ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                          9. Kuhasuttavaṇṇanā
      [108] Navame kuhāti sāmantajappanādinā kuhanavatthunā kuhakā,
asantaguṇasambhāvanatthāya kohaññaṃ katvā paresaṃ vimhāpakāti attho. Thaddhāti
kodhena ca mānena ca thaddhamānasā. "kodhano hoti upāyāsabahulo, appampi
vutto samāno abhisajjati kuppati byāpajjhati patitthīyatī"ti 1- evaṃ vuttena
@Footnote: 1 aṅ.tika. 20/25/118, abhi.pu. 36/101/138

--------------------------------------------------------------------------------------------- page387.

Kodhena ca, "dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsanin"ti 1- evaṃ vuttena dovacassena ca, "jātimado gottamado sippamado ārogyamado yobbanamado jīvitamado"ti 2- evaṃ vuttena jātimadādibhedena madena ca garukātabbesu garūsu paramanipaccakāraṃ akatvā ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Lapāti upalāpakā micchājīvavasena kulasaṅgāhakā, paccayatthaṃ payuttavācāvasena nippesikatāvasena ca lapakāti vā attho. Siṅgīti "tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ, siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiyan"ti 3- evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷāti uggatanaḷā, naḷasadisaṃ tucchamānaṃ ukkhipitvā vicaraṇakā. Asamāhitāti cittekaggatāmattassāpi alābhino. Na me te bhikkhave bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. Mayhanti 4- idaṃ padaṃ attānaṃ uddissa pabbajitattā bhagavatā vuttaṃ. Yasmā pana te kuhanādiyogato na sammā paṭipannā, tasmā "na māmakā"ti vuttā. Apagatāti eva imamhā dhammavinayā, ito te suvidūravidūre ṭhitāti dasseti. Vuttañhetaṃ:- "nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre tato have dūrataraṃ vadanti satañca dhammaṃ asatañca rājā"ti. 5- @Footnote: 1 Ma.mū. 12/181/144 2 abhi.vi. 35/832/421 @3 abhi.vi. 35/852/428 4 cha.Ma. meti @5 aṅ.catukka. 21/47/57, khu.jā. 28/363/143 (syā)

--------------------------------------------------------------------------------------------- page388.

Vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādiguṇehi vaḍḍhanavasena vuḍḍhiṃ, tattha niccalabhāvena virūḷhiṃ, sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā vepullaṃ. Na ca te kuhādisabhāvā bhikkhū āpajjanti, na ca pāpuṇantīti attho. Te kho me bhikkhave bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā vadati, 1- sammāpaṭipannattā pana "māmakā"ti āha. Vuttavipariyāyena sukkapakkho veditabbo. Tattha yāva arahattamaggā virūhanti nāma, arahattaphale pana sampatte virūḷhiṃ vepullaṃ āpannā nāma. Gāthā suviññeyyā eva. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8574&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8574&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=288              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6678              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6531              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]