ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       41. 3. Nāgavimānavaṇṇanā
     alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā
saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā
suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha
@Footnote: 1 cha.Ma. pasannā  2-2 ka. abhippasannāyeva devaputtā maṃ atikkamitvā rocanti
@patāpenti dasseti

--------------------------------------------------------------------------------------------- page205.

"paṭiggaṇhātu bhante bhagavā imaṃ vatthayugaṃ anukampaṃ upādāya yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti. Bhagavā taṃ paṭiggahetvā tassā upanissayasampattiṃ disvā dhammaṃ desesi, sā desanāpariyosāne 1- sotāpattiphale patiṭṭhahitvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu uppannā sakkassa devarājassa piyā ahosi vallabhā yasuttarā nāma nāmena. Tassā puññānubhāvena hemajālasañchanno kuñjaravaro nibbatti, tassa ca khandhe maṇimayo maṇḍapo, majjhe supaññattaratanapallaṅko nibbatti, dvīsu dantesu cassa kamalakuvalayujjalā ramaṇīyā dve pokkharaṇiyo pāturahesuṃ. Tattha padumakaṇṇikāsu ṭhitā devadhītā paggahitapañcaṅgikatūriyā naccanti ceva gāyanti ca. Satthā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena sāvatthiṃ patvā tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha sā devatā attanā anubhuyyamānaṃ dibbasampattiṃ oloketvā tassā kāraṇaṃ upadhārentī "satthu vatthayugadānakāraṇan"ti ñatvā sañjātasomanassā bhagavati pasādabahumānā vanditukāmā abhikkantāya rattiyā hatthikkhandhavaragatā ākāsena āgantvā tato otaritvā bhagavantaṃ vanditvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi:- [705] "alaṅkatā maṇikañcanācitaṃ sovaṇṇajālacitaṃ 2- mahantaṃ abhiruyha gajavaraṃ sukappitaṃ idhāgamā vehāyasaṃ antalikkhe. @Footnote: 1 cha.Ma. desanāvasāne 2 Sī. suvaṇṇajālacittaṃ

--------------------------------------------------------------------------------------------- page206.

[706] Nāgassa dantesu duvesu nimmitā acchodakā paduminiyo suphullā padumesu ca tūriyagaṇā pabhijjare imā ca naccanti manoharāyo. [707] Deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti. #[705] Tattha alaṅkatāti sabbābharaṇavibhūsitā. Maṇikañcanācitanti tehi dibbamānehi maṇisuvaṇṇehi ācitaṃ. Sovaṇṇajālacitanti hemajālasañchannaṃ. 1- Mahantanti vipulaṃ. Sukappitanti gamanasannāhavasena suṭṭhu sannaddhaṃ. Vehāyasanti vehāyasabhūte 2- hatthipiṭṭhe. Antalikkheti ākāse, "alaṅkatamaṇikañcanācitan"tipi pāṭho. Ayaṃ hettha saṅkhepattho:- devate tvaṃ sabbālaṅkārehi alaṅkatā alaṅkatamaṇikañcanācitaṃ, ativiya dibbamānehi maṇīhi kañcanehi ca alaṅkaraṇavasena 3- khacitaṃ, hemajālehi kumbhālaṅkārādi- bhedehi hatthālaṅkārehi citaṃ 4- āmuttaṃ mahantaṃ ativiya brahantaṃ 5- uttamaṃ gajaṃ āruyha hatthipiṭṭhiyā nisinnā ākāseneva idha amhākaṃ santikaṃ āgatāti. #[706] Nāgassa dantesu duvesu nimmitāti erāvaṇassa viya nāgarājassa imassa dvīsu dantesu dve pokkharaṇiyo sucaritasippinā suṭṭhu viracitā. Tūriyagaṇā- ti pañcaṅgikatūriyasamūhā. Pabhijjareti dvādasannaṃ layabhedānaṃ vasena pabhedaṃ gacchanti. @Footnote: 1 ka. hemajālapaṭicchannaṃ 2 Sī. vehāsagate @3 ka. alaṅkatakaraṇavasena 4 Sī. cittaṃ 5 Sī.,i. brahantaṃ sajjaṃ

--------------------------------------------------------------------------------------------- page207.

"pavajjare"ti ca paṭhanti, pakārehi vādīyantīti attho. Evaṃ therena puṭṭhā devatā imāhi gāthāhi vissajjesi:- [708] "bārāṇasiyaṃ upasaṅkamitvā buddhassa'haṃ vatthayugaṃ adāsiṃ pādāni vanditvā 1- chamā nisīdiṃ vittā ca'haṃ añjalikaṃ akāsiṃ. 2- [709] Buddho ca me kañcanasannibhattaco adesayi samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhasassataṃ maggaṃ adesayi 3- yato vijānisaṃ. [710] Appāyukī kālakatā tato cutā upapannā tidasagaṇaṃ yasassinī sakkassa'haṃ aññatarā pajāpati yasuttarā nāma disāsu vissutā"ti. #[708-9] Tattha chamāti bhūmiyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Vittāti tuṭṭhā. Yatoti yato satthu sāmukkaṃsikadhammadesanato. Vijānisanti cattāri ariyasaccāni paṭivijjhiṃ. #[710] Appāyukīti "īdisaṃ nāma uḷāraṃ puññaṃ katvā na tayā etasmiṃ dukkhabahule manussattabhāve evaṃ ṭhātabban"ti sañjātābhisandhinā viya parikkhayaṃ gatena kammunā appāyukā samānā. Aññatarā pajāpatīti soḷasasahassānaṃ mahesīnaṃ @Footnote: 1 Sī. vanditva 2 i.,Ma. adāsiṃ 3 Sī. adesesi

--------------------------------------------------------------------------------------------- page208.

AññataRā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā. Sesaṃ vuttanayameva. Nāgavimānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 30 page 204-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4314&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4314&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1431              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1431              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]