ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         13. Lokasuttavaṇṇanā
      [112] Terasame lokoti lujjanapalujjanaṭṭhena loko, atthato purimaṃ
ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Svāyaṃ sattaloko
saṅkhāraloko okāsalokoti vibhāgato sarūpato ca heṭṭhā vuttoyeva. Apica
khandhalokādivasena ca anekavidho loko. Yathāha:-

--------------------------------------------------------------------------------------------- page411.

"lokoti khandhaloko dhātuloko āyatanaloko vipattibhavaloko vipattisambhavaloko sampattibhavaloko sampattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā, dve lokā nāmañca rūpañca, tayo lokā tisso vedanā, cattāro lokā cattāro āhārā, pañca lokā pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā, dasa lokā dasāyatanāni dvādasa lokā dvādasāyatanāni, aṭṭhārasa lokā aṭṭhārasa dhātuyo"ti. 1- Evamanekadhā vibhattopi loko pañcasu upādānakkhandhesu eva saṅgahaṃ samosaraṇaṃ gacchati, upādānakkhandhā ca dukkhaṃ ariyasaccaṃ jātipi dukkhā .pe. Saṅkhittena pañcupādānakkhandhāpi dukkhāti. Tena vuttaṃ "atthato purimaṃ ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabban"ti. Nanu ca lujjanapalujjanaṭṭho avisesena pañcasu khandhesu sambhavatīti? saccaṃ sambhavati, yaṃ pana na lujjatīti gahitaṃ, taṃ tathā na hoti, ekaṃseneva lujjati palujjatīti so lokoti upādānakkhandhesveva lokasaddo nirūḷhoti veditabbo. Tasmā lokoti dukkhaṃ ariyasaccaṃ eva. Yadipi tathāgatasaddassa heṭṭhā tathāgatasutte nānānayehi vitthārato attho vibhatto, tathāpi pāḷiyā atthasaṃvaṇṇanāmukhena ayamettha vibhāvanā:- abhisambuddhoti "abhiññeyyato pariññeyyato"ti pubbe vuttavibhāgena vā avisesato tāva āsayānusayacariyādhimuttiādibhedato kusalākusalādivibhāgato vaṭṭappamāṇasaṇṭhānādibhedato, visesato vā pana "ayaṃ sassatāsayo, ayaṃ @Footnote: 1 khu.mahā. 29/14/10, khu.cūḷa. 30/58/8 (syā)

--------------------------------------------------------------------------------------------- page412.

Ucchedāsayo"tiādinā "kakkhaḷalakkhaṇā paṭhavīdhātu, paggharaṇalakkhaṇā āpodhātū"tiādinā ca abhivisiṭṭhena sayambhuñāṇena sammā aviparītaṃ yo yo attho yathā yathā bujjhitabbo, tathā tathā buddho ñāto, attapaccakkho katoti abhisambuddho. Lokasmāti yathāvuttalokato. Visaṃyuttoti visaṃsaṭṭho, tappaṭibaddhānaṃ sabbesaṃ saṃyojanānaṃ sammadeva samucchinnattā tato vippamuttoti attho. Lokasamudayoti suttantanayena taṇhā, abhidhammanayena pana abhisaṅkhārehi saddhiṃ diyaḍḍhakilesasahassaṃ. Pahīnoti bodhimaṇḍe arahattamaggañāṇena samucchedappahānavasena savāsanaṃ pahīno. Lokanirodhoti nibbānaṃ. Sacchikatoti attapaccakkho kato. Lokanirodhagāminī paṭipadāti sīlādikkhandhattayasaṅgaho ariyo aṭṭhaṅgiko maggo. So hi lokanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ ariyehi paṭipajjīyati cāti lokanirodhagāminī paṭipadāti vuccati. Ettāvatā tathāni abhisambuddho yāthāvato gatoti tathāgatoti ayamattho dassito hoti. Cattāri hi ariyasaccāni tathāni nāma. Yathāha:- "cattārimāni bhikkhave tathāni avitathāni anaññathāni, katamāni cattāri, idaṃ dukkhanti bhikkhave tathametaṃ, avitathametaṃ, anaññathametan"ti 1- vitthāro. Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato, gatoti ca avagato atīto patto paṭipannoti attho. Idaṃ vuttaṃ hoti:- yasmā bhagavā sakalaṃ lokaṃ tīraṇapariññāya tathāya aviparītāya gato avagato, tasmā loko tathāgatena abhisambuddhoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. @Footnote: 1 saṃ.mahā. 19/1694/538

--------------------------------------------------------------------------------------------- page413.

Lokanirodhagāminiṃ paṭipadaṃ tathaṃ aviparītaṃ gato paṭipannoti ca tathāgatoti. Evaṃ imissā pāḷiyā bhagavato tathāgatabhāvadīpanavasena attho veditabbo. Iti bhagavā catusaccābhisambodhivasena attano tathāgatabhāvaṃ pakāsetvā idāni tattha diṭṭhādiabhisambodhivasenapi taṃ dassetuṃ "yaṃ bhikkhave"tiādimāha. Aṅguttaraaṭṭhakathāyaṃ 1- pana "catūhi saccehi attano buddhabhāvaṃ kathetvā"tiādi vuttaṃ, taṃ tathāgatasaddabuddhasaddānaṃ atthato ninnānākaraṇataṃ dassetuṃ vuttaṃ. Tathā ceva hi pāḷi pavattāti. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanañca. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Kassa pana anuvicaritaṃ manasāti? sadevakassa .pe. Sadevamanussāyāti sambandhanīyaṃ. Tattha saha devehīti sadevako, tassa sadevakassa. Sesapadesupi eseva nayo. Sadevakavacanena cettha pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇañceva samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ, evamettha tīhi padehi devamārabrahmehi saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo. Aparo nayo:- sadevakaggahaṇena arūpāvacaradevaloko gahitova. Samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpībrahmaloko, @Footnote: 1 mano.pū. 2/23/301

--------------------------------------------------------------------------------------------- page414.

Sassamaṇabrāhmaṇādivacanena sammutidevehi saha avasesasattaloko gahito. Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbalokavisayassa bhagavato abhisambuddhabhāve pakāsite yesamevaṃ siyā "māro nāma mahānubhāvo chakāmāvacarissaro vasavattī, brahmā pana tatopi mahānubhāvataro dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, uttamajjhānasamāpattisukhaṃ paṭisaṃvedeti. Puthū ca samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno mahānubhāvā saṃvijjanti, ayañca sattanikāyo ananto aparimāṇo, kimetesaṃ sabbesaṃyeva visayo anavasesato bhagavatā abhisambuddho"ti tesaṃ vimatiṃ vidhamento bhagavā sadevakassa lokassā"tiādimāha. Porāṇā panāhu:- "sadevakassā"ti devatāhi saddhiṃ avasesalokaṃ pariyādiyati, "samārakassā"ti mārena saddhiṃ avasesalokaṃ, "sabrahmakassā"ti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto "sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā"ti āha. Evaṃ pañcahipi padehi khandhattayaparicchinne sabbasatte pariyādiyati. Yasmā taṃ tathāgatena abhisambuddhanti iminā idaṃ dasseti:- yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa "nīlaṃ pītakan"tiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, taṃ sabbaṃ "ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa "bherisaddo mudiṅgasaddo"tiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, "mūlagandho tacagandho"tiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, "mūlaraso khandharaso"tiādi rasārammaṇaṃ jivhādvāre āpāthaṃ

--------------------------------------------------------------------------------------------- page415.

Āgacchati, "kakkhaḷaṃ mudukan"tiādi paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ jānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Evaṃ yaṃ imassa sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, taṃ tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi. Sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ. Tato eva yaṃ aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbaṃ sabbākārena jānāti passati. Evaṃ jānatā passatā cānena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānapadavasena vā "katamantaṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhāsanidassanaṃ sappaṭighaṃ nīlaṃ pītakan'tiādinā 1- nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tatheva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati. Pāḷiyaṃ pana "abhisambuddhan"ti vuttaṃ, taṃ tathāgatasaddena @Footnote: 1 abhi.saṅ. 34/521/205-6

--------------------------------------------------------------------------------------------- page416.

Samānatthaṃ iminā tathādassibhāvato tathāgatoti ayamattho dassito hoti. Vuttañhetaṃ dhammasenāpatinā:- "na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhū"ti. 1- Suttantepi vuttaṃ bhagavatā:- "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī"ti. 2- Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhatīti yassaṃ ca visākhapuṇṇamarattiyaṃ tathāāgatādiatthena tathāgato bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā uttaritarābhāvato anuttaraṃ sammāsambodhiṃ āsavakkhayañāṇena saddhiṃ sabbaññutaññāṇaṃ adhigacchati. Yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyatīti yassaṃ ca visākhapuṇṇamarattiyaṃyeva kusirānāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyati. Yaṃ etasmiṃ antareti imāsaṃ dvinnaṃ saupādisesaanupādisesanibbānadhātūnaṃ vemajjhe pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyampi majjhimabodhiyampi yaṃ suttageyyādippabhedaṃ dhammaṃ bhāsati niddisanavasena, lapati uddisanavasena. Niddisati paṭiniddisanavasena. Sabbaṃ taṃ @Footnote: 1 khu.mahā. 29/727/436 khu.cūḷa. 30/492/242, (syā) khu.paṭi. 31/121/136-7 @2 aṅ.catukka. 21/24/29

--------------------------------------------------------------------------------------------- page417.

Tatheva hotīti taṃ etthantare desitaṃ sabbaṃ suttageyyādi navaṅgaṃ buddhavacanaṃ atthato byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ .pe. Mohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, ekamuddikāya lañchitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca taṃ tatheva hoti yassatthāya bhāsitaṃ, ekanteneva tassa sādhanato, no aññathā. Tasmā kathaṃ avitathaṃ anaññathaṃ. Etena tathāgatoti dasseti. Gadaattho ayaṃ gatasaddo dakārassa takāraṃ katvā, tasmā tathaṃ gadatīti tathāgatoti attho. Atha vā āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā. Yathāvādī tathākārīti ye dhammā bhagavā "ime dhammā akusalā sāvajjā viññugarahitā samattā samādinnā ahitāya dukkhāya saṃvattantī"ti paresaṃ dhammaṃ desento vadati, te dhamme ekanteneva sayaṃ pahāsi. Ye pana dhamme bhagavā "ime dhammā kusalā anavajjā viññupasatthā samattā samādinnā hitāya sukhāya saṃvattantī"ti vadati, te dhamme ekanteneva sayaṃ upasampajja vihāsi. Tasmā yathāvādī bhagavā, tathākārīti veditabbo. Yathākārī tathāvādīti sammadeva sīlādiparipūraṇavasena sammā paṭipanno sayaṃ yathākārī bhagavā, tatheva dhammadesanāya paresaṃ tattha patiṭṭhāpanavasena tathāvādī. Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatā pavattāti attho. Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcinirayaṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu bhagavā sabbasatte abhibhavati sīlenapi samādhināpi

--------------------------------------------------------------------------------------------- page418.

Paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo atulo appameyyo anuttaro dhammarājā devātidevo sakkānaṃ brahmānaṃ atibrahmā. Tato eva sayaṃ na kenaci abhibhūtoti anabhibhūto. Aññadatthūti ekasatthe nipāto. Yañhi kiñci neyyaṃ nāma, sabbantaṃ hatthatale āmalakaṃ viya passatīti daso. Aviparītaṃ āsayādiavabodhena hitūpasaṃhārādinā ca satte, bhāvaññathattūpanayanavasena 1- saṅkhāre, sabbākārena suciṇṇavasitāya samāpattiyo cittañca vase vattetīti vasavattī. Ettāvatā abhibhavanaṭṭhena bhagavā attano tathāgatabhāvaṃ dasseti. Tatrevaṃ padasiddhi veditabbā:- agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Teneva hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbe parappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Tena vuttaṃ "sadevake bhikkhave loke .pe. Vasavattī, tasmā tathāgatoti vuccatī"ti. Gāthāsu sabbalokaṃ abhiññāyāti tedhātukalokasannivāsaṃ jānitvā. Sabbaloke yathātathanti tasmiṃ tedhātukalokasannivāse yaṅkiñci neyyaṃ, taṃ sabbaṃ yathātathaṃ aviparītaṃ jānitvā. Sabbalokavisaṃyuttoti catunnaṃ yogānaṃ anavasesappahānena sabbenapi lokena visaṃyutto vippamutto. Anūpayoti 2- sabbasmimpi loke taṇhādiṭṭhiupayehi 3- anūpayo tehi upayehi virahito. Sabbābhibhūti rūpādīni sabbārammaṇāni sabbaṃ saṅkhāragataṃ sabbepi māre abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe abhijjhākāyaganthādike mocetvā ṭhito veneyyasantānenapi 4- attano desanāvilāsena ca tesaṃ pamocanato @Footnote: 1 Sī. bhavattayūpanayanavasena 2 Sī.,ka. anūsayoti @3 Sī.,ka. taṇhādiṭṭhiusayehi 4 Sī.,ka. veneyyasantānena

--------------------------------------------------------------------------------------------- page419.

Sabbaganthappamocano. Phuṭṭhāssāti phuṭṭhā assa. Karaṇatthe idaṃ sāmivacanaṃ, phuṭṭhā anenāti attho. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha "nibbānaṃ akutobhayanti. Atha vā paramā santīti uttamā santi. Katarā sāti? nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati. Anīghoti niddukkho. Sabbakammakkhayaṃ pattoti sabbesaṃ kammānaṃ khayaṃ pariyosānaṃ accantābhāvaṃ patto. Vimutto upadhisaṅkhayeti upadhikkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Esa soti eso so. Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānaṃ hananaṭṭhena ca tathāgato anuttaro sīho nāma. Brahmanti seṭṭhaṃ. Cakkanti dhammacakkaṃ. Pavattayīti tiparivaṭṭaṃ dvādasākāraṃ pavattesi. Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā devamanussā namassanti. Mahantehi sīlādiguṇehi samannāgatattā mahantaṃ, catuvesārajjayogena vītasāradaṃ. Imāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ taṃ uttānatthameva. Iti imasmiṃ catukkanipāte chaṭṭhe sattame ca sutte vaṭṭaṃ kathitaṃ, paṭhamadutiyatatiyadvādasamaterasamesu vivaṭṭaṃ sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ. Terasamasuttavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakanikāyaṭṭhakathāya itivuttakassa catukkanipātavaṇṇanā niṭṭhitā. ----------------

--------------------------------------------------------------------------------------------- page420.

Nigamanakathā ettāvatā ca:- dhammissarena jagato dhammalokavidassinā dhammānaṃ bodhaneyyānaṃ jānatā desanāvidhiṃ. Taṃ taṃ nidānamāgamma sabbalokahitesinā ekakādippabhedena desitāni mahesinā. Dasuttarasataṃ dve ca suttāni itivuttakaṃ itivuttappabhedena saṅgāyiṃsu mahesayo. Chaḷābhiññāvasippattā pabhinnapaṭisambhidā yantaṃ sāsanadhoreyhā dhammasaṅgāhakā pure. Tassa atthaṃ pakāsetuṃ porāṇaṭṭhakathānayaṃ nissāya yā samāraddhā atthasaṃvaṇṇanā mayā. Sā tattha paramatthānaṃ suttantesu yathārahaṃ pakāsanā paramattha- dīpanī nāma nāmato. Sampattā pariniṭṭhānaṃ anākulavinicchayā aṭṭhattiṃsappamāṇāya pāḷiyā bhāṇavārato. 1- Iti taṃ saṅkharontena yantaṃ adhigataṃ mayā puññaṃ tassānubhāvena lokanāthassa sāsanaṃ. @Footnote: 1 Ma. tiṃsamattāya pāḷiyā, bhāṇavārapamāṇato

--------------------------------------------------------------------------------------------- page421.

Ogāsetvā visuddhāya sīlādipaṭipattiyā sabbepi pāṇino 1- hontu vimuttirasabhāgino. Ciraṃ tiṭṭhatu lokasmiṃ sammāsambuddhasāsanaṃ tasmiṃ sagāravā niccaṃ hontu sabbepi pāṇino. Sammā vassatu kālena devopi jagatippati saddhammanirato lokaṃ dhammeneva pasāsatūti. Iti badaratitthavihāravāsinā ācariyadhammapālena katā. Itivuttakassa aṭṭhakathā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 27 page 410-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=9118&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=9118&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6663              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6663              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]