ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       6. Taṇhuppādasuttavaṇṇanā
      [105] Chaṭṭhe taṇhuppādāti ettha uppajjati etesūti uppādā. Kā
uppajjati? taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti
attho. Yatthāti yesu nimittabhūtesu. Uppajjamānāti uppajjanasīlā. Cīvarahetūti
"kattha manāpaṃ cīvaraṃ labhissāmī"ti 1- cīvarakāraṇā uppajjati. Sesapadesupi eseva
nayo. Iti bhavābhavahetūti ettha pana itīti nidassanatthe nipāto. Yathā cīvaradihetu,
evaṃ bhavābhavahetupīti attho. Bhavābhavāti cettha paṇītappaṇītāni sappinavanītādīni
adhippetāni bhavati ārogyaṃ etenāti katvā. "sampattibhavesu paṇītappaṇītataro
bhavābhavo"tipi vadanti. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuḍḍhi,
abhavoti hāni. Tannimittañca taṇhā uppajjatīti vuttaṃ "bhavābhavahetu vā"ti.
      Gāthā heṭṭhā vuttatthā eva. Apica taṇhādutiyoti taṇhāsahāyo. Ayaṃ
hi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana
dutiyikaṃ sahāyikaṃ labhitvāva saṃsarati. Tathā hi taṃ papātapātaṃ acintetvā
madhuggaṇhaṇakaluddhakaṃ viya anekādīnavākulesupi bhavesu ānisaṃsameva dassentī
anatthajāle sā paribbhamāpeti. Etamādīnavaṃ ñatvāti etaṃ atītānāgatapaccuppannesu
khandhesu itthabhāvaññathābhāvasaññitaṃ ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti
"taṇhā cāyaṃ vaṭṭadukkhassa sambhavo pabhavo kāraṇan"ti jānitvā. Ettāvatā
ca ekassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattuppatti dassitā. Idāni taṃ
khīṇāsavaṃ thomento "vītataṇho"tiādimāha. Yampanettha avuttaṃ, taṃ heṭṭhā
vuttanayameva.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 mano.pū. 2/9/287



             The Pali Atthakatha in Roman Book 27 page 378. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8375              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8375              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6484              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6484              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]