ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Samathakkhandhakavaṇṇanā
                        -------
     {186-187} samathakkhandhake. Adhammavādī puggalotiādīni cha mātikāpadāni
nikkhipitvā adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetītiādinā
nayena vitthāro vutto. Tattha saññāpetīti kāraṇapaṭirūpakāni
vacanāni vatvā paritosetvā jānāpeti. Nijjhāpetīti
yathā so taṃ atthaṃ nijjhāpeti oloketi evaṃ karoti.
Pekkheti anupekkhetīti yathā so taṃ atthaṃ pekkheti ceva punappunaṃ
ca pekkheti evaṃ karoti. Dasseti anudassetīti tesaññeva
pariyāyavacanāni. Adhammena vūpasamatīti yasmā so adhammameva
ayaṃ dhammotiādinā nayena taṃ mohetvā dasseti tasmā
adhammena vūpasamati nāma. {188} Dhammena vūpasamatīti yasmā dhammavādī
dhammameva ayaṃ dhammotiādinā nayena amohetvā dasseti tasmā
dhammena vūpasamati nāma.
     {195} Pañcimāni bhikkhave dhammikāni sativinayassa dānānīti ettha
suddhassa āpattikassa dānaṃ ekaṃ anuvaditassa dānaṃ ekaṃ
yācitassa dānaṃ ekaṃ saṅghena dānaṃ ekaṃ dhammena samaggena
dānaṃ ekanti evaṃ pañca. Etāni pana ekekaaṅgavasena na
labbhanti. Tasmā desanāmattamevetaṃ. Pañcaṅgasamannāgataṃ pana
Sativinayadānaṃ dhammikanti ayamettha attho. Tattha ca anuvadantīti
codenti. Sesaṃ uttānameva. Ayampana sativinayo khīṇāsavasseva
dātabbo na aññassa antamaso anāgāminopi. So ca kho
aññena codiyamānasseva na acodiyamānassa. Dinne ca pana
tasmiṃ codakassa kathā na rūhati. Codentopi ayaṃ khīṇāsavo
sativinayaladdho ko tuyhaṃ kathaṃ gahessatīti apasādetabbataṃ āpajjati.
     {196} Bhāsitaparikantanti vācāya bhāsitaṃ kāyeneva parikantaṃ parakkamitvā
katanti attho. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti etatha
saratu āyasmā evarūpiṃ āpattiṃ āpajjitā āyasmā evarūpiyā
āpattiyāti ayamattho. Āpajjitvāti vā pāṭho. Tassattho
paṭhamaṃ āpajjitvā pacchā taṃ āpattiṃ saratu āyasmāti.
     {202} Yebhuyyasikāya vūpasametunti ettha yassā kiriyāya dhammavādino
bahutarā esā yebhuyyasikā nāma. {204} Adhammikasalākagāhesu.
Oramattakanti parittaṃ appamattakaṃ bhaṇḍanamattameva. Na ca
gatigatanti dve tayo āvāse na gataṃ tattha tattheva vā
dvattikkhattuṃ avinicchitaṃ. Na ca saritasāritanti dvattikkhattuṃ tehi
bhikkhūhi sayaṃ saritaṃ vā aññehi sāritaṃ vā na hoti. Jānātīti
salākaṃ gāhento jānāti adhammavādino bahutarāti. Appevanāmāti
iminā nīhārena salākāya gāhiyamānāya appevanāma adhammavādino
bahutarā assūti ayamassa ajjhāsayo hoti. Aparesupi dvīsu
padesu eseva nayo. Adhammena gaṇhantīti adhammavādino evaṃ
Mayaṃ bahutarā bhavissāmāti dve dve salākāyo gaṇhanti. Vaggā
gaṇhantīti dve dhammavādino ekaṃ dhammavādisalākaṃ gaṇhanti
evaṃ dhammavādino na bahutarā bhavissantīti maññamānā. Na ca
yathādiṭṭhiyā gaṇhantīti dhammavādino hutvā balavapakkhaṃ bhavissāmāti
adhammavādisalākaṃ gaṇhanti. Dhammikasalākagāhesu ayamevattho
parivattetvā veditabbo. Evaṃ salākaṃ gahetvā sace bahutarā
dhammavādino honti yathā te vadanti evaṃ taṃ adhikaraṇaṃ
vūpasametabbaṃ evaṃ yebhuyyasikāya vūpasantaṃ hoti. Ayamettha
saṅkhepo. Vitthāro pana paratopi āgamissati.
     {207} Asucīti asucīhi kāyavacīkammehi samannāgato. Alajjīti
sañcicca āpajjanādinā alajjilakkhaṇena samannāgato. Sānuvādoti
saupavādo. Iti imesañca tiṇṇaṃ aṅgānaṃ vasena tīṇi karaṇāni
saṅghena karaṇaṃ dhammena samaggena karaṇanti imāni ca dveti
pañca tassa pāpiyasikākammassa karaṇāni nāma honti. Sesamettha
tajjanīyādīsu vuttanayameva. Ayampanettha vacanattho. Idañhi
yo pāpussannatāya pāpiyo puggalo tassa kattabbato tassa
pāpiyasikākammanti vuccati.
     {212} Kakkhaḷatāya vāḷatāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca.
Bhedāyāti saṅghabhedāya. Sabbeheva ekajjhanti kassaci chandaṃ
anāharitvā gilānepi tattheva ānetvā ekato sannipatitabbaṃ.
Tiṇavatthārakena vūpasameyyāti ettha idaṃ kammaṃ tiṇavatthārakasadisattā
Tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭiyamānaṃ
duggandhatāya bādhati tiṇehi avattharitvā supaṭicchāditassa panassa
so gandho na bādhati evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā
vūpasamiyamānaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvattati taṃ iminā
kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ
hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ.
     {213} Thullavajjanti pārājikañceva saṅghādisesaṃ ca. Gihipaṭisaṃyuttanti gihīnaṃ
hīnena khuṃsanavambhanadhammikapaṭissavesu āpannaṃ āpattiṃ ṭhapetvā.
     {214} Evañca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā hontīti
evaṃ tiṇavatthārakakammavācāya katāya kammavācāpariyosāne yattakā
tattha sannipatitā antamaso suttāpi samāpannāpi aññāvihitāpi
sabbe te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya thullavajjañca
gihipaṭisaṃyuttaṃ ca ṭhapetvā avasesā āpattiyo āpannā sabbāhi
tāhi āpattīhi vuṭṭhitā honti. Diṭṭhāvikamnanti ye pana
na metaṃ khamatīti aññamaññaṃ diṭṭhāvikammaṃ karonti tehi vā
saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā āgantvā vā
chandaṃ datvā pariveṇādīsu nisinnā te tāhi āpattīhi na vuṭṭhitā
honti. Tena vuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye
na tattha hontīti.
     {215} Bhikkhunīnaṃ anūpakhajjāti bhikkhunīnaṃ anto pavisitvā.
Vivādādhikaraṇādīnaṃ vacanattho duṭṭhadosasaṃvaṇṇanāyaṃ vuttoyeva.
Vipaccatāya vohāroti cittadukkhatthaṃ vohāro. Pharusavacananti
attho. Yo tattha anuvādoti yo tesu anuvadantesu upavādo.
Anuvadanāti ākāradassanametaṃ. Upavadanāti attho. Anullapanā
anubhaṇanāti ubhayaṃ anuvadanāya vevacanamattameva. Anusampavaṅkatāti
punappunaṃ kāyacittavācāhi tattheva sampavaṅkatā anuvaṅkatabhāvoti
attho. Abbhussahanatāti kasmā evaṃ na upavadissāmiyevāti
ussāhaṃ katvā anuvadanā. Anubalappadānanti purimavacanassa kāraṇaṃ
dassetvā pacchimavacanena balappadānaṃ.
     Kiccayatā karaṇīyatāti ettha kiccameva kiccayaṃ kiccayassa
bhāvo kiccayatā. Karaṇīyassa bhāvo karaṇīyatā. Ubhayametaṃ
saṅghakammasseva adhivacanaṃ. Apalokanakammantiādi pana tasseva
pabhedadassanatthaṃ. Tattha apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā
chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ
sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa
saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ
nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā
ekāya ca anusāvanāyāti evaṃ ñattidutiyāya anusāvanāya
kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa
anumatiyā ekāya ñattiyā tīhi ca anusāvanāhīti evaṃ ñatticatutthāhi
tīhi anusāvanāhi kattabbakammaṃ.
     Tattha apalokanakammaṃ apaloketvāva kātabbaṃ ñattikammādivasena
Na kātabbaṃ. Ñattikammaṃpi ekaṃ ñattiṃ ṭhapetvā kātabbaṃ
apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana
apaloketvā kattabbampi atthi akattabbampi atthi. Tattha
sīmāsammati sīmāsamūhananaṃ kaṭhinadānaṃ kaṭhinubbhāro kuṭivatthudesanā
vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ
na vaṭṭati. Ñattidutiyakammavācaṃ sāvetvāva kātabbāni.
Avasesā terasasammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cāti
evarūpāni lahukakammāni apaloketvāpi kātuṃ vaṭṭati. Ñattikamma-
ñatticatutthakammavasena pana na kātabbameva. Ñatticatutthakammaṃ
ñattiṃ ca tisso ca kammavācāyo sāvetvāva kātabbaṃ.
Apalokanakammādivasena na kātabbanti. Ayamettha saṅkhepo.
     Vitthārato pana imāni cattāri kammāni katīhākārehi vipajjantīti-
ādinā nayena parivārāvasāne kammavagge etesaṃ vinicchayo
āgatoyeva. Yampana tattha anuttānaṃ taṃ kammavaggeyeva
vaṇṇayissāma. Evañhi sati na aṭṭhāne vaṇṇanā bhavissati.
Ādito paṭṭhāya ca tassa tassa kammassa viññātattā suviññeyyo
bhavissati. {216} Vivādādhikaraṇassa kiṃ mūlantiādīni pāliyā vaseneva
veditabbāni. {220} Vivādādhikaraṇaṃ siyā kusalantiādīsu yena vivadanti
so cittuppādo vivādo samathehi ca adhikaraṇīyatāya adhikaraṇanti-
evamādinā nayena attho veditabbo. {222} Āpattādhikaraṇaṃ siyā
akusalaṃ siyā abyākataṃ natthi āpattādhikaraṇaṃ kusalanti ettha
Sandhāya bhāsitavasena attho veditabbo. Yasmiṃ hi paṭhavīkhaṇanādike
āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti tasmiṃ sati na sakkā
vattuṃ natthi āpattādhikaraṇaṃ kusalanti. Tasmā nayidaṃ
aṅgapahonakacittaṃ sandhāya vuttaṃ. Idaṃ pana sandhāya vuttaṃ. Yantāva
āpattādhikaraṇaṃ lokavajjaṃ taṃ ekantato akusalameva tattha siyā
kusalanti vikappo natthi. Yampana paṇṇattivajjaṃ taṃ yasmā
sañcicca idaṃ āpattiṃ vītikkamāmīti vītikkamantasseva akusalaṃ
hoti. Asañcicca pana kiñci ajānantassa sahaseyyādivasena
āpajjanato abyākataṃ hoti. Tasmā tattha sañciccāsañciccavasena
imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ āpattādhikaraṇaṃ siyā akusalaṃ
siyā abyākataṃ natthi āpattādhikaraṇaṃ kusalanti. Sace pana yaṃ
kusalacitto āpajjati idaṃ vuccati āpattādhikaraṇaṃ kusalanti
vadeyya. Acittakānaṃ eḷakalomapadasodhammadesanādisamuṭṭhānānaṃpi
kusalacittaṃ āpajjeyya na ca tattha vijjamānaṃpi kusalacittaṃ āpattiyā
aṅgaṃ. Kāyavacīviññattivasena pana calitapavattānaṃ kāyavācānaṃ
aññatarameva aṅgaṃ. Tañca rūpakkhandhapariyāpannattā abyākatanti yaṃ
jānantotiādimhi pana ayamattho. Yaṃ cittaṃ āpattiyā aṅgaṃ hoti
tena vatthuṃ jānanto idaṃ vītikkamāmīti ca vītikkamākārena saddhiṃ
jānanto sañjānanto vītikkamacetanāvasena cetetvā pakappetvā
upakkamavasena maddanto abhivitaritvā nirāsaṅkacittaṃ pesetvā yaṃ
āpattādhikaraṇaṃ vītikkamati āpajjati. Tassa evaṃ vītikkamato
Yo vītikkamo idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ. Abyākatavārepi
yaṃ cittaṃ āpattiyā aṅgaṃ hoti tassa abhāvena ajānanto
vītikkamākārena ca saddhiṃ ajānanto asañjānanto āpattiaṅgabhūtāya
vītikkamacetanāyābhāvena acetetvā sañcicca maddanassa abhāvena
anabhivitaritvā nirāsaṅkacittaṃ apesetvā yaṃ āpattādhikaraṇaṃ vītikkamati
āpajjati. Tassa evaṃ vītikkamato yo vītikkamo idaṃ vuccati
āpattādhikaraṇaṃ abyākatanti. {224} Ayaṃ vivādo no adhikaraṇanti-
ādīsu samathehi adhikaraṇīyatāya abhāvato no adhikaraṇanti
evamattho veditabbo.
     {228} Yāvatikā bhikkhū kammappattāti ettha catuvaggakaraṇe kamme
cattāro pañcavaggakaraṇe pañca dasavaggakaraṇe dasa vīsativaggakaraṇe
vīsati bhikkhū kammappattāti veditabbā.
     {230} Supariggahitanti suṭṭhupariggahitaṃ katvā paṭicchitabbaṃ. Paṭicchitvā
ca pana ajja bhaṇḍakaṃ dhovāma ajja pattaṃ pacāma ajjeko
palibodho atthīti mānaniggahatthāya katipāhaṃ atikkametabbaṃ.
     {231} Anantāni ceva bhassāni jāyantīti aparimāṇāni itocito ca
vacanāni uppajjanti. Bhāsānītipi pāṭho. Ayamevattho.
Ubbāhikāya sammannitabboti apaloketvā vā sammannitabbo parato
vuttāya ñattidutiyāya vā kammavācāya. Evaṃ sammatehi pana
bhikkhūhi visuṃ nisīditvā vā tassāyeva vā parisāya aññehi na kiñci
kathetabbanti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.
     {233} Tatrassāti tassaṃ parisati bhaveyya. Neva suttaṃ āgatanti
na mātikā āgatā. No suttavibhaṅgoti vinayo na paguṇo.
Byañjanachāyāya atthaṃ paṭibāhatīti byañjanamattameva gahetvā atthaṃ
paṭisedheti. Jātarūparajatakhettavatthupaṭiggahaṇādīsu vinayadharehi bhikkhūhi
āpattiyā kāriyamāne disvā kimime āpattiyā kāretha nanu
jātarūparajatapaṭiggahaṇā paṭiviratā hontīti evaṃ sutte paṭivirati-
mattameva vuttaṃ natthi ettha āpattīti vadati. Aparo dhammakathiko
suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā
āropiyamānāya kimimesaṃ āropetha nanu parimaṇḍalaṃ nivāsessāmīti
sikkhā karaṇīyāti evaṃ sikkhākaraṇamattamevettha vuttaṃ natthi ettha
āpattīti vadati.
     {234} Yathā bahutarā bhikkhūti ettha ekenapi adhikā bahutarāva.
Ko pana vādo dvīhi tīhi.
     {235} Saññattiyāti saññāpanatthāya. Gūḷhakantiādīsu alajjussannāya
parisāya gūḷhako salākagāho kātabbo. Lajjussannāya
vivaṭako. Bālussannāya sakaṇṇajappako. Vaṇṇāvaṇṇāyo
katvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ
ārocetvā aññamaññaṃ visabhāgā kātabbā. Tato tā sabbāpi
cīvarabhoge katvā vuttanayeneva gāhetabbā. Duggahoti
paccukkaḍḍhitabbanti duggahitā salākāyoti vatvā puna gāhetvā yāvatatiyaṃ
gāhetabbā. Suggahoti sāvetabbanti ekasmiṃpi dhammavādismiṃ
Atireke jāte suggahitā salākāyoti sāvetabbaṃ. Yathā ca te
dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbanti.
Atha yāvatatiyaṃpi adhammavādino bahutarāva honti. Ajja
akālo sve jānissāmāti vuṭṭhahitvā alajajīnaṃ pakkhaṃ vibhedatthāya
dhammavādipakkhaṃ pariyesitvā punadivase salākagāho kātabbo.
Ayaṃ gūḷhako salākagāho. Sakaṇṇajappake pana gahite
vattabboti ettha sace saṅghatthero adhammavādisalākaṃ gaṇhāti
so evaṃ avabodhetabbo bhante tumhe mahallakā vayo
anuppattā tumhākaṃ etaṃ na yuttaṃ ayaṃ pana adhammavādi-
salākāti. Tassa itarā salākā dassetabbā. Sace so taṃ
gaṇhāti dātabbā. Atha neva avabujjhati. Tato mā
kassaci ārocehīti vattabbo. Sesaṃ vuttanayameva. Vivaṭakoti
vivaṭatthoyeva.
     {238} Pārājikasāmantaṃ vāti ettha methunadhamme pārājikasāmantaṃ
nāma dukkaṭaṃ hoti. Sesesu adinnādānādīsu thullaccayaṃ.
Niveṭhentanti na sarāmīti vacanena nibbeṭhiyamānaṃ. Ativeṭhetīti
iṅghāyasmātiādivacanehi ativeṭhiyati. Sarāmi kho ahaṃ āvusoti
pārājikaṃ paṭicchādanatthāya evaṃ paṭijānāti. Puna tena ativeṭhiya-
māno sarāmi khoti paṭiññaṃ datvā idāni maṃ nāsessantīti
bhayena davāya metiādimāha etassa tassapāpiyasikākammaṃ
kātabbaṃ. Sace sīlavā bhavissati vattaṃ pūretvā paṭipassaddhiṃ
Labhissati. No ce tathā nāsitakova bhavissati. Sesaṃ sabbattha
uttānamevāti.
                 Samathakkhandhakavaṇṇanā niṭṭhitā.
                       --------



             The Pali Atthakatha in Roman Book 3 page 322-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3685              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3685              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]