ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Ettāvatā ca
          ubhatovibhaṅgakhandhakaparivāravibhattadesanaṃ
          nātho vinayapiṭakaṃ vinento veneyyaṃ
          yaṃ jino āha samadhikasattavīsatisahassamattena
          tassa ganthena saṃvaṇṇanā samattā samantapāsādikā nāma
     tatridaṃ samantapāsādikāya samantapāsādikattasmiṃ
          ācariyaparamparato nidānavatthuppabhedadīpanato
          parasamayavivajjanato sakasamayavisuddhito ceva
          byañjanaparisodhanato padatthato pāliyojanākkamato
          sikkhāpadavinicchayato vibhaṅganayabhedadassanato
          sampassataṃ na dissati kiñci apāsādikaṃ yato
          ettha viññūnamayaṃ tasmā samantapāsādikātveva
          saṃvaṇṇanā pavattā vinayassa vinayadamanakusalena
          vuttassa lokanāthena lokānukampamānenāti.
          Mahāaṭṭhakathaṃ ceva         mahāpaccarimeva ca
          kurundiñcāti tissopi               sīhalaṭṭhakathā imā
          buddhamittoti nāmena           vissutassa yasassino
          vinayaññussa dhīrassa          sutvā therassa santike
          mahāmeghavanuyyāne         bhūmibhāge patiṭṭhito
          mahāvihāro yo satthu            mahābodhivibhūsito
          yaṃ tassa dakkhiṇe bhāge    padhānagharamuttamaṃ
          Sucicārittasīlena                bhikkhusaṅghena sevitaṃ
          uḷārakulasambhūto            saṅghupaṭṭhāyako sadā
          anākulāya saddhāya          pasanno ratanattaye
          mahānigamasāmīti             vissuto tattha kārayi
          cārupākārasañcitaṃ           yaṃ pāsādaṃ manoramaṃ
          sītacchāyatarūpetaṃ          sampannasalilāsayaṃ
          vasatā tatra pāsāde           mahānigamasāmino
          sucisīlasamācāraṃ             theraṃ buddhasiriṃ mayā
          yā uddisitvā āraddhā          iddhā vinayavaṇṇanā.
          Pālayantassa sakalaṃ       laṅkādīpaṃ nirabbudaṃ
          rañño sirinivāsassa            siripālassa yasassino
          samavīsatime kheme          jayasaṃvacchare ayaṃ
          āraddhā ekavīsamhi           sampatte pariniṭṭhitā.
          Upaddavākule loke            nirupaddavato ayaṃ
          ekasaṃvacchareneva        yathā niṭṭhaṃ upāgatā
          evaṃ sabbassa lokassa     niṭṭhaṃ dhammūpasañhitā
          sīghaṃ gacchantu ārambhā     sabbepi nirupaddavā.
          Ciraṭṭhitatthaṃ dhammassa      karontena mayā imaṃ
          saddhammabahumānena         yaṃ ca puññaṃ samācitaṃ
          sabbassa ānubhāvena             tassa sabbeva pāṇino
          bhavantu dhammarājassa        saddhammarasasevino.
          Ciraṃ tiṭṭhatu saddhammo        kāle vassi ciraṃ pajaṃ
          tappetu devo dhammena          rājā rakkhatu medaninti.
     Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādi-
guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena
paññāveyyattiyena samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe
satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena
karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷābhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme
supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ
vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi
gahitanāmadheyyena therena katā ayaṃ samantapāsādikā nāma vinayasaṃvaṇṇanā
niṭṭhitā.
          Tāva tiṭṭhatu lokasmiṃ      lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ      nayaṃ sīlavisuddhiyā
          yāva buddhoti nāmampi    suddhacittassa tādino
          lokamhi lokajeṭṭhassa        pavattati mahesinoti.
                   Vinayaṭṭhakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 634-636. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12869              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12869              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]