ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page1.

Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā vimānavatthuvaṇṇanā ----------- namo tassa bhagavato arahato sammāsambuddhassa. Ganthārambhakathā mahākāruṇikaṃ nāthaṃ ñeyyasāgarapāraguṃ vande nipuṇagambhīra- vicitranayadesanaṃ. Vijjācaraṇasampannā yena niyyanti lokato vande tamuttamaṃ dhammaṃ sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno ṭhito maggaphalesu yo vande ariyasaṃghaṃ taṃ puññakkhettaṃ anuttaraṃ. Vandanājanitaṃ puññaṃ iti yaṃ ratanattaye hatantarāyo sabbattha hutvāhaṃ tassa tejasā. Devatāhi kataṃ puññaṃ yaṃ yaṃ purimajātisu tassa tassa vimānādi- phalasampattibhedato. Pucchāvasena yā tāsaṃ vissajjanavasena ca pavattā desanā kamma- phalapaccakkhakārinī. Vimānavatthu icceva nāmena vasino pure yaṃ khuddakanikāyasmiṃ saṅgāyiṃsu mahesayo.

--------------------------------------------------------------------------------------------- page2.

Tassāhamavalambitvā porāṇaṭṭhakathānayaṃ tattha tattha nidānāni vibhāvento visesato. Suvisuddhaṃ asaṅkiṇṇaṃ nipuṇatthavinicchayaṃ mahāvihāravāsīnaṃ samayaṃ avilomayaṃ. Yathābalaṃ karissāmi atthasaṃvaṇṇanaṃ subhaṃ sakkaccaṃ bhāsato taṃ me nisāmayatha sādhavoti. Tattha vimānānīti visiṭṭhamānāni devatānaṃ kīḷānivāsaṭṭhānāni. Tāni hi tāsaṃ sucaritakammānubhāvanibbattāni ekayojanika 1- dviyojanikādipamāṇavisesayuttatāya, nānāratanasamujjalāni vicittavaṇṇasaṇṭhānāni 2- sobhātisayayogena visesato mānanīyatāya 3- ca "vimānānī"ti vuccanti. Vimānānaṃ vatthu kāraṇaṃ etissāti vimānavatthu, "pīṭhante sovaṇṇamayan"tiādinayappavattā desanā. Nidassanamattañcetaṃ tāsaṃ devatānaṃ rūpabhogaparivārādisampattiyo taṃnibbattakakammañca nissāya imissā desanāya pavattattā. Vipākamukhena vā kammantaramānassa kāraṇabhāvato vimānavatthūti veditabbaṃ. Tayidaṃ kena bhāsitaṃ, kattha bhāsitaṃ, kasmā ca bhāsitanti? Vuccate:- idaṃ hi vimānavatthu dubbidhena 4- pavattaṃ pucchāvasena ca vissajjanavasena ca. Tattha vissajjanagāthā tāhi tāhi devatāhi bhāsitā, pucchāgāthā pana kāci bhagavatā bhāsitā, kāci sakkādīhi, kāci sāvakehi therehi. Tatthāpi yebhuyyena yo so kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ buddhassa bhagavato aggasāvakabhāvāya puññañāṇasambhāre sambharanto anukkamena sāvakapāramiyo pūretvā chaḷabhiññācatupaṭisambhidādiguṇavisesa- parivārassa sakalassa sāvakapāramiñāṇassa matthakaṃ patto dutiye aggasāvakaṭṭhāne ṭhito iddhimantesu ca bhagavatā etadagge ṭhapito āyasmā mahāmoggallāno, tena bhāsitā. @Footnote: 1 cha.Ma. yojanika... 2 Sī. vicittavaṇṇasaṇṭhānāda 3 Ma. mānanissayato 4 cha.Ma. duvidhena

--------------------------------------------------------------------------------------------- page3.

Bhāsantena ca paṭhamaṃ tāva lokahitāya devacārikaṃ carantena devaloke devatānaṃ pucchāvasena 1- puna tato manussalokaṃ āgantvā manussānaṃ puññaphalassa paccakkhakaraṇatthaṃ pucchaṃ vissajjanañca ekajjhaṃ katvā bhagavato pavedetvā bhikkhūnaṃ bhāsitā, sakkena pucchāvasena, devatāhi tassa vissajjanavasena bhāsitāpi mahāmoggallānat- therassa bhāsitā eva. Evaṃ bhagavatā therehi ca devatāhi ca pucchāvasena, devatāhi tassā vissajjanavasena ca tattha tattha bhāsitā pacchā dhammavinayaṃ saṅgāyantehi dhammasaṅgāhakehi ekato katvā "vimānavatthu"icceva saṅgahaṃ āropitā. Ayaṃ tāvettha "kena bhāsitan"tiādīnaṃ padānaṃ saṅkhepato sādhāraṇato ca vissajjanā. Vitthārato pana "kena bhāsitan"ti padassa anomadassissa bhagavato pādamūle katapaṇidhānato paṭṭhāya mahātherassa āgamanīyapaṭipadā kathetabbā, sā pana āgamaṭṭhakathāsu tattha tattha vitthāritāti tattha āgatanayeneva veditabbā. Asādhāraṇato "kattha bhāsitan"tiādīnaṃ padānaṃ vissajjanā tassa tassa vimānassa atthavaṇṇanānayeneva āgamissati. Apare pana bhaṇanti:- ekadivasaṃ āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi "etarahi kho manussā asatipi vatthusampattiyā khettasampattiyā attano ca cittapasādasampattiyā tāni tāni puññāni katvā devaloke nibbattā uḷārasampattiṃ paccanubhonti, 2- yannūnāhaṃ devacārikaṃ caranto tā devatā kāyasakkhiṃ katvā tāhi yathūpacitaṃ puññaṃ yathādhigatañca puññaphalaṃ kathāpetvā tamatthaṃ bhagavato āroceyyaṃ, evaṃ me satthā gaganatale puṇṇacandaṃ uṭṭhāpento viya manussānaṃ kammaphalaṃ paccakkhato dassento appakānampi kārānaṃ āyatanagatāya saddhāya vasena uḷāraphalataṃ 3- vibhāvento taṃ @Footnote: 1 Sī. pucchādīnaṃ vasena 2 ka. paccānubhonti. evamuparipi 3 Ma. uḷāraphalaṃ

--------------------------------------------------------------------------------------------- page4.

Taṃ vimānavatthuṃ aṭṭhuppattiṃ katvā mahatiṃ dhammadesanaṃ pavattessati, sā hoti bahujanassa atthāya hitāya sukhāya devamanussānan"ti. So āsanā uṭṭhahitvā 1- rattadupaṭaṃ 2- nivāsetvā aparaṃ rattadupaṭaṃ ekaṃsaṃ katvā samantato jātihiṅgulikadhārā vijjulatā 3- viya sañjhāpabhānurañjito 4- viya ca jaṅgamo añjanagirisikharo bhagavantaṃ upasaṅkamitvā abhivādetvā ekamantaṃ nisinno attano adhippāyaṃ ārocetvā bhagavatā anuññāto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya iddhibalena taṃkhaṇaññeva tāvatiṃsabhavanaṃ gantvā tattha tattha tāhi tāhi devatāhi yathūpacitaṃ puññakammaṃ pucchi, tassa tā kathesuṃ. Tato manussalokaṃ āgantvā taṃ sabbaṃ tattha pavattita- niyāmeneva bhagavato ārocesi, taṃ 5- samanuñño satthā ahosi. Iccetaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesīti. Taṃ panetaṃ vimānavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ. 6- "dvāsīti buddhato gaṇhiṃ dve sahassāni bhikkhuto caturāsīti sahassāni ye me dhammā pavattino"ti 7- evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Vaggato pīṭhavaggo cittalatāvaggo pāricchattakavaggo @Footnote: 1 cha.Ma. vuṭṭhahitvā 2 cha.Ma. rattadupaṭṭaṃ. evamapuripa @3 Sī. jātihiṅgulikadhārāvicchurito 4 Ma. sañjhātapānurañjito 5 Ma. tattha @6 Sī. gāthaṅgaṃ 7 khu.thera. 26/1027/399, su.vi. 1/5, 33, peta.A. 3, @abhi.A. 1/36, vi.A. 1/28 (syā)

--------------------------------------------------------------------------------------------- page5.

Mañjiṭṭhakavaggo 1- mahārathavaggo pāyāsivaggo sunikkhittavaggoti satta vaggā. Vatthuto paṭhame vagge sattarasa vatthūni, dutiye ekādasa, tatiye dasa, catutthe dvādasa, pañcame catuddasa, chaṭṭhe dasa, sattame ekādasāti antaravimānānaṃ aggahaṇe pañcāsīti, gahaṇe pana tevīsasataṃ vatthūni, gāthāto pana diyaḍḍhasahassagāthā. Tassa vaggesu pīṭhavaggo ādi, vatthūsu sovaṇṇapīṭhavatthu ādi, tassāpi "pīṭhaṃ te sovaṇṇamayan"ti gāthā ādi. ---------- @Footnote: 1 Sī. mañjeṭṭhikavaggo

--------------------------------------------------------------------------------------------- page6.

1. Itthivimāna 1. pīṭhavagga 1. Paṭhamapīṭhavimānavaṇṇanā tattha paṭhamavatthussāpi 1- ayaṃ aṭṭhuppatti:- bhagavati sāvatthiyaṃ viharante jetavane anāthapiṇḍikassa ārāme raññā pasenadikosalena buddhappamukhassa bhikkhusaṃghassa sattāhaṃ asadisadāne pavattite tadanurūpena anāthapiṇḍikena mahāseṭṭhinā tayo divase, tathā visākhāya mahāupāsikāya mahādāne dinne asadisadānassa pavatti sakalajambudīpe pākaṭā ahosi. Atha mahājano 2- tattha tattha kathaṃ samuṭṭhāpesi 3- "kiṃ nu kho evaṃ uḷāravibhavapariccāgeneva dānaṃ mahapphalataraṃ bhavissati, udāhu attano vibhavānurūpapariccāgenāpī"ti. Bhikkhū 4- taṃ kathaṃ sutvā bhagavato ārocesuṃ. Bhagavā "na bhikkhave deyyadhammasampattiyāva dānaṃ mahapphalataraṃ bhavissati, atha kho cittapasādasampattiyā ca khettasampattiyā ca, tasmā kuṇḍakamuṭṭhimattampi pilotikāmattampi tiṇasanthāramattampi paṇṇasaṇṭhāramattampi pūtimuttaharītakamattampi vippasannena cetasā dakkhiṇeyyapuggale patiṭṭhāpitaṃ tampi mahapphalataraṃ bhavissati mahājutikaṃ mahāvipphāran"ti 5- āha. Tathā hi vuttaṃ sakkena devānamindena:- "natthi citte pasannamhi appikā nāma dakkhiṇā tathāgate vā sambuddhe atha vā tassa sāvake"ti. 6- Sā panesā kathā sakalajambudīpe vitthārikā ahosi. Manussā samaṇa- brāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ yathāvibhavaṃ dānāni denti, gehaṅgaṇe pānīyaṃ @Footnote: 1 cha.Ma. paṭhamavatthussa 2 Ma. mahājanā 3 Ma. samuṭṭhāpesuṃ @4 Sī. iti bhikkhū 5 Ma. mahāvipphārikanti 6 khu.vi. 26/804/80

--------------------------------------------------------------------------------------------- page7.

Upaṭṭhapenti, dvārakoṭṭhakesu āsanāni ṭhapenti. Tena ca samayena aññataro piṇḍapātacāriko thero pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu, iriyāpathasampanno piṇḍāya caranto upakaṭṭhe kāle aññataraṃ gehaṃ sampāpuṇi. Tatthekā kuladhītā saddhā pasannā 1- theraṃ passitvā sañjātagāravabahumānā uḷārapītisomanassaṃ uppādetvā gehaṃ pavesetvā pañcapatiṭṭhitena vanditvā attano pīṭhaṃ paññāpetvā tassa upari pītakaṃ maṭṭhavatthaṃ attharitvā adāsi. Atha there tattha nisinne "idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhitan"ti pasannacittā yathāvibhavaṃ āhārena parivisi, vījaniñca 2- gahetvā vīji. So thero katabhattakicco āsanadānabhojanadānādipaṭisaṃyuttaṃ dhammikathaṃ kathetvā 3- pakkāmi. Sā itthī taṃ attano dānañca dhammakathañca 4- paccavekkhantī pītiyā nirantaraṃ phuṭṭhasarīrā hutvā taṃ pīṭhampi therassa adāsi. Sā 5- tato aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsa- bhavane dvādasayojanike kanakavimāne nibbatti, accharāsahassaṃ cassā parivāro ahosi, pīṭhadānānubhāvena cassā yojaniko kanakapallaṅko nibbatti ākāsacārī sīghajavo upari kūṭāgārasaṇṭhāno, tenetaṃ 6- "pīṭhavimānan"ti vuccati. Taṃ hi suvaṇṇavaṇṇaṃ vatthaṃ attharitvā dinnattā kammasarikkhataṃ vibhāventaṃ suvaṇṇamayaṃ ahosi, pītivegassa balavabhāvena sīghajavaṃ, 7- dakkhiṇeyyassa cittarucivasena dinnattā yathārucigāmī, pasādasampattiyā uḷāratāya sabbasova pāsādikaṃ 8- sobhātisayayuttañca ahosi. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsu sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā @Footnote: 1 Sī. saddhāsampannā 2 cha.Ma. bījani...evamuparipa 3 Ma. dhammakathaṃ katvā @4 cha.Ma. dānaṃ tañca dhammakathaṃ 5 cha.Ma. ayaṃ pāṭho na dissata 6 cha.Ma. tena taṃ @7 Ma. pītavatthasanthataṃ 8 Sī. yathāpāsādikaṃ

--------------------------------------------------------------------------------------------- page8.

Accharāsahassaparivārā sakabhavanā nikkhamitvā taṃ pīṭhavimānaṃ abhiruyha mahatiyā deviddhiyā mahantena sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tassā devatāya avidūre attānaṃ dassesi. Atha sā devatā taṃ disvā samuppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. Thero kiñcāpi tāya aññehi ca sattehi yathūpacitaṃ kusalākusalaṃ attano yathākammūpagañāṇānubhāvena hatthatale ṭhapitaṃ āmalakaṃ viya paññābalabhedena paccakkhato passati, tathāpi yasmā devatānaṃ upapattisamanantarameva "kuto nu kho ahaṃ cavitvā idhūpapannā, kiṃ nu kho kusalakammaṃ katvā imaṃ sampattiṃ paṭilabhāmī"ti 1- atītabhavaṃ yathūpacitañca kammaṃ uddissa yebhuyyena dhammatāsiddhā upadhāraṇā, tassā 2- ca yāthāvato ñāṇaṃ uppajjati, tasmā tāya devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo:- [1] "pīṭhante sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yenakāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijjurivabbhakūṭaṃ. [2] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [3] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ @Footnote: 1 Sī. paṭilabhinti 2 Ma. tathā

--------------------------------------------------------------------------------------------- page9.

Kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti āha. [4] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [5] Ahaṃ manussesu manussabhūtā abbhāgatānā'sanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañca adāsi dānaṃ. [6] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [7] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. #[1] Tattha pīṭhanti yaṃ kiñci tādisaṃ dārukkhandhampi āsanampi vallikaraṇapīṭhampi 1- vettāsanampi masārakādivisesanāmaṃ dārumayādiāsanampi vuccati. Tathā hi "pādapīṭhaṃ pādakathalikan"ti 2- ettha pādaṭhapanayoggaṃ pīṭhādikaṃ dārukkhandhaṃ vuccati, 3- "pīṭhasappī"ti 4- ettha hatthena gahaṇayoggaṃ. "pīṭhikā"ti pana ekaccesu janapadesu desavohārena 5- āsanaṃ. 6- "bhūtapīṭhikā devakulapīṭhikā"ti ettha devatānaṃ balikaraṇaṭṭhānabhūtaṃ @Footnote: 1 cha.Ma. āpaṇampi balikaraṇapīṭhampi 2 vi.mahā. 4/209/234, vi.cūḷa. 6/75/100 @3 Ma. pādaṭṭhapanayoggaṃ suciādikaṃ dārukkhandhaṃ āsanaṃ vuccati @4 milinda. 1/268 (nava.) 5 Ma. tesaṃ vohārena 6 cha. āpaṇaṃ

--------------------------------------------------------------------------------------------- page10.

Pīṭhaṃ. "bhaddapīṭhan"ti ettha vettalatādīhi uparicitaṃ 1- āsanaṃ, yaṃ sandhāya vuttaṃ "bhaddapīṭhaṃ upānayī"ti. 2- "supaññattaṃ mañcapīṭhaṃ. Mañcaṃ vā pīṭhaṃ vā kārayamānenā"- ti 3- ca ādīsu masārakādibhedaṃ dārumayādiāsanaṃ. Idha pana pallaṅkākārasaṇṭhitaṃ devatāya puññānubhāvābhinibbattaṃ yojanikaṃ kanakavimānaṃ veditabbaṃ. Teti tesaddo "na te sukhaṃ pajānanti, ye na passanti nandanan"tiādīsu 4- tasaddassa vasena paccattabahuvacane āgato. "namo te purisājañña namo te purisuttama 5- namo te buddhavīratthū"ti 6- ca ādīsu tumhasaddassa vasena sampadāne, tuyhanti attho. "kinte diṭṭhaṃ kinti te sutaṃ. Upadhī te samatikkantā, āsavā te padālitā"ti 7- ca ādīsu karaṇe. "kinte vataṃ kiṃ pana brahmacariyan"tiādīsu 8- sāmiatthe. Idhāpi sāmiatthe daṭṭhabbo. Tavāti hi attho. Sovaṇṇamayanti ettha suvaṇṇasaddo "suvaṇṇe dubbaṇṇe sugate duggate"ti 9- ca "suvaṇṇatā susaratā"ti 10- ca evamādīsu chavisampattiyaṃ āgato. "kākaṃ suvaṇṇā parivārayantī"tiādīsu 11- garuḷe, "suvaṇṇavaṇṇo kañcanasannibhataco"tiādīsu 12- jātarūpe. Idhāpi jātarūpe eva daṭṭhabbo. Taṃ hi buddhānaṃ samānavaṇṇatāya sobhano vaṇṇo etassāti suvaṇṇanti vuccati. Suvaṇṇameva sovaṇṇaṃ yathā "vekataṃ vesaman"ti @Footnote: 1 cha.Ma. upari vītaṃ 2 Sī. upanesīti @3 vi.mahāvi. 2/522/355 4 saṃ.sa. 15/11,226/6,241 @5 dī.pā. 11/279/172, khu.su. 25/550/441 6 saṃ.sa. 15/90/58 @7 Ma.Ma. 13/400/387, khu.sa. 25/552/441 8 khu.vi. 26/1251/143, @khu.jā. 27/1410/288 (syā) 9 dī.Sī. 9/246/83, @Ma.mū. 12/148/109 10 khu. 25/11/13 11 khu.jā. 27/77/24 (syā) @12 dī.pā. 11/200/124

--------------------------------------------------------------------------------------------- page11.

Ca. Mayasaddo ca "anuññātapaṭiññātā, tevijjā mayamasmubho"tiādīsu 1- asmadatthe āgato. "mayaṃ nissāya hemāya, jātamaṇḍo darī subhā"ti ettha paññattiyaṃ. "manomayā pītibhakkhā sayampabhā"tiādīsu 2- nibbattiatthe, bāhirena paccayena vinā manasāva nibbattāti manomayāti vuttā. "yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabba- mattikāmayaṃ kuṭikaṃ kareyyan"tiādīsu 3- vikāratthe. "dānamayaṃ sīlamayan"tiādīsu 4- padapūraṇamatte. Idhāpi vikāratthe, padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇena nibbattaṃ sovaṇṇamayanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe mayasaddo daṭṭhabbo, "nibbattiatthe"tipi vattuṃ vaṭṭatiyeva. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte mayasaddo daṭṭhabbo. Uḷāranti paṇītampi seṭṭhampi mahantampi. Uḷārasaddo hi "pubbenāparaṃ uḷāraṃ visesaṃ adhigacchatī"tiādīsu 5- paṇīte āgato. "uḷārāya khalu bhavaṃ kaccāyano 6- samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu seṭṭhe. "uḷārabhogā uḷārayasā, oḷārikan"ti ca ādīsu 7- mahante. Tampi ca vimānaṃ manuññabhāvena upabhuñjantānaṃ atittikaraṇatthena paṇītaṃ, samantapāsādikatādinā pasaṃsitatāya 8- seṭṭh, pamāṇamahantatāya ca mahagghatāya ca mahantaṃ, tīhipi atthehi uḷāramevāti vuttaṃ uḷāranti. Manojavanti ettha manoti cittaṃ. Yadipi manosaddo sabbesampi kusalākusalā- byākatacittānaṃ sādhāraṇavācī, "manojavan"ti pana vuttattā yattha katthaci ārammaṇe pavattanakassa kiriyamayacittassa vasena veditabbaṃ. Tasmā manaso 9- viya javo etassāti manojavaṃ yathā oṭṭhamukhoti, ativiya sīghagamananti attho. Mano hi lahuparivattitāya @Footnote: 1 Ma.Ma. 13/455/447, khu.su. 25/600/454 2 dī.Sī. 9/41/18, dī.pā. 11/38/24 @3 vi.mahāvi. 1/84/55 4 dī.pā. 11/305/195, aṅ.aṭṭhaka. 23/126/245 (syā), @khu.iti. 25/60/278 5 pāḷiyaṃ. sañjānanti..., @saṃ.mahā. 19/376/134 6 pāḷiyaṃ. vacchāyano, @Ma.mū. 12/288/252 7 abhi. saṅ. 34/894/225, Ma.mū. 12/224/206 8 Ma. pāsaṃsatamatāya @9 Ma. mano

--------------------------------------------------------------------------------------------- page12.

Atidūrepi visaye khaṇeneva nipatati, tenāha bhagavā "nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ lahuparivattaṃ, yathayidaṃ bhikkhave cittan"ti 1- "dūraṅgamaṃ ekacaran"ti 2- ca. Gacchatīti tassā devatāya vasanavimānato uyyānaṃ uddissa ākāsena gacchati. Yenakāmanti kāmasaddo "kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittan"tiādīsu 3- manāpiye rūpādivisaye āgato. "../../bdpicture/chando kāmo, rāgo kāmo"tiādīsu 4- chandarāge. "kilesakāmo. Kāmupādānan"tiādīsu 5- sabbasmiṃ lobhe. "attakāmapāricariyāya vaṇṇaṃ bhāseyyā"tiādīsu 6- gāmadhamme. "santettha tayo kulaputtā attakāmarūpā viharantī"tiādīsu 7- hitacchande. "attādhīno aparādhīno bhujisso yenakāmaṃgamo"tiādīsu 8- seribhāve. Idhāpi seribhāve eva daṭṭhabbo, tasmā yenakāmanti yathāruci, devatāya icchānurūpanti attho. Alaṅkateti alaṅkatagatte, nānāvidharaṃsijālasamujjalavividharatanavijjotitehi hatthū- pagapādūpagādibhedehi saṭṭhisakaṭabhāraparimāṇehi dibbālaṅkārehi vibhūsitasarīreti attho. Sambodhane cetaṃ ekavacanaṃ. Mālyadhareti kapparukkhapāricchattakasantānakalatādisambhavehi suvisuddhacāmīkaravividharatanamayapattakiñjakkhakesarehi samantato vijjotamānavipphuranta- kiraṇanikararucirehi dibbakusumehi sumaṇḍitakesahatthāditāya mālābhārinī. Suvattheti kappalatānibbattānaṃ nānāvirāgavaṇṇavisesānaṃ suparisuddhabhāsurappabhānaṃ 9- nivāsa- nuttariyapaṭicchadādīnaṃ dibbavatthānaṃ vasena sundaravatthe. Obhāsasīti vijjotasi. Vijjurivāti vijjuratā 10- viya. Abbhakūṭanti valāhakasikhare. Bhummatthe hi etaṃ upayogavacanaṃ. Obhāsasīti vā antogadhahetuatthavacanaṃ, obhāsesīti attho. Imasmiṃ pakkhe "abbhakūṭan"ti upayogatthe eva upayogavacanaṃ daṭṭhabbaṃ. @Footnote: 1 aṅ.ekaka. 20/48/9 2 khu.dha. 25/37/22 @3 khu.su. 25/50/345, @khu.thera. 26/787/377 4 abhi.vi. 35/564/310,khu.cūḷa. 30/95/27 (syā) @5 abhi.saṅ. 34/1220/279,khu.mahā. 29/8/4 (syā) @6 vi.mahāvi. 1/291/223 7 vi.mahā. 5/466/248, Ma.mū. 12/325/289 8 dī.Sī. 9/221, @462/73,203, Ma.mū. 12/426/376 9 Sī. suparisuddhabhāsurappabhāvisarānaṃ @10 Sī. vijjutā

--------------------------------------------------------------------------------------------- page13.

Ayaṃ hettha attho:- yathā nāma sañjhāpabhānurañjitaṃ rattavalāhakasikharaṃ pakatiyāpi obhāsamānaṃ samantato vijjotamānā vijjulatā niccharantī visesato obhāseti, evameva 1- suparisuddhatapanīyamayaṃ 2- nānāratanasamujjalaṃ pakatipabhassaraṃ imaṃ vimānaṃ tvaṃ sabbālaṅkārehi vibhūsitā sabbaso vijjotayantīhi attano sarīrappabhāhi vatthābharaṇo bhāsehi ca visesato obhāsesīti. Ettha hi "pīṭhan"ti nidassetabbavacanametaṃ, "abbhakūṭan"ti nidassanavacanaṃ. Tathā "te"ti nidassetabbavacanaṃ. Taṃ hi "pīṭhan"ti idaṃ apekkhitvā sāmivacanena 3- vuttampi "alaṅkate mālyadhare suvatthe obhāsasī"ti imāni padāni apekkhitvā paccattavasena pariṇamati, tasmā "tvan"ti vuttaṃ hoti. "vijjurivā"ti nidassanavacanaṃ. "obhāsasī"ti idaṃ dvinnampi upameyyupamānānaṃ sambandhadassanaṃ. "obhāsasī"ti hi idaṃ "tvan"ti padaṃ apekkhitvā majjhimapurisavasena vuttaṃ, "pīṭhan"ti idaṃ apekkhitvā paṭhamapurisavasena pariṇamati. Casaddo cettha luttaniddiṭṭho daṭṭhabbo. "gacchati yena kāmaṃ obhāsasī"ti ca "vijjulatobhāsitaṃ abbhakūṭaṃ viyā"ti paccattavasena cetaṃ upayogavacanaṃ pariṇamati. Tathā "pīṭhan"ti visesitabbavacanametaṃ, "te sovaṇṇamayaṃ uḷāran"tiādi tassa visesanaṃ. Nanu ca "sovaṇṇamayan"ti vatvā suvaṇṇassa aggalohatāya seṭṭhabhāvato dibbassa ca idhādhippetattā "uḷāran"ti na vattabbanti? na, kiñci visesasab- bhāvato. 4- Yatheva hi manussaparibhogasuvaṇṇavikatito rasaviddhaṃ seṭṭhaṃ suvisuddhaṃ, tato 5- ākaruppannaṃ, tato pana 6- yaṅkiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇepi cāmīkaraṃ, cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ. Taṃ hi sabbaseṭṭhaṃ. Tenāha sakko devānamindo:- @Footnote: 1 cha.Ma. evamevaṃ 2 Ma. suparisuddhatapanīyaṃ @3 Ma. sāmivaseni 4 Ma. visesasambhavato @5 Sī. rasaviddhato 6 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page14.

"mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā"ti. 1- Tasmā "sovaṇṇamayan"ti vatvāpi "uḷāran"ti vuttaṃ. Atha vā "uḷāran"ti idaṃ na tassa seṭṭhapaṇītabhāvameva sandhāya vuttaṃ, atha kho mahantabhāvampīti vuttovāyamattho. Ettha ca "pīṭhan"tiādi phalassa kammasarikkhatādassanaṃ. Tathāpi "sovaṇṇamayan"ti iminā tassa vimānassa vatthusampadaṃ dasseti, "uḷāran"ti iminā sobhātisayasampadaṃ, "manojavan"ti iminā gamanasampadaṃ. "gacchati yenakāman"ti iminā sīghajavatāya pīṭhasampattibhāvasampadaṃ dasseti. Atha vā "sovaṇṇamayan"ti iminā tassa paṇītabhāvaṃ dasseti, "uḷāran"ti iminā vepullamahattaṃ. "manojavan"ti iminā ānubhāvamahattaṃ. "gacchati yenakāman"ti iminā vihārasukhattaṃ dasseti. "sovaṇṇamayan"ti vā iminā tassa abhirūpataṃ vaṇṇapokkharatañca dasseti, "uḷāran"ti iminā dassanīyataṃ pāsādikatañca dasseti, "manojavan"ti iminā sīghasampadaṃ, 2- "gacchati yena kāman"ti iminā katthaci appaṭihatacārataṃ dasseti. Atha vā taṃ vimānaṃ yassa puññakammassa nissandaphalaṃ, tassa alobhanissandatāya sovaṇṇamayaṃ, adosanissandatāya uḷāraṃ, amohanissandatāya manojavaṃ gacchati yena kāmaṃ. Tathā tassa kammassa 3- saddhānissandabhāvena sovaṇṇamayaṃ, paññānissandabhāvena uḷāraṃ, vīriyanissandabhāvena manojavaṃ, samādhinissandabhāvena gacchati yena kāmaṃ. Saddhāsamādhinissandabhāvena vā sovaṇṇamayaṃ, samādhipaññānissandabhāvena uḷāraṃ, @Footnote: 1 vi.mahā. 4/58/49 2 Sī. sīghasampātaṃ 3 Sī. atha vā taṃ vimānaṃ tassa puññakammassa @tathākatassa

--------------------------------------------------------------------------------------------- page15.

Samādhivīriyanissandabhāvena manojavaṃ, samādhisatinissandabhāvena gacchati yenakāmanti veditabbaṃ. Tattha yathā "pīṭhan"tiādi vimānasampattidassanavasena tassā devatāya puññaphalavibhavasampattikittanaṃ, evaṃ "alaṅkate"tiādi attabhāvasampattidassanavasena puññaphalavibhavasampattikittanaṃ. Yathā hi susikkhitasippācariyaviracitopi rattasuvaṇṇā- laṅkāro vividharaṃsijālasamujjalamaṇiratanakhacito eva sobhati, na kevalo, evaṃ sabbaṅga- sampanno caturassasobhanopi attabhāvo sumaṇḍitapasādhitova sobhati, na kevalo. Tenassā "alaṅkate"tiādinā āharimaṃ sobhāvisesaṃ dasseti, "obhāsasī"ti iminā anāharimaṃ. Tathā purimena vattamānapaccayanimittaṃ sobhātisayaṃ dasseti, pacchimena atītapaccayanimittaṃ. Purimena vā tassā upabhogavatthusampadaṃ dasseti, pacchimena upabhuñjanakavatthusampadaṃ. Etthāha "kiṃ pana taṃ vimānaṃ yuttavāhaṃ, udāhu ayuttavāhan"ti. Yadipi devaloke rathavimānāni yuttavāhānipi honti "sahassayuttaṃ ājaññarathan"tiādi- 1- vacanato, te pana devaputtā eva kiccakaraṇakāle vāharūpena attānaṃ dassenti yathā erāvaṇo devaputto kīḷanakāle hatthirūpena. Idaṃ pana aññañca edisaṃ ayuttavāhaṃ daṭṭhabbaṃ. Yadi evaṃ kiṃ tassa vimānassa abbhantarā vāyodhātu gamane visesapaccayo, udāhu bāhirāti? abbhantarāti gahetabbaṃ. Yathā hi candavimānasūriyavimānādīnaṃ desantaragamane tadupajīvīnaṃ sattānaṃ sādhāraṇakammanibbattaṃ ativiya sīghajavaṃ mahantaṃ vāyumaṇḍalaṃ tāni pīḷentaṃ 2- pavatteti, na evaṃ taṃ pīḷetvā 3- pavattentī bāhirā vāyodhātu atthi. Yathā ca pana cakkaratanaṃ antosamuṭṭhitāya vāyodhātuyā vasena pavattati. Na hi tassa candavimānādīnaṃ viya bāhirā vāyodhātu pīḷetvā pavattikā @Footnote: 1 saṃ.sa. 15/264-5/282-3 2 cha.Ma. pelentaṃ 3 cha.Ma. peletvā. evamuparipi

--------------------------------------------------------------------------------------------- page16.

Atthi rañño cakkavattissa cittavasena "pavattatu bhavaṃ cakkaratanan"tiādivacana- samanantarameva pavattanato, evantassā devatāya cittavaseneva 1- attasannissitāya vāyodhātuyā gacchatīti veditabbaṃ. Tena vuttaṃ "manojavaṃ gacchati yenakāman"ti. #[2] Evaṃ paṭhamagāthāya tassā devatāya puññaphalasampattiṃ kittetvā idāni tassā kāraṇabhūtaṃ puññasampadaṃ vibhāvetuṃ "kena te'tādiso vaṇṇo"tiādi gāthādvayaṃ vuttaṃ. Tattha kenāti kiṃsaddo "kiṃ rājā yo lokaṃ na rakkhati, kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā"tiādīsu 2- garahaṇe āgato. "yaṅkiñci rūpaṃ atītānāgatapaccuppannan"tiādīsu 3- aniyame. "kiṃsūdha vittaṃ purisassa seṭṭhan"tiādīsu 4- pucchāyaṃ. Idhāpi pucchāyameva daṭṭhabbo. "kenā"ti ca hetuatthe karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti attho. Vaṇṇoti vaṇṇasaddo "kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā"tiādīsu 5- guṇe āgato. "anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsatī"tiādīsu 6- thutiyaṃ. "atha kena nu vaṇṇena, gandhathenoti vuccatī"tiādīsu 7- kāraṇe. "tayo pattassa vaṇṇā"tiādīsu 8- pamāṇe. "cattārome bho gotama vaṇṇā"tiādīsu 9- jātiyaṃ. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"tiādīsu 10- saṇṭhāne. "suvaṇṇa- vaṇṇosi bhagavā, susukkadāṭhosi vīriyavā"tiādīsu 11- chavivaṇṇe. Idhāpi chavi- vaṇṇe eva daṭṭhabbo. Ayaṃ hettha attho:- kena kīdisena puññavisesena hetubhūtena devate tava etādiso evaṃvidho dvādasayojanāni pharaṇakappabho sarīravaṇṇo jātoti. @Footnote: 1 cha.Ma. cittavasena 2 vi.mahāvi. 1/424/317 3 Ma.mū. 12/244/206,saṃ.kha. 17/59/56 @4 saṃ.sa. 15/73/47, khu.su. 25/183/369 5 Ma.Ma. 13/77/54 @6 dī.Sī. 9/2/2 7 saṃ.sa. 15/234/246, khu.jā. 27/945/207 (syā) @8 vi.mahāvi. 2/602/68 9 dī.pā. 11/115/69, Ma.Ma. 13/379/361 @10 saṃ.sa. 15/138/124 11 Ma.Ma. 13/399/384, khu.sa. 25/554/447

--------------------------------------------------------------------------------------------- page17.

Kena te idha mijṇatīti kena puññātisayena te idha imasmiṃ ṭhāne idāni tayā 1- labbhamānaṃ uḷāraṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti, avicchedavasena uparūpari vattantīti attho. Bhogāti paribhuñjitabbaṭ- ṭhena "bhogā"ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Yeti sāmaññena aniyama- niddeso, kecīti pakārabhedaṃ āmasitvā aniyamaniddeso, ubhayenāpi paṇītapaṇītatarādi- bhede tattha labbhamāne tādise bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathāpi 2- "ye keci saṅkhārā"ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho. Ettha ca "etādiso vaṇṇo"ti iminā heṭṭhā vuttavisesā tassā devatāya attabhāvapariyāpannā vaṇṇasampadā dassitā, "bhogā"ti iminā upabhogaparibhoga- vatthubhūtā dibbarūpasaddagandharasaphoṭṭhabbabhedā kāmaguṇasampadā, "manaso piyā"ti iminā tesaṃ rūpādīnaṃ iṭṭhakantamanāpatā, "idha mijjhatī"ti iminā pana dibbaāyuvaṇṇayasasukhaādhipateyyasampadā dassitā. "ye keci manaso piyā"ti iminā yāni "so aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī"ti 4- sutte āgatāni dasa ṭhānāni, tesaṃ idha anavasesato saṅgaho dassitoti veditabbo. #[3] Pucchāmīti pañhaṃ karomi, ñātuṃ icchāmīti attho. Kāmaṃ cetaṃ "kena te'tādiso vaṇṇo, kena te idha mijjhati. Kimakāsi puññaṃ, kenāsi evañjalitānubhāvā"ti ca kiṃsaddaggahaṇeneva atthantarassa asambhavato pucchāvasena gāthāttayaṃ vuttanti viññāyati, pucchāvisesabhāvañāpanatthaṃ pana "pucchāmī"ti vuttaṃ. Ayaṃ hi pucchā adiṭṭhajotanā tāva na hoti edisassa atthassa mahātherassa @Footnote: 1 cha.Ma. tayi 2 cha.Ma. yathā 3 saṃ.saḷā. 18/535/343 (syā)

--------------------------------------------------------------------------------------------- page18.

Adiṭṭhabhāvābhāvato, vimaticchedanāpi na hoti sabbaso samugghātitasaṃsayattā, anumatipucchāpi na hoti "taṃ kiṃ maññasi rājaññā"tiādīsu 1- viya anumatigahaṇākārena appavattattā, kathetukamyatāpucchāpi na hoti tassā devatāya kathetukamyatāvasena therena apucchitattā. Visesena pana diṭṭhasaṃsandanāti veditabbā. Svāyamattho heṭṭhā atthuppattikathāyaṃ "thero kiñcāpī"tiādinā vibhāvito eva. Tanti tvaṃ. Tayidaṃ pubbāparāpekkhaṃ, pubbāpekkhatāya upayogekavacanaṃ, parāpekkhatāya pana paccatteka- vacanaṃ daṭṭhabbaṃ. Devīti ettha devasaddo "imāni te deva caturāsīti nagarasahassāni kusavatī- rājadhānipamukhāni, ettha deva chandaṃ karohi jīvite apekkhan"ti ca ādīsu 2- sammutidevavasena āgato, "tassa devātidevassa, sāsanaṃ sabbadassino"tiādīsu visuddhidevavasena. Visuddhidevānaṃ hi bhagavato atidevabhāve vutte itaresaṃ vutto eva hotīti. "cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā"tiādīsu 3- upapattidevavasena. Idhāpi upapattidevavaseneva veditabbo. Padatthato pana:- dibbati attano puññiddhiyā kīḷati laḷati pañcahi kāmaguṇehi ramati, atha vā heṭṭhā vuttanayena jotati obhāsati, ākāsena 4- vimānena ca gacchatīti devī. "tvaṃ devī"ti sambodhane cetaṃ ekavacanaṃ. Mahānubhāveti uḷārappabhāve, so panassānubhāvo heṭṭhā dvīhi gāthāhi dassitoyeva. Manussabhūtāti ettha manassa ussannatāya manussā, satisūrabhāvabrahmacariya- yogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? jambudīpavāsino sattavisesā. Tenāha bhagavā:- @Footnote: 1 dī.mahā. 10/411,413/272,274 2 dī.mahā. 10/266/165 @3 dī.pā. 11/337/228 4 Ma. ākāse

--------------------------------------------------------------------------------------------- page19.

"tīhi bhikkhave ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? sūrā satimanto idha brahmacariyavāso"ti. 1- Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā ettheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi "manussā"tveva paññāyiṃsūti eke. Apare pana bhaṇanti:- lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu sattesu 2- visesato lobhādayo alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā "manussā"ti vuccantīti. Lokiyā pana "manuno apaccabhāvena manussā"ti vadanti. Manu nāma paṭhama- kappiko lokamariyādāya 3- ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane "mahāsammato"ti vuccati. Paccakkhato 4- paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya "manussā"ti vuccanti. Tato eva hi te māṇavā "manujā"ti ca voharīyanti. Manussesu bhūtā jātā, manussabhāvaṃ vā pattāti manussabhūtā. Kimakāsi puññanti kiṃ dānasīlādippabhedesu kīdisaṃ pujjabhāvaphalanibbattanato, yattha sayaṃ uppannaṃ, taṃ santānaṃ punāti visodhetīti ca "puññan"ti laddhanāmaṃ sucaritaṃ kusalakammaṃ akāsi, upacini nibbattesīti attho. Jalitānubhāvāti sabbaso vijjotamānā puññiddhikā. @Footnote: 1 aṅ.navaka. 23/225 (21)/409 (syā) 2 cha.Ma. ayaṃ pāṭho na dissati @3 ka. lokapariyādāya 4 Sī. apaccatthato

--------------------------------------------------------------------------------------------- page20.

Kasmā panettha "manussabhūtā kimakāsi puññan"ti vuttaṃ, kiṃ aññāsu gatīsu puññakiriyā natthīti? no natthi, yasmā nirayepi nāma kāmāvacarakusalacittappavatti kadāci labbhateva, kimaṅgaṃ 1- panaññattha, nanu avocumhā "diṭṭhasaṃsandanā pucchā"ti. Tasmā mahāthero manussattabhāve ṭhatvā puññakammaṃ katvā uppannaṃ taṃ disvā bhūtatthavasena pucchanto "manussabhūtā kimakāsi puññan"ti avoca. Atha vā aññāsu gatīsu ekantasukhatāya ekantadukkhatāya dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo sappurisūpanissayādipaccayasamavāyassa sudullabha- bhāvato. Kadāci uppajjamānopi yathāvuttakāraṇena uḷāro vipulo ca na hoti, manussagatiyaṃ pana sukhabahulatāya puññakiriyāya okāso sulabharūpo sappurisūpanissayādi- paccayasamavāyassa yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati. Tampi visesato puññakiriyāya upanissayo hoti. Dukkhūpanissayā hi saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato na aggimhi tāpanaṃ udakena vā temanaṃ chedanakiriyāsamatthatāya visesapaccayo, tāpetvā pana pamāṇayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā ca puññakiriyāya na visesapaccayo hoti. Sati pana dukkha- santāpane pamāṇayogato sukhūpabrūhane ca laddhūpanissayā puññakiriyā uppajjati, uppajjamānā ca mahājutikā mahāvipphārā paṭipakkhachedanasamatthā ca hoti, tasmā manussabhāvo puññakiriyāya visesapaccayo. Tena vuttaṃ "manussabhūtā kimakāsi puññan"ti. Sesaṃ suviññeyyameva. #[4] Evaṃ pana therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ "sā devatā attamanā"ti gāthā vuttā. Kena panāyaṃ gāthā vuttā? dhammasaṅgāhakehi. Tattha sāti yā pubbe "pucchāmi taṃ devi @Footnote: 1 Sī. kimaṅga

--------------------------------------------------------------------------------------------- page21.

Mahānubhāve"ti vuttā, sā. Devatāti devaputtopi brahmāpi devadhītāpi vuccati. "atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā"tiādīsu 1- hi devaputto "devatā"ti vutto devoyeva devatāti katvā. Tathā "tā devatā sattasatā uḷārā, brahmavimānā abhinikkhamitvā"tiādīsu brahmāno. "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā"ti 2- ādīsu devadhītā. Idhāpi devadhītā eva daṭṭhabbā. Attamanāti tuṭṭhamanā pītisomanassehi gahitamanā. Pītisomanassasahagataṃ hi cittaṃ domanassassa anokāsato tehi taṃ sakaṃ katvā gahitaṃ viya hoti. Attamanāti vā sakamanā. Anavajjapītisomanassa- sampayuttaṃ hi cittaṃ sampati āyatiñca taṃsamaṅgino hitasukhāvahato "sakan"ti vattabbataṃ labhati, na itaraṃ. Moggallānenāti moggallānagottassa brāhmaṇamahāsālassa puttabhāvato so mahāthero gottavasena "moggallāno"ti paññāto, tena moggallānena. Pucchitāti diṭṭhasaṃsandanavasena pucchitā, attamanā sā devatā pañhaṃ byākāsīti yojanā. Attamanatā cassā "tampi nāma parittakampi kammaṃ evaṃ mahatiyā dibba- sampattiyā kāraṇaṃ ahosī"ti pubbepi sā attano puññaphalaṃ paṭicca antarantarā somanassaṃ paṭisaṃvedeti, idāni pana "aññatarassa therassa katopi nāmakāro evaṃ uḷāraphalo, ayaṃ pana buddhānaṃ aggasāvako uḷāraguṇo mahānubhāvo, imampi passituṃ nipaccakārañca kātuṃ labhāmi, mama puññaphalapaṭisaṃyuttameva ca pucchaṃ karotī"ti dvīhi kāraṇehi uppannā. Evaṃ sañjātabalavapītisomanassā sā therassa vacanaṃ sirasā sampaṭicchitvā pañhaṃ puṭṭhā byākāsi. @Footnote: 1 saṃ.sa. 15/1/1, khu.khu. 25/1/3 2 khu.vimāna. 26/75/12

--------------------------------------------------------------------------------------------- page22.

Pañhanti ñātuṃ icchitaṃ taṃ atthaṃ viyākāsi kathesi vissajjesi. Kathaṃ pana byākāsi? puṭṭhāti puṭṭhākārato, pucchitākārenevāti 1- attho. Ettha hi "pucchitā"ti vatvā puna "puṭṭhā"ti vacanaṃ visesatthaniyamanaṃ daṭṭhabbaṃ. Siddhe hi sati ārambho visesatthañāpakova hoti. Ko paneso visesattho? byākaraṇassa pucchānurūpatā. Yaṃ hi kammaphalaṃ dassetvā tassa kāraṇabhūtaṃ kammaṃ pucchitaṃ, tadubhayassa aññamaññānurūpabhāvavibhāvanā. Yena ca ākārena pucchā pavattā atthato ca byañjanato ca, tadākārassa byākaraṇassa pucchānurūpatā, tathā ceva vissajjanaṃ pavattaṃ. Iti imassa visesassa ñāpanatthaṃ "pucchitā"ti vatvā puna "puṭṭhā"ti vuttaṃ. "pucchītā"ti vā tāya devatāya visesanamukhena puṭṭhabhāvassa pañhabyākaraṇassa ca kāraṇakittanaṃ. Idaṃ vuttaṃ hoti:- "kena te'tādiso vaṇṇo"tiādinā therena pucchīyatīti pucchā, tāya devatāya katakammaṃ, tassā pucchāya kāritā ācikkhitā vāti sā devatā "pucchitā"ti vuttā. Yasmā pucchitā pucchiyamānassa kammassa kāritā, tasmā pañhaṃ puṭṭhā, yasmā ca puna 2- pucchitā pucchiyamānassa kammassa ācikkhanasabhāvā, tasmā pañhaṃ byākāsīti. Yassa kammassidaṃ phalanti idaṃ "pañhan"ti vuttassa atthassa sarūpadassanaṃ. Ayañcettha attho:- idaṃ pucchantassa pucchiyamānāya ca paccakkhabhūtaṃ anantaraṃ vuttappakāraṃ puññaphalaṃ, yassa kammassa taṃ ñātuṃ icchitattā pañhanti vuttaṃ puññakammaṃ byākāsīti. #[5] Ahaṃ manussesūtiādi pañhassa byākaraṇākāro. Tattha ahanti devatā attānaṃ niddisati. "manussesū"ti vatvā puna "manussabhūtā"ti vacanaṃ tadā attani manussaguṇānaṃ vijjamānatādassanatthaṃ. Yo hi manussajātikova samāno pāṇātipātādiṃ @Footnote: 1 Sī. pucchitākārena vāta 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page23.

Akattabbaṃ katvā daṇḍāraho tattha tattha rājādito hatthacchedādikammakāraṇaṃ 1- pāpuṇanto mahādukkhaṃ anubhavati, ayaṃ manussanerayiko nāma. Aparo manussajātikova samāno pubbekatakammunā ghāsacchādanampi na labhati, khuppipāsābhibhūto dukkhabahulo katthaci patiṭṭhaṃ alabhamāno vicarati, ayaṃ manussapeto nāma. Aparo manussajātikova samāno parādhīnavutti paresaṃ bhāraṃ vahanto bhinnamariyādo vā anācāraṃ ācaritvā parehi santajjito maraṇabhayabhīto gahananissito dukkhabahulo vicarati hitāhitaṃ ajānanto niddājighacchādukkhavinodanādiparo, ayaṃ manussatiracchāno nāma. Yo pana attano hitāhitaṃ jānanto kammaphalaṃ saddahanto hirottappasampanno dayāpanno sabbasattesu saṃvegabahulo akusalakammapathe parivajjento kusalakammapathe samācaranto puññakiriyavatthūni paripūreti, ayaṃ manussadhamme patiṭṭhito paramatthato manusso nāma. Ayampi tādisā ahosi. Tena vuttaṃ "manussesu manussabhūtā"ti. Manusse sattanikāye manussabhāvaṃ pattā manussadhammañca appahāya ṭhitāti attho. Abbhāgatānanti abhiāgatānaṃ, sampattaāgantukānanti attho. Duvidhā hi āgantukā atithi abbhāgatoti. Tesu kataparicayo āgantuko atithi, akataparicayo abbhāgato. Kataparicayo akataparicayopi vā puretaraṃ āgato atithi, bhojanavelāyaṃ upaṭṭhito sampati āgato abbhāgato. Nimantito vā bhattena atithi, animantito abbhāgato. Ayaṃ pana akataparicayo animantito sampati āgato ca, taṃ sandhāyāha 2- "abbhāgatānan"ti, garukārena panettha bahuvacanaṃ vuttaṃ. Āsati nisīdati etthāti āsanaṃ, yaṅkiñci nisīdanayoggaṃ, idha pana pīṭhaṃ adhippetaṃ, tassa ca appakattā anuḷārattā ca "āsanakan"ti āha. Adāsinti "idamassa therassa dinnaṃ mayhaṃ mahapphalaṃ bhavissati mahānisaṃsan"ti sañjātasomanassā kammaṃ kammaphalañca saddahitvā tassa therassa paribhogatthāya adāsiṃ, nirapekkhapariccāgavasena pariccajinti attho. @Footnote: 1 Ma.u. 14/247,254,265/214,221,233 2 Ma. akataparicaye animantite sampati āgate @sandhāyāha

--------------------------------------------------------------------------------------------- page24.

Abhivādayinti abhivādanaṃ akāsiṃ, pañcapatiṭṭhitena dakkhiṇeyyapuggale vandinti attho. Vandamānā hi taṃ tāyeva vandanakiriyāya vandiyamānaṃ "sukhinī hohi, arogā hohī"tiādinā āsivādaṃ atthato vadāpesi nāma. Añjalikaṃ akāsinti dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggaṇhantī guṇavisiṭṭhānaṃ apacāyanaṃ akāsinti attho. Yathānubhāvanti yathābalaṃ, tadā mama vijjamānavibhavānurūpanti attho. Adāsi dānanti annapānādideyyadhammapariccāgena dakkhiṇeyyaṃ bhojentī 1- dānamayaṃ puññaṃ pasaviṃ. Ettha ca "ahan"ti idaṃ kammassa phalassa ca ekasantatipatitatādassanena sambandhabhāvadassanaṃ, "manussesu manussabhūtā"ti idaṃ tassā puññakiriyāya adhiṭṭhānabhūtasantānavisesadassanaṃ, "abbhāgatānan"ti idaṃ cittasampattidassanañceva khettasampattidassanañca dānassa viya paṭiggahaṇassa 2- ca kiñci anapekkhitvā pavattitabhāvadīpanato. "āsanakaṃ adāsiṃ yathānubhāvañca adāsi dānan"ti idaṃ bhogasāradāna- dassanaṃ, "abhivādayiṃ añjalikaṃ akāsin"ti idaṃ kāyasāradānadassanaṃ. #[6] Tenāti tena yathāvuttena puññena hetubhūtena. Meti ayaṃ mesaddo "kicchena me adhigataṃ, halandāni pakāsitun"tiādīsu 3- karaṇe āgato, mayāti attho. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 4- sampadāne, mayhanti attho. "pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato"tiādīsu 5- sāmiatthe āgato, idhāpi sāmiatthe eva, mamāti attho. Svāyaṃ mesaddo tena me puññenāti ca me etādisoti ca ubhayattha sambandhitabbo. Sesaṃ vuttanayameva. @Footnote: 1 Ma. bhājentī 2 Ma. dānassa visayassa ca paṭiggāhakassa @3 vi.mahā. 4/7/7, dī.mahā. 10/65/32, Ma.mū. 12/281/242, Ma.Ma. 13/337/319, @saṃ.sa. 15/172/164 4 saṃ.saḷā. 18/131/89 (syā), aṅ.catukka. 21/257/276 @5 Ma.mū. 12/206/176, saṃ.saḷā. 18/173/121 (syā.), aṅ.catukka. 21/104/252

--------------------------------------------------------------------------------------------- page25.

Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena dhammaṃ desesi, sā desanā saparivārāya tassā devatāya sātthikā ahosi. Thero tato manussalokaṃ āgantvā sabbantaṃ pavattiṃ bhagavato ārocesi, bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ āruḷhāti. Paṭhamapīṭhavimānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 30 page 1-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]