ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       5. Sīlasampannasuttavaṇṇanā
      [104] Pañcame sīlasampannāti ettha sīlaṃ nāma khīṇāsavānaṃ
lokiyalokuttarasīlaṃ, tena sampannā samannāgatāti sīlasampannā. Samādhipaññāsupi
eseva nayo. Vimutti pana phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ.
Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ
lokiyameva. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ pare ovadanti anusāsantīti
ovādakā. Viññāpakāti kammāni kammaphalāni ca viññāpakā, tattha ca "ime
dhammā kusalā, ime dhammā akusalā, ime sāvajjā, ime anavajjā"tiādinā
kusalādivibhāgato khandhādivibhāvato salakkhaṇato sāmaññalakkhaṇatoti vividhehi

--------------------------------------------------------------------------------------------- page374.

Nayehi dhammānaṃ ñāpakā avabodhakā. Sandassakāti teyeva dhamme hatthena gahetvā viya parassa paccakkhato dassetāro. Samādapakāti yaṃ sīlādi yehi asamādinnaṃ, tassa samādāpetāro, tattha te patiṭṭhāpetāro. Samuttejakāti evaṃ kusaladhammesu patiṭṭhitānaṃ upari adhicittānuyoge niyojanavasena cittassa sammā uttejakā, yathā visesādhigamo hoti, evaṃ nisāmanavasena tejakā. Sampahaṃsakāti tesaṃ yathāladdhehi upari laddhabbehi ca guṇavisesehi cittassa sammā pahaṃsakā, laddhassādavasena suṭṭhu tosakā. Alaṃsamakkhātāroti alaṃ pariyattaṃ yathāvuttaṃ aparihāpetvā sammadeva anuggahādhippāyena akkhātāro. Atha vā sandassakāti dhammaṃ desentā pavattinivattiyo 1- sabhāvasarasalakkhaṇato sammadeva dassetāro. Samādapakāti citte patiṭṭhāpanavasena tasseva atthassa gāhāpakā. Samuttejakāti tadatthaggahaṇe ussāhajananena sammadeva vodapakā jotakā vā. Sampahaṃsakāti tadatthapaṭipattiyaṃ ānisaṃsadassanena sammadeva pahaṃsakā tosakā. Alaṃ samakkhātāroti samatthā hutvā vuttanayena samakkhātāro. Saddhammassāti paṭivedhasaddhammassa, tividhassāpi vā saddhammassa desetāro. Dassanampahanti dassanampi ahaṃ. Tampanetaṃ cakkhudassanaṃ ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ olokanaṃ cakkhudassanaṃ nāma, ariyabhāvakarānaṃ pana dhammānaṃ ariyabhāvassa ca vipassanāmaggaphalehi adhigamo ñāṇadassanaṃ nāma. Imasmiṃ panatthe cakkhudassanaṃ adhippetaṃ. Ariyānaṃ hi pasannehi cakkhūhi olokanampi sattānaṃ bahūpakārameva. Savananti "asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī"ti kathentānaṃ sotena savanaṃ, etampi bahūpakārameva. Upasaṅkamananti "dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā @Footnote: 1 Ma. pavattito

--------------------------------------------------------------------------------------------- page375.

Karissāmī"ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhapayirupāsanaṃ, 1- ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ vā datvā vattaṃ vā katvā "kiṃ bhante kusalan"tiādinā nayena pañhapucchananti attho. Veyyāvaccādikaraṇaṃ payirupāsanaṃyeva. Anussaraṇanti rattiṭṭhānadivāṭṭhānesu nisinnassa "idāni ariyā gumbaleṇamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī"ti tesaṃ dibbavihārādiguṇavisesārammaṇaṃ anussaraṇaṃ. Yo vā tesaṃ santikā ovādo laddho hoti, taṃ āvajjitvā "imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalan"ti evaṃ anussaraṇaṃ. Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyesu hi cittaṃ pasādetvā tesaṃ yeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsiṃsamānassa caratopi pabbajjā nāma, aññesaṃ santike ovādānusāsaniṃ paccāsiṃsamānassa caratopi pabbajjā anupabbajjā nāma, ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsiṃsamānassa caratopi pabbajjā anupabbajjāva. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsiṃsamānassa carato 2- pabbajjā anupabbajjā nāma na hoti. Vuttanayena pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa candaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassapi saddhivihārikassa yonakadhammarakkhitattherassa. Tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhyā ahesuṃ. @Footnote: 1 Ma. pañhena payirupāsanaṃ 2 Ma. aññattha

--------------------------------------------------------------------------------------------- page376.

Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi, yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajanti nāma. Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ, taṃ dessetuṃ "tathārūpe"tiādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ "sevato bhajato payirupāsato"ti vuttaṃ. Dassanasavanānussaraṇato hi ariyesu uppannasaddo te upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī"tiādi. 1- Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato. Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena paṭipattianukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo. Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā veditabbā. Evarūpā ca te bhikkhave bhikkhūtiādīsu ye yathāvuttaguṇasamannāgamena evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ niyojanavasena anusāsanato satthārotipi vuccanti, jātikantārādinittharaṇato satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññāāloka- paññāobhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā @Footnote: 1 Ma.Ma. 13/183/158

--------------------------------------------------------------------------------------------- page377.

Ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi, pabhaṅkarātipi, ārakattā kilesehi, anaye aniriyanato, aye ca iriyanato, nesaṃ tathābhāvahetubhāvato sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ sātisayapaṭilābhena cakkhumantotipi vuccanti. Gāthāsu pāmojjakaraṇaṭṭhānanti nirāmisappamodassa nibbattakaṃ ṭhānaṃ kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti saṅkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ, kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, 1- samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayamettha 2- saṅkhepattho:- yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva dhammajīvinaṃ ariyānaṃ dassanaṃ, etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti. Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ "te jotayantī"ti osānagāthādvayamāha. Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti. Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva jānitvā. Sesaṃ vuttanayameva. Pañcamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 ka. vahanato 2 cha.Ma. ayaṃ hettha


             The Pali Atthakatha in Roman Book 27 page 373-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8277&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8277&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6454              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]