ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {296} Tena samayena buddho bhagavāti sañcarittasikkhāpadaṃ. Tattha
paṇḍitāti paṇḍiccena samannāgatā gatimantā. Byattāti
veyyattiyena samannāgatā upāyaññū visāradā. Medhānīti
medhāya samannāgatā diṭṭhadiṭṭhaṃ karoti. Dakkhāti chekā. Analasāti
uṭṭhānaviriyasampannā. Channāti anucchavikā. Kismiṃ viyāti kicchaṃ
viya kileso viya hirī viya amhākaṃ hotīti adhippāyo. Kumārikāya
vattunti imaṃ tumhe gaṇhāthāti kumārikāya kāraṇā vattuṃ.
Āvāhādīsu āvāhoti dārakassa parakulato dārikāya āharaṇaṃ.
Vivāhoti attano dārikāya parakulapesanaṃ. Vāreyyānīti detha no
dārakassa dārikanti yācanaṃ divasanakkhattamuhuttaparicchedakaraṇaṃ vā.
     {297} Purāṇagaṇakiyāti ekassa gaṇakassa bhariyā. Sā tasmiṃ jīvamāne
gaṇakīti paññāyittha. Mate pana purāṇagaṇakīti saṅkhaṃ gatā.
Tirogāmoti bahigāmo. Añño gāmoti adhippāyo. Manussāti
udāyissa imaṃ sañcarittakamme yuttapayuttabhāvaṃ jānanakamanussā.
Suṇisābhogenāti yena bhogena suṇisā bhuñjitabbā hoti
randhāpanapacāpanaparivesāpanādinā te naṃ bhuñjiṃsu. Tato aparena
dāsībhogenāti māsātikkamena yena bhogena dāsī bhuñjitabbā hoti
khettakammakacavarachaḍḍanaudakāharaṇādinā pana te naṃ bhuñjiṃsu.
Duggatāti daliddā yattha vā gatā duggatā hoti tādisaṃ kulaṃ
gatā. Māyyo imaṃ kumārikanti mā ayyo imaṃ kumārikaṃ.
Āhārūpahāroti āhāro ca upahāro ca gahaṇañca dānañca na amhehi
kiñci ābhaṭaṃ na upahaṭaṃ tayā kayavikkayo vohāro amhākaṃ natthīti
dīpenti. Samaṇena bhavitabbaṃ abyāvaṭena samaṇo assa
sussamaṇoti samaṇena nāma īdisesu kammesu abyāvaṭena abyāpārena
bhavitabbaṃ evaṃ bhavanto hi samaṇo sussamaṇo assāti evantaṃ
apasādetvā gaccha tvaṃ na mayaṃ taṃ jānāmāti āhaṃsu. {298} Sajjitoti
sabbūpakaraṇasampanno maṇḍitappasādhito vā. {300} Dhuttāti itthīdhuttā.
Paricārentāti manāpiyesu rūpādīsu itocītoca samantā indriyāni
cārentā kīḷantā ramantāti vuttaṃ hoti. Abbhutamakaṃsūti yadi
karissati tvaṃ ettakaṃ jito yadi na karissati ahaṃ ettakanti
paṇitakaṃ akaṃsu. Bhikkhūnaṃ pana abbhutaṃ kātuṃ na vaṭṭati yo karoti
parājitena dātabbanti mahāpaccariyaṃ vuttaṃ. Kathaṃ hi nāma ayyo
udāyi taṅkhaṇikanti ettha taṅkhaṇoti acirakālo vuccati. Taṅkhaṇikanti
acirakālādhikārikaṃ.
     {301} Sañcarittaṃ samāpajjeyyāti sañcaraṇabhāvaṃ samāpajjeyya.
Yasmā pana taṃ samāpajjantena kenaci pesitena katthaci gantabbaṃ
hoti parato va itthiyā vā purisamatinti ādivacanato idha itthīpurisā
adhippetā tasmā tamatthaṃ dassetuṃ itthiyā vā pahito purisassa
santike gacchati purisena vā pahito itthiyā santike gacchatīti
Evamassa padabhājanaṃ vuttaṃ. Itthiyā vā purisamatiṃ purisassa vā
itthīmatinti ettha āroceyyāti pāṭhaseso daṭṭhabbo. Tenevassa
padabhājane purisassa matiṃ itthiyā āroceti itthiyā matiṃ purisassa
ārocetīti vuttaṃ. Idāni yadatthaṃ tesaṃ matiṃ adhippāyaṃ ajjhāsayaṃ
chandaṃ ruciṃ āroceti taṃ dassento jāyattane vā jārattane
vāti āha. Tattha jāyattaneti jāyabhāve. Jārattaneti jārabhāve.
Purisassa hi matiṃ itthiyā ārocento jāyattane āroceti itthiyā
matiṃ purisassa ārocento jārattane āroceti. Apica purisasseva
matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyābhāve
jārattane vā micchācārabhāve. Yasmā panetaṃ ārocentena tvaṃ kira
tassa jāyā bhavissasīti ādi vattabbaṃ hoti tasmā taṃ vattabbatākāraṃ
dassetuṃ jāyattane vāti jāyā bhavissasi jārattane vāti
jārī bhavissasīti assa padabhājanaṃ vuttaṃ. Eteneva upāyena
itthiyā matiṃ purisassa ārocanepi pati bhavissasi sāmiko bhavissasi
jāro bhavissasīti vattabbākāro veditabbo. Antamaso taṃkhaṇikāyapīti
sabbantimena paricchedena yā ayaṃ taṃkhaṇe muhuttamatte paṭisaṃvasitabbato
taṃkhaṇikā vuccati muhuttikāti attho tassāpi muhuttikā
bhavissasītievaṃpurisamatiṃārocentassasaṅghādiseso. Eteneva upāyena
muhuttiko bhavissasīti evaṃ purisassa itthīmatiṃ ārocentopi saṅghādisesaṃ
āpajjatīti veditabbo.
     {303} Idāni itthiyā vā purisamatinti ettha adhippetā itthiyo
Pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ dassetuṃ
dasa itthiyoti ādimāha. Tattha māturakkhitāti mātarā rakkhitā
yathā purisena saṃvāsaṃ na kappeti evaṃ mātarā rakkhitā. Tenassa
padabhājanaṃpi vuttaṃ mātā rakkhati gopeti issariyaṃ kāreti vasaṃ
vattetīti. Tattha rakkhatīti katthaci gantuṃ na deti. Gopetīti yathā
aññe na passanti evaṃ gutte ṭhāne ṭhapeti. Issariyaṃ kāretīti
serivihāramassā nisedhentī abhibhavitvā vattati. Vasaṃ vattetīti idaṃ
karohi idaṃ mā akāsīti evaṃ attano vasaṃ tassā upari vatteti.
Etenupāyena piturakkhitādayopi ñātabbā. Gottaṃ vā dhammo vā
na rakkhati sagottehi pana sahadhammikehi ca ekaṃ satthāraṃ uddissa
pabbajitehi ekagaṇapariyāpannehi ca rakkhitā gottarakkhitā
dhammarakkhitāti vuccati. Tasmā tesaṃ padānaṃ sagottā rakkhantīti ādinā
nayena padabhājanaṃ vuttaṃ. Saha ārakkhena sārakkhā sahaparidaṇḍena
saparidaṇḍā. Tāsaṃ niddesā pākaṭāva. Imāsu dasasu pacchimānaṃ
dvinnameva purisantaraṃ gacchantīnaṃ micchācāro hoti na itarāsaṃ.
Dhanakkītādīsu appena vā bahunā vā dhanena kītā dhanakkītā.
Yasmā pana sā na dhanakkītamattāyeva bhariyā saṃvāsatthāya pana
kītattā bhariyā tasmāssa niddese dhanena kīṇitvā vāsetīti
vuttaṃ. Chandena attano ruciyā vasatīti chandavāsinī. Yasmā pana
sā na attano chandamatteneva bhariyā hoti purisena pana
sampaṭicchitattā tasmāssa niddese piyo piyaṃ vāsetīti vuttaṃ.
Bhogena vasatīti bhogavāsinī. Udukkhalamusalādigharūpakaraṇaṃ labhitvā
bhariyābhāvaṃ gacchantiyā janapaditthiyā etaṃ adhivacanaṃ. Paṭena vasatati
paṭavāsinī. Nivāsanamattaṃpi pāpuraṇamattaṃpi labhitvā bhariyābhāvaṃ
upagacchantiyā dalidditthiyā etaṃ adhivacanaṃ. Odapattakinīti ubhinnaṃ
ekissā udakapātiyā hatthe otāretvā idaṃ udakaṃ viya saṃsaṭṭhā
abhejjā hothāti vatvā pariggahitāya vohāranāmametaṃ.
Niddesepissa tāya saha udakapattaṃ āmasitvā taṃ vāsetīti evamattho
veditabbo. Obhaṭaṃ oropitaṃ cumbaṭamassāti obhaṭacumbaṭā
kaṭṭhahārikādīnaṃ aññatarā. Yassā sīsato cumbaṭaṃ oropetvā ghare
vāseti tassā etaṃ adhivacanaṃ. Dāsī cāti attanoyeva dāsī
ca hoti bhariyā ca. Kammakārī nāma gehe bhatiyā kammaṃ karoti
tāya saddhiṃ koci gharāvāsaṃ kappeti attano bhariyāya anatthiko
hutvā ayaṃ vuccati kammakārī ca bhariyā cāti. Dhajena āhaṭā
dhajāhaṭā. Ussitadhajāya senāya gantvā paravisayaṃ vilumpitvā
ānītāti vuttaṃ hoti. Taṃ koci bhariyaṃ karoti ayaṃ dhajāhaṭā
nāma. Muhuttikā vuttanayā eva. Etāsaṃ dasannampi purisantaragamane
micchācāro hoti. Purisānaṃ pana vīsatiyāpi etāsu micchācāro.
Bhikkhuno ca sañcarittaṃ pana 1- hoti.
     {305} Idāni puriso bhikkhuṃ pahiṇātīti ādīsu. Paṭiggaṇhātīti
so bhikkhu tassa purisassa gaccha bhante itthannāmaṃ māturakkhitaṃ
@Footnote: 1. atireko bhaveyuya.
Brūhi hohi kira itthannāmassa bhariyā dhanakkītāti evaṃ vuttavacanaṃ
sādhu upāsakāti vā hotūti vā ārocessāmīti vā yena
kenaci ākārena vacībhedaṃ katvā vā sīsakampādīhi vā sampaṭicchati.
Vīmaṃsatīti evaṃ paṭiggaṇhitvā tassā itthiyā santikaṃ gantvā taṃ
sāsanaṃ āroceti. Paccāharatīti tena ārocite sā itthī sādhūti
sampaṭicchatu vā paṭikkhipatu vā lajjāya vā tuṇhī hotu puna āgantvā
tassa  purisassa taṃ pavuttiṃ āroceti. Ettāvatā imāya
paṭiggahaṇārocanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso
hoti. Sā pana tassa bhariyā hotu vā mā vā akāraṇametaṃ. Sace
pana so māturakkhitāya santikaṃ pesito taṃ adisvā tassā
mātuyā taṃ sāsanaṃ āroceti bahiddhā vīmaṭṭhannāma hoti
tasmā visaṅketanti mahāpadumatthero āha. Mahāsumatthero pana
mātā vā hotu pitā vā antamaso gehadāsīpi añño vā
yo koci taṃ kiriyaṃ sampādessati tassa vuttepi vīmaṭṭhameva hotīti
tivaṅgasampattikāle āpattiyeva nanu yathā buddhaṃ paccakkhāmīti
vattukāmo virajjhitvā dhammaṃ paccakkhāmīti vadeyya paccakkhātāvassa
sikkhā yathā vā paṭhamaṃ jhānaṃ samāpajjāmīti vattukāmo
virajjhitvā dutiyaṃ jhānaṃ samāpajjāmīti vadeyya āpannovassa
pārājikaṃ evaṃ sampadamidanti. Taṃ panetaṃ paṭiggaṇhāti
antevāsiṃ vīmaṃsāpetvā attanā paccāharati āpatti
saṅghādisesassāti iminā sameti tasmā subhāsitaṃ. Yathā māturakkhitaṃ
Brūhīti vuttassa gantvā tassā ārocetuṃ samatthānaṃ mātādīnampi
vadato visaṃketo natthi evameva hohi kira itthannāmassa
bhariyā dhanakkītāti vattabbe hohi kira itthannāmassa bhariyā
chandavāsinīti evaṃ pāliyaṃ vuttesu chandavāsinīti ādīsu vacanesu
aññataravasena vā avuttesupi hohi kira itthannāmassa bhariyā
jāyā pajāpatī puttamātā gharaṇī gharasāminī bhattarandhikā sussūsikā
kāmaparicārikāti evamādīsu saṃvāsaparidīpakesu vacanesu aññataravasena
vā vadantassāpi visaṃketo natthi tivaṅgasampattiyā āpattiyeva.
Māturakkhitaṃ brūhīti  pesitassa pana gantvā aññāsu piturakkhitādīsu
aññataraṃ vadantassa visaṃketaṃ. Esa nayo piturakkhitaṃ brūhīti
ādīsupi. Kevalaṃ hettha ekamūlakadumūlakādivasena purisassa mātā
bhikkhuṃ pahiṇāti māturakkhitāya mātā bhikkhuṃ pahiṇāti māturakkhitā
bhikkhuṃ pahiṇātīti evamādīnaṃ mūlaṭṭhānañca vasena peyyālabhedoyeva
viseso. So hi pubbe vuttanayattā pālianusāreneva sakkā
jānitunti nāssa vibhāgaṃ dassetuṃ ādaraṃ akarimhā. {338} Paṭiggaṇhātīti
ādīsu pana dvīsu catukkesu paṭhamacatukke ādipadena
tivaṅgasampattiyā saṅghādiseso  majjhe dvīhi dvaṅgasampattiyā
thullaccayaṃ ante ekena ekaṅgasampattiyā dukkaṭaṃ. Dutiyacatukke
ādipadena duvaṅgasampattiyā thullaccayaṃ majjhe dvīhi
ekaṅgasampattiyā dukkaṭaṃ ante ekena aṅgābhāvato anāpatti. Tattha
paṭiggaṇhātīti āṇāpakassa sāsanaṃ paṭiggaṇhāti. Vīmaṃsatīti
Pahitaṭṭhānaṃ gantvā taṃ āroceti. Paccāharatīti puna āgantvā
mūlaṭṭhassa āroceti. Na paccāharatīti ārocetvā etova
pakkamati. Na vīmaṃsati paccāharatīti purisena itthannāmaṃ gantvā
brūhīti vuccamāno sādhūti tassa sāsanaṃ paṭiggaṇhitvā taṃ
pamussitvā vā appamussitvā vā aññena karaṇīyena tassā
santikaṃ gantvā kiñcideva kathaṃ kathento nisīdati ettāvatā
paṭiggaṇhāti na vīmaṃsati nāmāti vuccati. Atha naṃ sā itthī
sayameva vadati tumhākaṃ kira upaṭṭhāko maṃ gahetukāmoti evaṃ
vatvā ahaṃ tassa bhariyā bhavissāmīti na vā bhavissāmīti vadati.
So tassā vacanaṃ anabhinanditvā apaṭikkositvā tuṇhībhūto va
uṭṭhāyāsanā tassa purisassa santikaṃ āgantvā taṃ pavuttiṃ āroceti
ettāvatā na vīmaṃsati paccāharati  nāmāti vuccati. Na vīmaṃsati
na paccāharatīti kevalaṃ sāsanārocanakāle paṭiggaṇhātiyeva itaraṃ
pana dvayaṃ na karoti. Na paṭiggaṇhāti vīmaṃsati paccāharatīti
koci puriso bhikkhussa ṭhitaṭṭhāne vā nisinnaṭṭhāne vā tathārūpiṃ kathaṃ
katheti. Bhikkhu tena apahitopi pahito viya hutvā itthiyā
santikaṃ gantvā hohi kira itthannāmassa bhariyāti ādinā nayena
vīmaṃsitvā tassā ruciṃ vā aruciṃ vā puna āgantvā imassa
āroceti. Teneva nayena vīmaṃsitvā paccāharanto na paṭiggaṇhāti
vīmaṃsati paccāharatīti vuccati. Teneva nayena gato avīmaṃsitvā
tāya samuṭṭhāpitaṃ kathaṃ sutvā paṭhamacatukkassa tatiyapade vuttanayena
Āgantvā imassa ārocento na paṭiggaṇhāti na vīmaṃsati
paccāharatīti vuccati. Catutthaṃ padaṃ pākaṭameva. Sambahule
bhikkhū āṇāpetīti ādinayā pākaṭāyeva. Yathā pana sambahulāpi
ekavatthusmiṃ āpajjanti evaṃ ekassapi sambahulesu vatthūsu
sambahulā āpattiyo veditabbā. Kathaṃ. Puriso bhikkhuṃ
āṇāpeti gaccha bhante asukasmiṃ nāma pāsāde saṭṭhimattā
vā sattatimattā vā itthiyo ṭhitā tā vadehi hotha kira
itthannāmassa bhariyāyoti. So sampaṭicchitvā tattheva gantvā
ārocetvā puna taṃ sāsanaṃ paccāharati. Yattakā itthiyo
tattakā āpattiyo āpajjati. Vuttaṃ hetaṃ parivārepi
            padavītihāramattena vācāya bhaṇitena ca
            sabbāni garukāni sapaṭikammāni
            catusaṭṭhiāpattiyo āpajjeyya ekato
            pañhāmesā kusalehi cintitāti 1-.
Imaṃ kira atthavasaṃ paṭicca ayaṃ pañho vutto. Vacanasiliṭṭhatāya
cettha catusaṭṭhiāpattiyoti vuttaṃ. Evaṃ karonto pana satampi
sahassampi āpajjatīti. Yathā ca ekena pesitassa ekassa
sambahulāsu itthīsu sambahulā āpattiyo evaṃ eko puriso
sambahule bhikkhū ekissā santikaṃ peseti sabbesaṃ saṅghādiseso.
Eko sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ peseti
itthīgaṇanāya saṅghādiseso. Sambahulā purisā ekaṃ bhikkhuṃ ekissā
@Footnote: 1. vi. parivāra. 8/531.
Santikaṃ pesenti purisagaṇanāya saṅghādiseso. Sambahulā purisā
ekaṃ bhikkhuṃ sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya
saṅghādiseso. Sambahulā purisā sambahulā bhikkhū ekissā santikaṃ
pesenti vatthugaṇanāya saṅghādiseso. Sambahulā purisā sambahule
bhikkhū sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya
saṅghādiseso. Eseva nayo ekā itthī ekaṃ bhikkhunti ādīsupi.
Ettha ca sabhāgavisabhāgatā nāma appamāṇaṃ. Mātāpitūnampi
pañcasahadhammikānampi sañcarittakammaṃ karontassa āpattiyeva.
Puriso bhikkhuṃ  āṇāpeti gaccha  bhanteti catukkaṃ aṅgavasena
āpattibhedadassanatthaṃ vuttaṃ. Tassa pacchimapade. Antevāsī vīmaṃsitvā
bahiddhā paccāharatīti āgantvā ācariyassa anārocetvā
etova gantvā tassa purisassa āroceti. Āpatti ubhinnaṃ
thullaccayassāti ācariyassa paṭiggahitattā ca vīmaṃsāpitattā ca dvīhaṅgehi
thullaccayaṃ. Antevāsikassa vīmaṃsitattā ca paccāhaṭattā ca
dvīhaṅgehi thullaccayaṃ. Sesaṃ pākaṭameva. {339} Gacchanto sampādetīti
paṭiggaṇhāti ceva vīmaṃsati ca. Āgacchanto visaṃvādetīti
na paccāharati. Gacchanto visaṃvādetīti na paṭiggaṇhāti.
Āgacchanto sampādetīti vīmaṃsati ceva paccāharati ca. Evaṃ
ubhayattha dvīhaṅgehi thullaccayaṃ. Tatiyapade āpatti catutthe
anāpatti. {340} Anāpatti saṅghassa vā cetiyassa vā gilānassa vā
karaṇīyena gacchati ummattakassa ādikammikassāti ettha.
Bhikkhusaṅghassa uposathāgāraṃ vā kiñci vā vippakataṃ hoti tattha kārakānaṃ 1-
bhattavettanatthāya upāsako vā upāsikāya santikaṃ bhikkhuṃ pahiṇeyya
upāsikā vā upāsakassa evarūpena saṅghassa karaṇīyena gacchantassa
anāpatti. Cetiyakamme kariyamānepi eseva nayo. Gilānassa
bhesajjatthāyapi upāsakena vā upāsikāya santikaṃ upāsikāya
vā upāsakassa santikaṃ pahitassa gacchato anāpatti. Ummattakādikammikā
vuttanayāeva.
     Samuṭṭhānādīsu idaṃ sikkhāpadaṃ chassamuṭṭhānaṃ sīsaukkhipanādinā
kāyavikārena sāsanaṃ gahetvā gantvā hatthamuddhāya vīmaṃsitvā puna
āgantvā hatthamuddhāyeva ārocentassa kāyato samuṭṭhāti.
Āsanasālāyaṃ nisinnassa itthannāmā āgamissati tassā cittaṃ
jāneyyāthāti kenaci vutte sādhūti sampaṭicchitvā taṃ āgataṃ
vatvā tassā gatāya puna tasmiṃ purise āgate ārocentassa
vācato samuṭṭhāti. Vācāya sādhūti sāsanaṃ gahetvā aññena
karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā
vacībhedeneva vīmaṃsitvā puna aññeneva kāraṇena tato apakkamma
kadācideva naṃ purisaṃ disvā ārocentassāpi vācato ca samuṭṭhāti.
Paṇṇattiṃ ajānantassa pana khīṇāsavassāpi kāyavācato ca samuṭṭhāti.
Kathaṃ. Sace hissa mātāpitaro kujjhitvā alaṃvacanīyā honti.
Tañca bhikkhuṃ gharaṃ upagataṃ therapitā vadati mātā te tāta maṃ
mahallakaṃ chaḍḍetvā ñātikulaṃ gatā gaccha naṃ maṃ upaṭṭhātuṃ
@Footnote: 1. sāratthadīpanī. tatiYu. 47-48 kārukānanti vaḍḍhakīādīnaṃ. tacchakaayokāratantavāya-
@rajakanahāpitakā pañca kāravo kārukāti vuccanti.
Pesehīti. So ce gantvā taṃ vatvā puna pituno tassā āgamanaṃ vā
anāgamanaṃ vā āroceti saṅghādiseso. Imāni tīṇi
acittakasamuṭṭhānāni. Paṇṇattiṃ pana jānitvā eteheva tīhi nayehi
sañcarittaṃ samāpajjato kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti. Imāni tīṇi paṇṇattijānanacittena sacittakasamuṭṭhānāni.
Kiriyā nosaññāvimokkhaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ kusalādivasena cettha tīṇi cittāni sukhādivasena tisso
vedanāti.
     {341} Vinītavatthūsu ādito vatthupañcake paṭiggahitamattattā dukkaṭaṃ.
Kalahavatthusmiṃ. Sammodanīyaṃ akāsīti taṃ saññāpetvā puna gehaṃ
gamanīyaṃ akāsi. Nālaṃvacanīyāti na pariccattāti attho. Yā hi
yathā yathā yesu yesu janapadesu pariccattāva hoti bhariyābhāvaṃ
atikkamati ayaṃ alaṃvacanīyāti vuccati. Esā pana na alaṃvacanīyā.
Sā kenacideva kāraṇena kalahaṃ katvā gatā. Tenevettha bhagavā
anāpattīti āha. Yasmā pana kāyasaṃsagge yakkhiniyā thullaccayaṃ
vuttaṃ tasmā duṭṭhullādīsupi yakkhīpetiyo thullaccayavatthuevāti
veditabbā. Aṭṭhakathāsu pana etaṃ na vicāritaṃ. Sesaṃ sabbattha
uttānatthamevāti.
                  Sañcarittavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 47-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-489              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6480              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]