ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {64-65} Anupajjhāyakāti vajjāvajjaṃ upanijjhāyakena garunā virahitā.
Anākappasampannāti na ākappena sampannā samaṇasāruppācāra-
virahitāti attho. Uparibhojaneti bhojanassa upari. Uttiṭṭhapattanti
piṇḍāya caraṇakapattaṃ. Tasmiṃ hi manussā ucchiṭṭhasaññino
tasmā uttiṭṭhapattanti vuttaṃ. Athavā uṭṭhahitvā
pattaṃ upanāmentīti evamettha attho daṭṭhabbo. Anujānāmi
bhikkhave upajjhāyanti upajjhāyaṃ gahetuṃ anujānāmīti attho.
Puttacittaṃ upaṭṭhapessatīti putto me ayanti evaṃ gehasitapemavasena
cittaṃ upaṭṭhapessati. Esa nayo dutiyapadepi. Sagāravā
sappatissāti garubhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā.
Sabhāgavuttikāti sabhāgajīvikā. Sāhūti vātiādīni pañca padāni
upajjhāyabhāvaṃ sampaṭicchanavevacanāni. Kāyena viññāpetīti evaṃ
saddhivihārikena upajjhāyo me bhante hohīti tikkhattuṃ vutte
sace upajjhāyo sāhūtiādīsu pañcasu padesu yassa kassaci
padassa vasena kāyena vā vācāya vā kāyavācāhi vā gahito
tayā upajjhāyoti upajjhāyagahaṇaṃ viññāpeti gahito hoti
upajjhāyo. Idameva hi ettha upajjhāyagahaṇaṃ yadidaṃ upajjhāyassa

--------------------------------------------------------------------------------------------- page35.

Imesu pañcasu padesu yassa kassaci padassa vācāya vā sāvanaṃ kāyena vā atthaviññāpananti. Keci pana sādhūti sampaṭicchanaṃ sandhāya vadanti. Na taṃ pamāṇaṃ āyācanadānamattena hi gahito hoti upajjhāyo na ettha sampaṭicchanaṃ aṅgaṃ. Saddhivihārikenāpi na kevalaṃ iminā me padena upajjhāyo gahitoti ñātuṃ vaṭṭati. Ajjataggedāni thero mayhaṃ bhāro ahampi therassa bhāroti idampi ñātuṃ vaṭṭati. {66} Tatrāyaṃ sammāvattanāti yaṃ vuttaṃ sammāvattitabbanti tatra ayaṃ sammāvattanā. Kālasseva uṭṭhāya upāhanā omuñcitvāti sacassa paccūsakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti tā kālasseva uṭṭhāya apanetvā. Dantakaṭṭhaṃ dātabbanti mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā tato yaṃ tīṇi divasāni gaṇhāti catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti. Atha yādisaṃ labhati tādisaṃ dātabbaṃ. Mukhodakaṃ dātabbanti sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni valañjeti catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti. Atha yādisaṃ labhati tādisaṃ dātabbaṃ. Sace duvidhampi valañjeti duvidhampi upanetabbaṃ udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭiṃ gate pariveṇaṃ

--------------------------------------------------------------------------------------------- page36.

Sammajjitabbaṃ. Evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito anikkhanteyeva āsanaṃ paññāpetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa sace yāgu hotītiādinā nayena vuttavattaṃ kātabbaṃ. Ukkalāpoti kenaci kacavarena saṅkiṇṇo. Sace pana añño kacavaro natthi udakaphusitāneva honti hatthenapi pamajjitabbo. Saguṇaṃ katvāti dve cīvarāni ekato katvā tā ekato katvā dvepi saṅghāṭiyo dātabbā. Sabbaṃpi hi cīvaraṃ saṅghāṭitattā saṅghāṭīti vuccati. Tena vuttaṃ saṅghāṭiyo dātabbāti. Nātidūre gantabbaṃ nāccāsanneti ettha sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti ettāvatā nātidūre nāccāsanne gato hotīti veditabbaṃ. Pattapariyāpannaṃ paṭiggahetabbanti sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti attano pattaṃ tassa datvā so patto gahetabboti attho. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbāti antaraghare vā aññatra vā bhaṇamānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito paṭṭhāya ca pana yattha yattha nakārena paṭisedho kayirati sabbattha dukkaṭāpatti veditabbā. Ayaṃ hi khandhake dhammatā. Āpattisāmantā bhaṇamānoti padasodhammaduṭṭhullādivasena āpattiyā āsannavācaṃ bhaṇamāno. Nivāretabboti bhante īdisaṃ nāma vattuṃ

--------------------------------------------------------------------------------------------- page37.

Vaṭṭati āpatti na hotīti evaṃ pucchantena viya vāretabbo. Vāressāmīti pana manaṃ katvā mahallaka mā evaṃ bhaṇāti na vattabbo. Paṭhamataraṃ āgantvāti sace āsanne gāmo hoti vihāre vā gilāno bhikkhu hoti gāmato paṭhamataraṃ āgantabbaṃ. Sace dūre gāmo hoti upajjhāyena saddhiṃ āgacchanto natthi teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā aṃse laggetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ nivattantena paṭhamataraṃ āgantvā āsanapaññāpanādi sabbaṃ vattaṃ kātabbaṃ. Sinnaṃ hotīti tinnaṃ sedagahitaṃ. Caturaṅgulaṃ kaṇṇaṃ ussādetvāti kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṅgharitabbaṃ. Kiṃkāraṇā. Mā majjhe bhaṅgo ahosīti samaṃ katvā saṅgharitassa hi majjhe bhaṅgo hoti. Tato niccaṃ bhijjamānaṃ dubbalaṃ hoti. Taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajjabhaṅgaṭṭhāneyeva sve na bhijjati tathā divase divase caturaṅgulaṃ ussādetvā saṅgharitabbaṃ. Obhoge kāyabandhanaṃ kātabbanti kāyabandhanaṃ saṅgharitvā cīvarabhoge pakkhipitvā ṭhapetabbaṃ. Sace piñḍapāto hotīti ettha yo gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati piṇḍaṃ vā na labhati tassa piṇḍapāto na hoti gāme abhuttassa pana laddhabhikkhassa vā hoti tasmā sace piṇḍapāto hotītiādi vuttaṃ. Sacepi tassa na hoti bhuñjitukāmo ca hoti udakaṃ datvā attanā laddhopi piṇḍapāto upanetabbo.

--------------------------------------------------------------------------------------------- page38.

Pānīyena pucchitabboti bhuñjamāno tikkhattuṃ pānīyaṃ bhante āharīyatūti pānīyena pucchitabbo. Sace kālo atthi upajjhāye bhutte sayaṃ bhuñjitabbaṃ. Sace upakkaṭṭho kālo pānīyaṃ upajjhāyassa santike ṭhapetvā sayaṃpi bhuñjitabbaṃ. Anantarahitāyāti taṭṭika- cammakhaṇḍādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā patto na ṭhapetabboti attho. Sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nīrajamattikā vā tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati. Dhotavālikāyapi ṭhapetuṃ vaṭṭati. Paṃsurajasakkharādīsu na vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. Pārato antaṃ orato bhoganti idaṃ cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari nikkhipantassa bhittiyaṃ bhogo paṭihaññati. Tasmā tathā na kātabbaṃ. Cuṇṇaṃ sannetabbanti nahānacuṇṇaṃ udakena temetvā piṇḍi kātabbaṃ. Ekamantaṃ nikkhipitabbanti ekasmiṃ niddhume ṭhāneva ṭhapetabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikauṇhodaka- dānādikaṃ sabbaṃ kiccaṃ. Udakepi parikammanti aṅgapaccaṅgaghaṃsanādikaṃ sabbaṃ kiccaṃ. Pānīyena pucchitabboti jantāghare uṇhasantāpena pipāsā hoti tasmā pucchitabbo. Sace ussahatīti sace pahoti na kenaci gelaññena abhibhūto hoti. Agilānena hi saddhivihārikena saṭṭhivassenāpi sabbaṃ upajjhāyavattaṃ kātabbaṃ.

--------------------------------------------------------------------------------------------- page39.

Anādarena akarontassa vattabhedena dukkaṭaṃ. Nakārapaṭisaṃyuttesu pana padesu gilānassāpi paṭikkhittakiriyaṃ karontassa dukkaṭameva. Aparighaṃsantenāti bhūmiyaṃ aparighaṃsantena. Kavāṭapiṭṭhanti kavāṭañca piṭṭhasaṅghātañca acchupantena. Santānakanti yaṅkiñci kīṭakulāvaka- makaṭasuttādi. Ullokā paṭhamaṃ ohāretabbanti ullokato paṭhamaṃ ullokaṃ ādiṃ katvā avaharitabbanti attho. Ālokasandhikaṇṇabhāgāti ālokasandhibhāgā ca kaṇṇabhāgā ca. Santarabāhirāni vātapānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbāti attho. Yathā paññattaṃ paññāpetabbanti yathā paṭhamaṃ paññattaṃ ahosi tatheva paññāpetabbaṃ. Etadatthameva hi yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbanti purimavattaṃ paññattaṃ. Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññāpetabbaṃ. Idaṃ hi paññāpanavattaṃ. Sace kaṭasārako hoti atimahantova chinditvā koṭiṃ nivattetvā bandhitvā paññāpetabbo. Sace koṭiṃ nivattetvā bandhituṃ na jānāti na chinditabbo. Puratthimā vātapānā thaketabbāti puratthimāya vātapānā thaketabbā. Evaṃ sesāpi vātapānā thaketabbā. Vūpakāsetabboti aññattha netabbo. Vūpakāsāpetabboti añño bhikkhu vattabbo theraṃ gahetvā aññattha gacchāhīti. Vivecetabbanti vissajjāpetabbaṃ. Vivecāpetabbanti añño vattabbo theraṃ diṭṭhigataṃ

--------------------------------------------------------------------------------------------- page40.

Vissajjāpehīti. Ussukkaṃ kātabbanti parivāsadānatthaṃ so bhikkhu saṅghaṃ upasaṅkamitvā yācitabbo sace attanā paṭibalo hoti attanāva dātabbo no ce paṭibalo hoti aññena dāpetabbo. Kinti nukhoti kena nu kho upāyena. Esa nayo sabbattha. Lahukāya vā pariṇāmeyyāti ukkhepanīyaṃ akatvā tajjanīyaṃ vā niyyasaṃ vā kareyyāti attho. Tena hi upajjhāyassa me ukkhepanīyakammaṃ kattukāmo saṅghoti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā mā bhante amhākaṃ upajjhāyassa kammaṃ karitthāti yācitabbaṃ. Sace karontiyeva tajjanīyaṃ vā niyyasaṃ vā mā karothāti yācitabbā. Sace karontiyeva atha upajjhāyo sammāvattatha bhanteti yācitabbo. Iti taṃ sammāvattāpetvā paṭippassambhetha bhante kammanti bhikkhū yācitabbā. Samparivattakaṃ samparivattakanti samparivattetvā samparivattetvā. Na ca acchinne theve pakkamitabbanti yadi appamattakampi rajanaṃ galati na tāva pakkamitabbaṃ. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbotiādi sabbaṃ upajjhāyassa visabhāgapuggalānaṃ kathitaṃ. Na upajjhāyaṃ anāpucchā gāmo pavisitabboti piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti daharā piṇḍāya pavisantūti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ

--------------------------------------------------------------------------------------------- page41.

Pavisantopi passati diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati. Na susānaṃ gantabbanti vāsatthāya vā dassanatthāya vā gantabbaṃ. Na disā pakkamitabbāti etatha pakkamitukāmena kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo. Sace anujānāti sādhu no ce anujānāti taṃ nissāya vasato cassa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati upajjhāyo bālo hoti abyatto kevalaṃ attano santike vasāpetukāmatāya evaṃ gantuṃ na deti evarūpe nivārentepi gantuṃ vaṭṭati. Vuṭṭhānassa āgametabbanti gelaññato vuṭṭhānaṃ āgametabbaṃ na katthaci gantabbaṃ. Sace añño bhikkhu upaṭṭhāko atthi bhesajjaṃ pariyesitvā tassa hatthe datvā bhante ayaṃ upaṭṭhahissatīti vatvā gantabbaṃ. Upajjhāyavattakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 34-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1619              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]