ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page322.

Samathakkhandhakavaṇṇanā ------- {186-187} samathakkhandhake. Adhammavādī puggalotiādīni cha mātikāpadāni nikkhipitvā adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetītiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapaṭirūpakāni vacanāni vatvā paritosetvā jānāpeti. Nijjhāpetīti yathā so taṃ atthaṃ nijjhāpeti oloketi evaṃ karoti. Pekkheti anupekkhetīti yathā so taṃ atthaṃ pekkheti ceva punappunaṃ ca pekkheti evaṃ karoti. Dasseti anudassetīti tesaññeva pariyāyavacanāni. Adhammena vūpasamatīti yasmā so adhammameva ayaṃ dhammotiādinā nayena taṃ mohetvā dasseti tasmā adhammena vūpasamati nāma. {188} Dhammena vūpasamatīti yasmā dhammavādī dhammameva ayaṃ dhammotiādinā nayena amohetvā dasseti tasmā dhammena vūpasamati nāma. {195} Pañcimāni bhikkhave dhammikāni sativinayassa dānānīti ettha suddhassa āpattikassa dānaṃ ekaṃ anuvaditassa dānaṃ ekaṃ yācitassa dānaṃ ekaṃ saṅghena dānaṃ ekaṃ dhammena samaggena dānaṃ ekanti evaṃ pañca. Etāni pana ekekaaṅgavasena na labbhanti. Tasmā desanāmattamevetaṃ. Pañcaṅgasamannāgataṃ pana

--------------------------------------------------------------------------------------------- page323.

Sativinayadānaṃ dhammikanti ayamettha attho. Tattha ca anuvadantīti codenti. Sesaṃ uttānameva. Ayampana sativinayo khīṇāsavasseva dātabbo na aññassa antamaso anāgāminopi. So ca kho aññena codiyamānasseva na acodiyamānassa. Dinne ca pana tasmiṃ codakassa kathā na rūhati. Codentopi ayaṃ khīṇāsavo sativinayaladdho ko tuyhaṃ kathaṃ gahessatīti apasādetabbataṃ āpajjati. {196} Bhāsitaparikantanti vācāya bhāsitaṃ kāyeneva parikantaṃ parakkamitvā katanti attho. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti etatha saratu āyasmā evarūpiṃ āpattiṃ āpajjitā āyasmā evarūpiyā āpattiyāti ayamattho. Āpajjitvāti vā pāṭho. Tassattho paṭhamaṃ āpajjitvā pacchā taṃ āpattiṃ saratu āyasmāti. {202} Yebhuyyasikāya vūpasametunti ettha yassā kiriyāya dhammavādino bahutarā esā yebhuyyasikā nāma. {204} Adhammikasalākagāhesu. Oramattakanti parittaṃ appamattakaṃ bhaṇḍanamattameva. Na ca gatigatanti dve tayo āvāse na gataṃ tattha tattheva vā dvattikkhattuṃ avinicchitaṃ. Na ca saritasāritanti dvattikkhattuṃ tehi bhikkhūhi sayaṃ saritaṃ vā aññehi sāritaṃ vā na hoti. Jānātīti salākaṃ gāhento jānāti adhammavādino bahutarāti. Appevanāmāti iminā nīhārena salākāya gāhiyamānāya appevanāma adhammavādino bahutarā assūti ayamassa ajjhāsayo hoti. Aparesupi dvīsu padesu eseva nayo. Adhammena gaṇhantīti adhammavādino evaṃ

--------------------------------------------------------------------------------------------- page324.

Mayaṃ bahutarā bhavissāmāti dve dve salākāyo gaṇhanti. Vaggā gaṇhantīti dve dhammavādino ekaṃ dhammavādisalākaṃ gaṇhanti evaṃ dhammavādino na bahutarā bhavissantīti maññamānā. Na ca yathādiṭṭhiyā gaṇhantīti dhammavādino hutvā balavapakkhaṃ bhavissāmāti adhammavādisalākaṃ gaṇhanti. Dhammikasalākagāhesu ayamevattho parivattetvā veditabbo. Evaṃ salākaṃ gahetvā sace bahutarā dhammavādino honti yathā te vadanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ evaṃ yebhuyyasikāya vūpasantaṃ hoti. Ayamettha saṅkhepo. Vitthāro pana paratopi āgamissati. {207} Asucīti asucīhi kāyavacīkammehi samannāgato. Alajjīti sañcicca āpajjanādinā alajjilakkhaṇena samannāgato. Sānuvādoti saupavādo. Iti imesañca tiṇṇaṃ aṅgānaṃ vasena tīṇi karaṇāni saṅghena karaṇaṃ dhammena samaggena karaṇanti imāni ca dveti pañca tassa pāpiyasikākammassa karaṇāni nāma honti. Sesamettha tajjanīyādīsu vuttanayameva. Ayampanettha vacanattho. Idañhi yo pāpussannatāya pāpiyo puggalo tassa kattabbato tassa pāpiyasikākammanti vuccati. {212} Kakkhaḷatāya vāḷatāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca. Bhedāyāti saṅghabhedāya. Sabbeheva ekajjhanti kassaci chandaṃ anāharitvā gilānepi tattheva ānetvā ekato sannipatitabbaṃ. Tiṇavatthārakena vūpasameyyāti ettha idaṃ kammaṃ tiṇavatthārakasadisattā

--------------------------------------------------------------------------------------------- page325.

Tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭiyamānaṃ duggandhatāya bādhati tiṇehi avattharitvā supaṭicchāditassa panassa so gandho na bādhati evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvattati taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. {213} Thullavajjanti pārājikañceva saṅghādisesaṃ ca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannaṃ āpattiṃ ṭhapetvā. {214} Evañca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā hontīti evaṃ tiṇavatthārakakammavācāya katāya kammavācāpariyosāne yattakā tattha sannipatitā antamaso suttāpi samāpannāpi aññāvihitāpi sabbe te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya thullavajjañca gihipaṭisaṃyuttaṃ ca ṭhapetvā avasesā āpattiyo āpannā sabbāhi tāhi āpattīhi vuṭṭhitā honti. Diṭṭhāvikamnanti ye pana na metaṃ khamatīti aññamaññaṃ diṭṭhāvikammaṃ karonti tehi vā saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā te tāhi āpattīhi na vuṭṭhitā honti. Tena vuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti. {215} Bhikkhunīnaṃ anūpakhajjāti bhikkhunīnaṃ anto pavisitvā. Vivādādhikaraṇādīnaṃ vacanattho duṭṭhadosasaṃvaṇṇanāyaṃ vuttoyeva.

--------------------------------------------------------------------------------------------- page326.

Vipaccatāya vohāroti cittadukkhatthaṃ vohāro. Pharusavacananti attho. Yo tattha anuvādoti yo tesu anuvadantesu upavādo. Anuvadanāti ākāradassanametaṃ. Upavadanāti attho. Anullapanā anubhaṇanāti ubhayaṃ anuvadanāya vevacanamattameva. Anusampavaṅkatāti punappunaṃ kāyacittavācāhi tattheva sampavaṅkatā anuvaṅkatabhāvoti attho. Abbhussahanatāti kasmā evaṃ na upavadissāmiyevāti ussāhaṃ katvā anuvadanā. Anubalappadānanti purimavacanassa kāraṇaṃ dassetvā pacchimavacanena balappadānaṃ. Kiccayatā karaṇīyatāti ettha kiccameva kiccayaṃ kiccayassa bhāvo kiccayatā. Karaṇīyassa bhāvo karaṇīyatā. Ubhayametaṃ saṅghakammasseva adhivacanaṃ. Apalokanakammantiādi pana tasseva pabhedadassanatthaṃ. Tattha apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anusāvanāyāti evaṃ ñattidutiyāya anusāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anusāvanāhīti evaṃ ñatticatutthāhi tīhi anusāvanāhi kattabbakammaṃ. Tattha apalokanakammaṃ apaloketvāva kātabbaṃ ñattikammādivasena

--------------------------------------------------------------------------------------------- page327.

Na kātabbaṃ. Ñattikammaṃpi ekaṃ ñattiṃ ṭhapetvā kātabbaṃ apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kattabbampi atthi akattabbampi atthi. Tattha sīmāsammati sīmāsamūhananaṃ kaṭhinadānaṃ kaṭhinubbhāro kuṭivatthudesanā vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭati. Ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasasammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cāti evarūpāni lahukakammāni apaloketvāpi kātuṃ vaṭṭati. Ñattikamma- ñatticatutthakammavasena pana na kātabbameva. Ñatticatutthakammaṃ ñattiṃ ca tisso ca kammavācāyo sāvetvāva kātabbaṃ. Apalokanakammādivasena na kātabbanti. Ayamettha saṅkhepo. Vitthārato pana imāni cattāri kammāni katīhākārehi vipajjantīti- ādinā nayena parivārāvasāne kammavagge etesaṃ vinicchayo āgatoyeva. Yampana tattha anuttānaṃ taṃ kammavaggeyeva vaṇṇayissāma. Evañhi sati na aṭṭhāne vaṇṇanā bhavissati. Ādito paṭṭhāya ca tassa tassa kammassa viññātattā suviññeyyo bhavissati. {216} Vivādādhikaraṇassa kiṃ mūlantiādīni pāliyā vaseneva veditabbāni. {220} Vivādādhikaraṇaṃ siyā kusalantiādīsu yena vivadanti so cittuppādo vivādo samathehi ca adhikaraṇīyatāya adhikaraṇanti- evamādinā nayena attho veditabbo. {222} Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ natthi āpattādhikaraṇaṃ kusalanti ettha

--------------------------------------------------------------------------------------------- page328.

Sandhāya bhāsitavasena attho veditabbo. Yasmiṃ hi paṭhavīkhaṇanādike āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti tasmiṃ sati na sakkā vattuṃ natthi āpattādhikaraṇaṃ kusalanti. Tasmā nayidaṃ aṅgapahonakacittaṃ sandhāya vuttaṃ. Idaṃ pana sandhāya vuttaṃ. Yantāva āpattādhikaraṇaṃ lokavajjaṃ taṃ ekantato akusalameva tattha siyā kusalanti vikappo natthi. Yampana paṇṇattivajjaṃ taṃ yasmā sañcicca idaṃ āpattiṃ vītikkamāmīti vītikkamantasseva akusalaṃ hoti. Asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjanato abyākataṃ hoti. Tasmā tattha sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ natthi āpattādhikaraṇaṃ kusalanti. Sace pana yaṃ kusalacitto āpajjati idaṃ vuccati āpattādhikaraṇaṃ kusalanti vadeyya. Acittakānaṃ eḷakalomapadasodhammadesanādisamuṭṭhānānaṃpi kusalacittaṃ āpajjeyya na ca tattha vijjamānaṃpi kusalacittaṃ āpattiyā aṅgaṃ. Kāyavacīviññattivasena pana calitapavattānaṃ kāyavācānaṃ aññatarameva aṅgaṃ. Tañca rūpakkhandhapariyāpannattā abyākatanti yaṃ jānantotiādimhi pana ayamattho. Yaṃ cittaṃ āpattiyā aṅgaṃ hoti tena vatthuṃ jānanto idaṃ vītikkamāmīti ca vītikkamākārena saddhiṃ jānanto sañjānanto vītikkamacetanāvasena cetetvā pakappetvā upakkamavasena maddanto abhivitaritvā nirāsaṅkacittaṃ pesetvā yaṃ āpattādhikaraṇaṃ vītikkamati āpajjati. Tassa evaṃ vītikkamato

--------------------------------------------------------------------------------------------- page329.

Yo vītikkamo idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ. Abyākatavārepi yaṃ cittaṃ āpattiyā aṅgaṃ hoti tassa abhāvena ajānanto vītikkamākārena ca saddhiṃ ajānanto asañjānanto āpattiaṅgabhūtāya vītikkamacetanāyābhāvena acetetvā sañcicca maddanassa abhāvena anabhivitaritvā nirāsaṅkacittaṃ apesetvā yaṃ āpattādhikaraṇaṃ vītikkamati āpajjati. Tassa evaṃ vītikkamato yo vītikkamo idaṃ vuccati āpattādhikaraṇaṃ abyākatanti. {224} Ayaṃ vivādo no adhikaraṇanti- ādīsu samathehi adhikaraṇīyatāya abhāvato no adhikaraṇanti evamattho veditabbo. {228} Yāvatikā bhikkhū kammappattāti ettha catuvaggakaraṇe kamme cattāro pañcavaggakaraṇe pañca dasavaggakaraṇe dasa vīsativaggakaraṇe vīsati bhikkhū kammappattāti veditabbā. {230} Supariggahitanti suṭṭhupariggahitaṃ katvā paṭicchitabbaṃ. Paṭicchitvā ca pana ajja bhaṇḍakaṃ dhovāma ajja pattaṃ pacāma ajjeko palibodho atthīti mānaniggahatthāya katipāhaṃ atikkametabbaṃ. {231} Anantāni ceva bhassāni jāyantīti aparimāṇāni itocito ca vacanāni uppajjanti. Bhāsānītipi pāṭho. Ayamevattho. Ubbāhikāya sammannitabboti apaloketvā vā sammannitabbo parato vuttāya ñattidutiyāya vā kammavācāya. Evaṃ sammatehi pana bhikkhūhi visuṃ nisīditvā vā tassāyeva vā parisāya aññehi na kiñci kathetabbanti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.

--------------------------------------------------------------------------------------------- page330.

{233} Tatrassāti tassaṃ parisati bhaveyya. Neva suttaṃ āgatanti na mātikā āgatā. No suttavibhaṅgoti vinayo na paguṇo. Byañjanachāyāya atthaṃ paṭibāhatīti byañjanamattameva gahetvā atthaṃ paṭisedheti. Jātarūparajatakhettavatthupaṭiggahaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā kimime āpattiyā kāretha nanu jātarūparajatapaṭiggahaṇā paṭiviratā hontīti evaṃ sutte paṭivirati- mattameva vuttaṃ natthi ettha āpattīti vadati. Aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya kimimesaṃ āropetha nanu parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti evaṃ sikkhākaraṇamattamevettha vuttaṃ natthi ettha āpattīti vadati. {234} Yathā bahutarā bhikkhūti ettha ekenapi adhikā bahutarāva. Ko pana vādo dvīhi tīhi. {235} Saññattiyāti saññāpanatthāya. Gūḷhakantiādīsu alajjussannāya parisāya gūḷhako salākagāho kātabbo. Lajjussannāya vivaṭako. Bālussannāya sakaṇṇajappako. Vaṇṇāvaṇṇāyo katvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ ārocetvā aññamaññaṃ visabhāgā kātabbā. Tato tā sabbāpi cīvarabhoge katvā vuttanayeneva gāhetabbā. Duggahoti paccukkaḍḍhitabbanti duggahitā salākāyoti vatvā puna gāhetvā yāvatatiyaṃ gāhetabbā. Suggahoti sāvetabbanti ekasmiṃpi dhammavādismiṃ

--------------------------------------------------------------------------------------------- page331.

Atireke jāte suggahitā salākāyoti sāvetabbaṃ. Yathā ca te dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbanti. Atha yāvatatiyaṃpi adhammavādino bahutarāva honti. Ajja akālo sve jānissāmāti vuṭṭhahitvā alajajīnaṃ pakkhaṃ vibhedatthāya dhammavādipakkhaṃ pariyesitvā punadivase salākagāho kātabbo. Ayaṃ gūḷhako salākagāho. Sakaṇṇajappake pana gahite vattabboti ettha sace saṅghatthero adhammavādisalākaṃ gaṇhāti so evaṃ avabodhetabbo bhante tumhe mahallakā vayo anuppattā tumhākaṃ etaṃ na yuttaṃ ayaṃ pana adhammavādi- salākāti. Tassa itarā salākā dassetabbā. Sace so taṃ gaṇhāti dātabbā. Atha neva avabujjhati. Tato mā kassaci ārocehīti vattabbo. Sesaṃ vuttanayameva. Vivaṭakoti vivaṭatthoyeva. {238} Pārājikasāmantaṃ vāti ettha methunadhamme pārājikasāmantaṃ nāma dukkaṭaṃ hoti. Sesesu adinnādānādīsu thullaccayaṃ. Niveṭhentanti na sarāmīti vacanena nibbeṭhiyamānaṃ. Ativeṭhetīti iṅghāyasmātiādivacanehi ativeṭhiyati. Sarāmi kho ahaṃ āvusoti pārājikaṃ paṭicchādanatthāya evaṃ paṭijānāti. Puna tena ativeṭhiya- māno sarāmi khoti paṭiññaṃ datvā idāni maṃ nāsessantīti bhayena davāya metiādimāha etassa tassapāpiyasikākammaṃ kātabbaṃ. Sace sīlavā bhavissati vattaṃ pūretvā paṭipassaddhiṃ

--------------------------------------------------------------------------------------------- page332.

Labhissati. No ce tathā nāsitakova bhavissati. Sesaṃ sabbattha uttānamevāti. Samathakkhandhakavaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 3 page 322-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3685              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3685              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]