ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi, yāvajjadivasā
laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajanti nāma.
      Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ,
taṃ dessetuṃ "tathārūpe"tiādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne
ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā
tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ "sevato bhajato
payirupāsato"ti vuttaṃ. Dassanasavanānussaraṇato hi ariyesu uppannasaddo te
upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre
sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ "saddhājāto upasaṅkamati, upasaṅkamanto
payirupāsatī"tiādi. 1-
      Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato.
Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena
paṭipattianukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo.
Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā
veditabbā.
      Evarūpā ca te bhikkhave bhikkhūtiādīsu ye yathāvuttaguṇasamannāgamena
evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ
niyojanavasena anusāsanato satthārotipi vuccanti, jātikantārādinittharaṇato
satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa
vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññāāloka-
paññāobhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā
@Footnote: 1 Ma.Ma. 13/183/158
Ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi,
pabhaṅkarātipi, ārakattā kilesehi, anaye aniriyanato, aye ca iriyanato, nesaṃ
tathābhāvahetubhāvato sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ
sātisayapaṭilābhena cakkhumantotipi vuccanti.
      Gāthāsu pāmojjakaraṇaṭṭhānanti nirāmisappamodassa nibbattakaṃ ṭhānaṃ
kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti
saṅkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ,
kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya
dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, 1-
samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayamettha 2-
saṅkhepattho:- yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva
dhammajīvinaṃ ariyānaṃ dassanaṃ, etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ
pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.
      Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ "te jotayantī"ti osānagāthādvayamāha.
Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti.
Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti
yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva
jānitvā. Sesaṃ vuttanayameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vahanato     2 cha.Ma. ayaṃ hettha



             The Pali Atthakatha in Roman Book 27 page 376-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8332              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8332              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6454              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]