ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page414.

85. 11. Sunikkhittavimānavaṇṇanā uccamidaṃ maṇithūṇaṃ vimānanti sunikkhittavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tasmiṃ ca khaṇe aññataro devaputto attano vimānadvāre ṭhito āyasmantaṃ mahāmoggallānaṃ disvā sañjāta- gāravabahumāno upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi. So kira atīte kassapasammāsambuddhe parinibbute tassa sarīradhātuyo pakkhipitvā yojanike kanakathūpe ca kate catasso parisā kālena kālaṃ 1- upasaṅkamitvā gandhapuppha- dhūpādīhi cetiye pūjaṃ karonti, tattha aññataro upāsako aññesu pupphapūjaṃ katvā gatesu tehi pūjitaṭṭhāne dunnikkhittāni pupphāni disvā tattheva tāni sammadeva ṭhapento sannivesavasena 2- dassanīyaṃ pāsādikaṃ vibhattivisesayuttaṃ 3- pupphapūjaṃ akāsi. Katvā ca pana etaṃ ārammaṇaṃ gaṇhanto satthu 4- guṇe anussaritvā pasannacitto taṃ puññaṃ hadaye ṭhapesi. So aparabhāge kālaṃ katvā tasseva kammassa ānubhāvena tāvatiṃsabhavane dvādasajonike kanakavimāne nibbatti, mahānubhāvo mahā cassa parivāro ahosi. Taṃ sandhāya vuttaṃ "tasmiṃ ca khaṇe aññataro devaputto .pe. Aṭṭhāsī"ti. Atha naṃ āyasmā mahāmoggallāno yathāladdhasampattikittanamukhena katasucaritaṃ kammaṃ imāhi gāthāhi pucchi:- [1282] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni @Footnote: 1 i. kāle kāle 2 Sī.,i. sannivesavisesena 3 Sī. bhattivisesayuttaṃ @4 Sī. bhagavato satthu

--------------------------------------------------------------------------------------------- page415.

Kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [1283] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ dibbā rasā kāmaguṇettha pañca nāriyo ca naccanti suvaṇṇachannā. [1284] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [1285] Pucchāmi taṃ deva mahānubhāva manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. Sopi tassa attano katakammaṃ imāhi gāthāhi kathesi. Taṃ dassentā saṅgītikārā āhaṃsu:- [1286] "so devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1287] Dunnikkhittaṃ mālaṃ sunikkhipitvā patiṭṭhapetvā sugatassa thūpe mahiddhiko camhi mahānubhāvo dibbehi kāmehi samaṅgibhūto.

--------------------------------------------------------------------------------------------- page416.

[1288] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [1289] Akkhāmi te bhikkhu mahānubhāva manussabhūto yamahaṃ akāsiṃ tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti. #[1287] Tattha dunnikkhittaṃ mālanti cetiye pūjākaraṇaṭṭhāne nirantaraṭṭhapanādinā racanāvisesena aṭṭhapetvā yathānikkhittatāya na suṭṭhu nikkhittaṃ, vātena vā paharitvā 1- dunnikkhittaṃ pupphaṃ. Sunikkhipitvāti suṭṭhu nikkhipitvā racanāvisesena dassanīyaṃ pāsādikaṃ katvā nikkhipiya. Patiṭṭhapetvāti vibhattivisesādivasena pupphaṃ patiṭṭhāpetvā, taṃ vā pupphaṃ nikkhipanto satthu cetiyaṃ uddissa mama santāne kusaladhammaṃ patiṭṭhāpetvāti evaṃ ettha attho daṭṭhabbo. Sesaṃ vuttanayameva. Evaṃ devaputtena attano sucaritakamme pakāsite thero tassa dhammaṃ desetvā āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhupattiṃ katvā sampattamahājanassa dhammaṃ desesi, desanā mahājanassa sātthikā ahosīti. Sunikkhittavimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ ekādasavatthupaṭimaṇḍitassa sattamassa sunikkhittavaggassa atthavaṇṇanā niṭṭhitā. Niṭṭhitā ca purisavimānavaṇṇanā. ------------- @Footnote: 1 i. paṭiharitvā

--------------------------------------------------------------------------------------------- page417.

Nigamakathā ettāvatā ca:- devatānaṃ vimānādi- sampattiṃ tassa kāraṇaṃ pakāsayantī sattānaṃ sabbalokahitāvahā. Appakānampi kārānaṃ yā vibhāveti desanā uḷāraphalataṃ citta- khettasampattiyo gato. Yaṃ kathāvatthukusalā supariññātavatthukā vimānavatthu icceva saṅgāyiṃsu mahesayo. Tassa atthaṃ pakāsetuṃ porāṇaṭṭhakathānayaṃ sannissāya samāraddhā atthasaṃvaṇṇanā mayā. Yā tattha paramatthānaṃ tattha tattha yathārahaṃ pakāsanā paramattha- dīpanī nāma nāmato. Sampattā pariniṭṭhānaṃ anākulavinicchayā sā sattarasamattāya pāḷiyā bhāṇavārato. Iti taṃ saṅkharontena 1- yaṃ taṃ adhigataṃ mayā puññaṃ tassānubhāvena lokanāthassa sāsanaṃ. Ogāhetvā visuddhāya sīlādipaṭipattiyā sabbepi dehino hontu vimuttirasabhāgino. @Footnote: 1 Sī. iti naṃ saṃkarontena

--------------------------------------------------------------------------------------------- page418.

Ciraṃ tiṭṭhatu lokasmiṃ sammāsambuddhasāsanaṃ tasmiṃ sagāravā niccaṃ hontu sabbepi pāṇino. Sammā vassatu kālena devopi jagatīpati saddhammanirato lokaṃ dhammeneva pasāsatūti. --------------- Iti badaratitthavihāravāsinā ācariyadhammapālena katāya paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthuatthavaṇṇanā niṭṭhitā. Vimānavatthuaṭṭhakathā samattā.


             The Pali Atthakatha in Roman Book 30 page 414-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=8726&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=8726&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3131              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3131              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]