ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

      {290} Tena samayena buddho bhagavāti attakāmapāricariyasikkhāpadaṃ.
Tattha kulūpakoti kulapayirupāsanako catunnaṃ paccayānaṃ atthāya
kulūpasaṅkamane niccappayutto. Cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhāranti cīvarañca piṇḍapātañca senāsanañca
gilānapaccayabhesajjaparikkhārañca. Gilānapaccayabhesajjaparikkhāranti
cettha paṭikaraṇaṭṭhena paccayo. Yassakassaci sappāyassetaṃ adhivacanaṃ.
Bhisakkassa kammantena anuññātattāti bhesajjaṃ. Gilānapaccayo ca
bhesajjañca gilānapaccayabhesajjaṃ. Yaṅkiñci gilānassa sappāyaṃ
bhisakkassa kammantelamadhuphāṇitādīti vuttaṃ hoti. Parikkhāroti pana
sattahi nagaraparikkhārehi suparikkhittaṃ hotīti 1- ādīsu parivāro
vuccati. Ratho setaparikkhāro jhānakkho cakkaviriyoti 2- ādīsu
alaṅkāro. Yepime pabbajitena jīvitaparikkhārā samudānetabbāti 3-
ādīsu sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Taṃ
hi gilānapaccayabhesajjaṃ jīvitassa parivāropi hoti jīvitavināsakā-
bādhuppattiyā antaraṃ adatvā rakkhaṇato sambhāropi yathā ciraṃ
@Footnote: 1. aṅ. sattaka. 23/107. 2. saṃ. mahāvāra. 19/7. 3. Ma. mū. 12/212.
Pavattati evamassa kāraṇabhāvato tasmā parikkhāroti vuccati.
Evaṃ gilānapaccayabhesajjañca taṃ parikkhāro cāti gilānapaccaya-
bhesajjaparikkhāro. Taṃ gilānapaccayabhesajjaparikkhāranti evamattho
daṭṭhabbo. Vasalanti hīnaṃ lāmakaṃ. Athavā vassatīti vasalo.
Paggharatīti attho. Taṃ vasalaṃ. Asucipaggharaṇakanti vuttaṃ hoti.
Nuṭṭhuhitvāti kheḷaṃ pātetvā. Kissāhaṃ kena hāyāmīti ahaṃ
kissā aññissā itthiyā kena bhogena vā alaṅkārena  vā
rūpena vā parihāyāmi kā nāma mayā uttaritarāti dīpeti.
     {291} Santiketi upacāre ṭhatvā sāmantā avidūre. Padabhājanenapi
ayamevattho dīpito. Attakāmapāricariyāyāti methunadhammasaṅkhātena
kāmena pāricariyā kāmapāricariyā. Attano atthāya kāmapāricariyā
attakāmapāricariyā. Attanā vā kāmitā icchitāti attakāmā.
Sayaṃ methunarāgavasena paṭṭhitāti attho. Attakāmā ca sā
pāricariyā cāti attakāmapāricariyā. Tassā attakāmapāricariyāya.
Vaṇṇaṃ bhāseyyāti guṇaṃ ānisaṃsaṃ pakāseyya. Tatra yasmā attano
atthāya kāmapāricariyāti imasmiṃ atthavikappe kāmoceva hetu ca
pāricariyā cāti  attho sesaṃ byañjanaṃ attakāmā ca sā
pāricariyā ca attakāmapāricariyāti imasmiṃ atthavikappe adhippāyo
ceva pāricariyā cāti attho sesaṃ byañjanaṃ tasmā byañjane
ādaraṃ akatvā atthamattameva dassetuṃ attano kāmaṃ attano hetuṃ
attano adhippāyaṃ attano pāricariyanti padabhājanaṃ vuttaṃ. Attano
Kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti
paṇḍitā ettāvatā attano atthāya kāmapāricariyā vuttāti.
Attano adhippāyaṃ attano pāricariyanti vuttepi jānissanti
ettāvatā attanā icchitakāmitaṭṭhena attakāmapāricariyā vuttāti.
Idāni tassā attakāmapāricariyāya vaṇṇabhāsanākāraṃ dassento
etadagganti ādimāha. Taṃ uddesatopi niddesatopi uttānatthameva.
Ayaṃ panettha padasambandho ca āpattivinicchayo ca etadaggaṃ .pe.
Paricareyyāti yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena
dhammena paricareyya tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ
pāricariyā nāma etadaggaṃ pāricariyānanti. Methunūpasaṃhitena
saṅghādisesoti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsento 1-
methunūpasaṃhiteneva methunadhammapaṭisaṃyutteneva vacanena yo bhāseyya tassa
saṅghādisesoti. Idāni yasmā methunūpasaṃhiteneva bhāsantassa
saṅghādiseso vutto tasmā ahaṃpi khattiyo tvampi khattiyā arahati
khattiyā khattiyassa dātuṃ samajātikattāti evamādīhi vacanehi
pāricariyāya vaṇṇaṃ bhāsamānassāpi saṅghādiseso natthi. Ahampi khattiyo
tvaṃpi khattiyāti ādike pana bahūpi pariyāye vatvā arahasi tvaṃ
mayhaṃ methunadhammaṃ dātunti evaṃ methunapaṭisaṃyutteneva bhāsamānassa
saṅghādiseso. Itthī ca hotīti ādi pubbe vuttanayameva. Idha
udāyitthero ādikammiko tassa anāpatti ādikammikassāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
@Footnote: 1. bhāsanto.
     Samuṭṭhānādi sabbaṃ duṭṭhullavācasadisaṃ. Vinītavatthūnipi
uttānatthānevāti.
               Catutthasaṅghādisesavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 44-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=910              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=910              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=414              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14204              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5649              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]