ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page376.

Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi, yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajanti nāma. Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ, taṃ dessetuṃ "tathārūpe"tiādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ "sevato bhajato payirupāsato"ti vuttaṃ. Dassanasavanānussaraṇato hi ariyesu uppannasaddo te upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī"tiādi. 1- Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato. Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena paṭipattianukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo. Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā veditabbā. Evarūpā ca te bhikkhave bhikkhūtiādīsu ye yathāvuttaguṇasamannāgamena evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ niyojanavasena anusāsanato satthārotipi vuccanti, jātikantārādinittharaṇato satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññāāloka- paññāobhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā @Footnote: 1 Ma.Ma. 13/183/158

--------------------------------------------------------------------------------------------- page377.

Ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi, pabhaṅkarātipi, ārakattā kilesehi, anaye aniriyanato, aye ca iriyanato, nesaṃ tathābhāvahetubhāvato sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ sātisayapaṭilābhena cakkhumantotipi vuccanti. Gāthāsu pāmojjakaraṇaṭṭhānanti nirāmisappamodassa nibbattakaṃ ṭhānaṃ kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti saṅkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ, kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, 1- samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayamettha 2- saṅkhepattho:- yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva dhammajīvinaṃ ariyānaṃ dassanaṃ, etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti. Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ "te jotayantī"ti osānagāthādvayamāha. Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti. Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva jānitvā. Sesaṃ vuttanayameva. Pañcamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 ka. vahanato 2 cha.Ma. ayaṃ hettha


             The Pali Atthakatha in Roman Book 27 page 376-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8332&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8332&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6454              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]