kāle kosambiyaṃ brāhmaṇakule nibbatti.
Cūḷavacchotissa 4- nāmaṃ ahosi. So vayappatto brāhmaṇasippesu nipphattiṃ gato
buddhaguṇe sutvā pasannamānaso bhagavantaṃ upasaṅkami, tassa bhagavā dhammaṃ kathesi. So 5-
paṭiladdhasaddho pabbajitvā laddhūpasampado katapabbajjakicco 6- caritānukūlaṃ kammaṭṭhānaṃ
gahetvā bhāvento vihari. Tena ca samayena  kosambikā bhikkhū bhaṇḍanajātā
ahesuṃ. Tadā cūḷavacchatthero ubhayesaṃ bhikkhūnaṃ laddhiṃ anādāya bhagavatā dinnovāde
ṭhatvā vipassanaṃ brūhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 7-:-
          "padumuttarabhagavato           sujāto nāma sāvako
           paṃsukūlaṃ gavesanto          saṅkāre caratī 8- tadā.
@Footnote: 1 cha.Ma. pāmojjabahulo. evamuparipi   2 Sī. cūḷagavacchassa therassa  3 cha.Ma. anekavāraṃ
@4 Sī. cūḷagavacchotissa  5 Sī. ayaṃ pāṭho na dissati  6 cha.Ma. katapubbakicco
@7 khu.apa. 33/85/129 upaḍḍhadussadāyakattherāpadāna (syā)   8 pāli. rathiyā
           Nagare haṃsavatiyā           paresaṃ bhatiko 1- ahaṃ
           upaḍḍhadussaṃ datvāna         sirasā abhivādayiṃ.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agacchahaṃ.
           Tettiṃsakkhattuṃ devindo      devarajjamakārayiṃ
           sattasattatikkhattuñca         cakkavattī ahosahaṃ.
           Padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhayaṃ 2-
           upaḍḍhadussadānena          modāmi akutobhayo.
           Icchamāno ahaṃ 3- ajja     sakānanaṃ sapabbataṃ
           khomadussehi chādeyyaṃ       aḍḍhadussassidaṃ phalaṃ.
           Satasahasse ito kappe      yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         aḍḍhadussassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Atha cūḷavacchatthero arahattaṃ patvā tesaṃ bhikkhūnaṃ kalahābhiratiyā sakatthavināsaṃ
disvā dhammasaṃvegappatto, attano ca pattavisesaṃ paccavekkhitvā pītisomanassavasena:-
       4- "pāmujjabahulo bhikkhu         dhamme buddhappavedite
           adhigacche padaṃ santaṃ         saṅkhārūpasamaṃ sukhan"ti
gāthaṃ abhāsi. 4-
      [11] Tattha pāmujjabahuloti suparisuddhasīlatāya vippaṭisārābhāvato adhikusalesu
dhammesu abhirativasena pamujjabahulo. 5- Tenevāha "dhamme buddhappavedite"ti.
@Footnote: 1 cha.Ma. bhatako      2 cha.Ma. asaṅkhiyaṃ      3 cha.Ma. cahaṃ
@4-4 cha.Ma. "pāmojjabahulo"ti gāthaṃ abhāsi    5 cha.Ma. pamodabahulo
Tattha dhammeti sattatiṃsāya bodhipakkhiyadhamme navavidhe vā lokuttaradhamme. So hi
sabbaññubuddhena sāmukkaṃsikāya desanāya pakāsitattā sātisayaṃ buddhappavedito nāma.
Tassa pana adhigamūpāyabhāvato desanādhammopi idha labbhateva. Padaṃ santanti nibbānaṃ
sandhāya vadati. Evarūpo hi bhikkhu santaṃ padaṃ santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ
upasamabhāvato saṅkhārūpasamaṃ paramasukhatāya sukhaṃ nibbānaṃ adhigacchati vindatiyeva.
Parisuddhasīlo hi bhikkhu vippaṭisārābhāvena pāmujjabahulo saddhamme yuttappayutto
vimuttipariyosānā  sabbasampattiyo 1- pāpuṇāti. Yathāha "avippaṭisāratthāni kho
ānanda kusalāni sīlāni, avippaṭisāro pāmojjatthāyā"tiādi. 2- Athavā pāmujja-
bahuloti sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃghoti ratanattayaṃ
sandhāya pamodabahulo. Kattha 3- pana so pamodabahulo kiṃ vā karotīti āha "dhamme
buddhappavedite"tiādi. Saddhāsampannassa hi 4- sappurisasaṃsevanasaddhammassavana-
yonisomanasikāradhammānudhammapaṭipattīnaṃ sukheneva sambhavato sampattiyo hatthagatāeva
honti, yathāha "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī "tiādi. 5-
                    Cūḷavacchattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 82-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1850              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1850              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=148              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5047              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5351              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5351              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]