ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {64-65} Anupajjhāyakāti vajjāvajjaṃ upanijjhāyakena garunā virahitā.
Anākappasampannāti na ākappena sampannā samaṇasāruppācāra-
virahitāti attho. Uparibhojaneti bhojanassa upari. Uttiṭṭhapattanti
piṇḍāya caraṇakapattaṃ. Tasmiṃ hi manussā ucchiṭṭhasaññino
tasmā uttiṭṭhapattanti vuttaṃ. Athavā uṭṭhahitvā
pattaṃ upanāmentīti evamettha attho daṭṭhabbo. Anujānāmi
bhikkhave upajjhāyanti upajjhāyaṃ gahetuṃ anujānāmīti attho.
Puttacittaṃ upaṭṭhapessatīti putto me ayanti evaṃ gehasitapemavasena
cittaṃ upaṭṭhapessati. Esa nayo dutiyapadepi. Sagāravā
sappatissāti garubhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā.
Sabhāgavuttikāti sabhāgajīvikā. Sāhūti vātiādīni pañca padāni
upajjhāyabhāvaṃ sampaṭicchanavevacanāni. Kāyena viññāpetīti evaṃ
saddhivihārikena upajjhāyo me bhante hohīti tikkhattuṃ vutte
sace upajjhāyo sāhūtiādīsu pañcasu padesu yassa kassaci
padassa vasena kāyena vā vācāya vā kāyavācāhi vā gahito
tayā upajjhāyoti upajjhāyagahaṇaṃ viññāpeti gahito hoti
upajjhāyo. Idameva hi ettha upajjhāyagahaṇaṃ yadidaṃ upajjhāyassa
Imesu pañcasu padesu yassa kassaci padassa vācāya vā sāvanaṃ
kāyena vā atthaviññāpananti. Keci pana sādhūti sampaṭicchanaṃ
sandhāya vadanti. Na taṃ pamāṇaṃ āyācanadānamattena hi gahito
hoti upajjhāyo na ettha sampaṭicchanaṃ aṅgaṃ. Saddhivihārikenāpi
na kevalaṃ iminā me padena upajjhāyo gahitoti ñātuṃ
vaṭṭati. Ajjataggedāni thero mayhaṃ bhāro ahampi therassa
bhāroti idampi ñātuṃ vaṭṭati. {66} Tatrāyaṃ sammāvattanāti yaṃ
vuttaṃ sammāvattitabbanti tatra ayaṃ sammāvattanā. Kālasseva
uṭṭhāya upāhanā omuñcitvāti sacassa paccūsakāle caṅkamanatthāya
vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti
tā kālasseva uṭṭhāya apanetvā. Dantakaṭṭhaṃ dātabbanti
mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā tato
yaṃ tīṇi divasāni gaṇhāti catutthadivasato paṭṭhāya tādisameva
dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti.
Atha yādisaṃ labhati tādisaṃ dātabbaṃ. Mukhodakaṃ dātabbanti
sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni
valañjeti catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ
dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti. Atha
yādisaṃ labhati tādisaṃ dātabbaṃ. Sace duvidhampi valañjeti
duvidhampi upanetabbaṃ udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito
paṭṭhāya sammajjitabbaṃ. There vaccakuṭiṃ gate pariveṇaṃ
Sammajjitabbaṃ. Evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito
anikkhanteyeva āsanaṃ paññāpetabbaṃ. Sarīrakiccaṃ katvā āgantvā
tasmiṃ nisinnassa sace yāgu hotītiādinā nayena vuttavattaṃ
kātabbaṃ. Ukkalāpoti kenaci kacavarena saṅkiṇṇo. Sace
pana añño kacavaro natthi udakaphusitāneva honti hatthenapi
pamajjitabbo. Saguṇaṃ katvāti dve cīvarāni ekato katvā tā
ekato katvā dvepi saṅghāṭiyo dātabbā. Sabbaṃpi hi cīvaraṃ
saṅghāṭitattā saṅghāṭīti vuccati. Tena vuttaṃ saṅghāṭiyo
dātabbāti. Nātidūre gantabbaṃ nāccāsanneti ettha sace upajjhāyaṃ
nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi
sampāpuṇāti ettāvatā nātidūre nāccāsanne gato hotīti
veditabbaṃ. Pattapariyāpannaṃ paṭiggahetabbanti sace upajjhāyena
bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā
bhāriko vā hoti attano pattaṃ tassa datvā so patto
gahetabboti attho. Na upajjhāyassa bhaṇamānassa antarantarā
kathā opātetabbāti antaraghare vā aññatra vā bhaṇamānassa
aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito
paṭṭhāya ca pana yattha yattha nakārena paṭisedho kayirati sabbattha
dukkaṭāpatti veditabbā. Ayaṃ hi khandhake dhammatā.
Āpattisāmantā bhaṇamānoti padasodhammaduṭṭhullādivasena āpattiyā
āsannavācaṃ bhaṇamāno. Nivāretabboti bhante īdisaṃ nāma vattuṃ
Vaṭṭati āpatti na hotīti evaṃ pucchantena viya vāretabbo.
Vāressāmīti pana manaṃ katvā mahallaka mā evaṃ bhaṇāti na
vattabbo. Paṭhamataraṃ āgantvāti sace āsanne gāmo hoti
vihāre vā gilāno bhikkhu hoti gāmato paṭhamataraṃ āgantabbaṃ.
Sace dūre gāmo hoti upajjhāyena saddhiṃ āgacchanto natthi
teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā aṃse
laggetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ nivattantena
paṭhamataraṃ āgantvā āsanapaññāpanādi sabbaṃ vattaṃ kātabbaṃ.
Sinnaṃ hotīti tinnaṃ sedagahitaṃ. Caturaṅgulaṃ kaṇṇaṃ ussādetvāti
kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṅgharitabbaṃ.
Kiṃkāraṇā. Mā majjhe bhaṅgo ahosīti samaṃ katvā saṅgharitassa
hi majjhe bhaṅgo hoti. Tato niccaṃ bhijjamānaṃ dubbalaṃ hoti.
Taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajjabhaṅgaṭṭhāneyeva sve
na bhijjati tathā divase divase caturaṅgulaṃ ussādetvā saṅgharitabbaṃ.
Obhoge kāyabandhanaṃ kātabbanti kāyabandhanaṃ saṅgharitvā cīvarabhoge
pakkhipitvā ṭhapetabbaṃ. Sace piñḍapāto hotīti ettha yo
gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati
piṇḍaṃ vā na labhati tassa piṇḍapāto na hoti gāme
abhuttassa pana laddhabhikkhassa vā hoti tasmā sace piṇḍapāto
hotītiādi vuttaṃ. Sacepi tassa na hoti bhuñjitukāmo ca
hoti udakaṃ datvā attanā laddhopi piṇḍapāto upanetabbo.
Pānīyena pucchitabboti bhuñjamāno tikkhattuṃ pānīyaṃ bhante āharīyatūti
pānīyena pucchitabbo. Sace kālo atthi upajjhāye bhutte
sayaṃ bhuñjitabbaṃ. Sace upakkaṭṭho kālo pānīyaṃ upajjhāyassa
santike ṭhapetvā sayaṃpi bhuñjitabbaṃ. Anantarahitāyāti taṭṭika-
cammakhaṇḍādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā
patto na ṭhapetabboti attho. Sace pana kāḷavaṇṇakatā vā
sudhābaddhā vā hoti nīrajamattikā vā tathārūpāya bhūmiyā ṭhapetuṃ
vaṭṭati. Dhotavālikāyapi ṭhapetuṃ vaṭṭati. Paṃsurajasakkharādīsu na
vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra
nikkhipitabbo. Pārato antaṃ orato bhoganti idaṃ cīvaravaṃsādīnaṃ
heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ
vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari nikkhipantassa
bhittiyaṃ bhogo paṭihaññati. Tasmā tathā na kātabbaṃ.
     Cuṇṇaṃ sannetabbanti nahānacuṇṇaṃ udakena temetvā piṇḍi
kātabbaṃ. Ekamantaṃ nikkhipitabbanti ekasmiṃ niddhume ṭhāneva
ṭhapetabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikauṇhodaka-
dānādikaṃ sabbaṃ kiccaṃ. Udakepi parikammanti aṅgapaccaṅgaghaṃsanādikaṃ
sabbaṃ kiccaṃ. Pānīyena pucchitabboti jantāghare uṇhasantāpena
pipāsā hoti tasmā pucchitabbo. Sace ussahatīti sace
pahoti na kenaci gelaññena abhibhūto hoti. Agilānena hi
saddhivihārikena saṭṭhivassenāpi sabbaṃ upajjhāyavattaṃ kātabbaṃ.
Anādarena akarontassa vattabhedena dukkaṭaṃ. Nakārapaṭisaṃyuttesu
pana padesu gilānassāpi paṭikkhittakiriyaṃ karontassa dukkaṭameva.
Aparighaṃsantenāti bhūmiyaṃ aparighaṃsantena. Kavāṭapiṭṭhanti kavāṭañca
piṭṭhasaṅghātañca acchupantena. Santānakanti yaṅkiñci kīṭakulāvaka-
makaṭasuttādi. Ullokā paṭhamaṃ ohāretabbanti ullokato paṭhamaṃ
ullokaṃ ādiṃ katvā avaharitabbanti attho. Ālokasandhikaṇṇabhāgāti
ālokasandhibhāgā ca kaṇṇabhāgā ca. Santarabāhirāni
vātapānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbāti
attho. Yathā paññattaṃ paññāpetabbanti yathā paṭhamaṃ paññattaṃ
ahosi tatheva paññāpetabbaṃ. Etadatthameva hi yathāpaññattaṃ
sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbanti purimavattaṃ paññattaṃ.
Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi samantato
bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā
paññāpetabbaṃ. Idaṃ hi paññāpanavattaṃ. Sace kaṭasārako hoti
atimahantova chinditvā koṭiṃ nivattetvā bandhitvā paññāpetabbo.
Sace koṭiṃ nivattetvā bandhituṃ na jānāti na chinditabbo.
Puratthimā vātapānā thaketabbāti puratthimāya vātapānā
thaketabbā. Evaṃ sesāpi vātapānā thaketabbā. Vūpakāsetabboti
aññattha netabbo. Vūpakāsāpetabboti añño bhikkhu vattabbo
theraṃ gahetvā aññattha gacchāhīti. Vivecetabbanti
vissajjāpetabbaṃ. Vivecāpetabbanti añño vattabbo theraṃ diṭṭhigataṃ
Vissajjāpehīti. Ussukkaṃ kātabbanti parivāsadānatthaṃ so bhikkhu saṅghaṃ
upasaṅkamitvā yācitabbo sace attanā paṭibalo hoti attanāva
dātabbo no ce paṭibalo hoti aññena dāpetabbo. Kinti
nukhoti kena nu kho upāyena. Esa nayo sabbattha. Lahukāya vā
pariṇāmeyyāti ukkhepanīyaṃ akatvā tajjanīyaṃ vā niyyasaṃ vā kareyyāti
attho. Tena hi upajjhāyassa me ukkhepanīyakammaṃ kattukāmo
saṅghoti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā mā bhante amhākaṃ
upajjhāyassa kammaṃ karitthāti yācitabbaṃ. Sace karontiyeva
tajjanīyaṃ vā niyyasaṃ vā mā karothāti yācitabbā. Sace
karontiyeva atha upajjhāyo sammāvattatha bhanteti yācitabbo.
Iti taṃ sammāvattāpetvā paṭippassambhetha bhante kammanti bhikkhū
yācitabbā. Samparivattakaṃ samparivattakanti samparivattetvā
samparivattetvā. Na ca acchinne theve pakkamitabbanti yadi
appamattakampi rajanaṃ galati na tāva pakkamitabbaṃ. Na
upajjhāyaṃ anāpucchā ekaccassa patto dātabbotiādi sabbaṃ
upajjhāyassa visabhāgapuggalānaṃ kathitaṃ. Na upajjhāyaṃ anāpucchā
gāmo pavisitabboti piṇḍāya vā aññena vā karaṇīyena pavisitukāmena
āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva
vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti daharā piṇḍāya
pavisantūti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā
upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ
Pavisantopi passati diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati.
     Na susānaṃ gantabbanti vāsatthāya vā dassanatthāya vā gantabbaṃ.
Na disā pakkamitabbāti etatha pakkamitukāmena kammaṃ ācikkhitvā
yāvatatiyaṃ yācitabbo. Sace anujānāti sādhu no ce
anujānāti taṃ nissāya vasato cassa uddeso vā paripucchā vā
kammaṭṭhānaṃ vā na sampajjati upajjhāyo bālo hoti abyatto
kevalaṃ attano santike vasāpetukāmatāya evaṃ gantuṃ na deti
evarūpe nivārentepi gantuṃ vaṭṭati. Vuṭṭhānassa āgametabbanti
gelaññato vuṭṭhānaṃ āgametabbaṃ na katthaci gantabbaṃ. Sace
añño bhikkhu upaṭṭhāko atthi bhesajjaṃ pariyesitvā tassa
hatthe datvā bhante ayaṃ upaṭṭhahissatīti vatvā gantabbaṃ.
                 Upajjhāyavattakathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 34-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1619              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]