ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {342} Tena samayenāti kuṭikārasikkhāpadaṃ. Tattha āḷavakāti
āḷavīraṭṭhe jātā dārakā āḷavakā nāma. Te pabbajitakālepi
Āḷavakātveva paññāyiṃsu. Sandhāya vuttaṃ āḷavakā bhikkhūti.
Saññācikāyoti sayaṃ yācitvā gahitūpakaraṇāyo. Kārāpentīti
karontipi kārāpentipi. Te kira sāsane vipassanādhurañca
ganthadhurañcāti dvepi dhurāni chaḍḍetvā navakammameva dhuraṃ katvā paggaṇhiṃsu.
Assāmikāyoti anissarāyo kāretvā dāyakena virahitāyoti attho.
Attuddesikāyoti attānaṃ uddissa attano atthāya āraddhāyoti
attho. Appamāṇikāyoti ettakena niṭṭhaṃ gacchissantīti evaṃ
paricchinnappamāṇāyo 1- buḍḍhippamāṇāyo vā mahappamāṇāyoti
attho. Yācanāyeva bahulā etesaṃ mandaṃ aññaṃ kammanti
yācanabahulā. Evaṃ viññattibahulā veditabbā. Atthato panettha
nānākāraṇaṃ  natthi. Anekakkhattuṃ purisaṃ detha purisatthakaraṃ dethāti
yācantānametaṃ adhivacanaṃ. Tattha mūlacchejjāya purisaṃ yācituṃ na
vaṭṭati. Sahāyatthāya kammakaraṇatthāya purisaṃ dethāti yācituṃ
vaṭṭati. Purisatthakaranti purisena kātabbaṃ hatthakammaṃ vuccati taṃ
yācituṃ vaṭṭati.
     Hatthakammannāma kiñci vatthu na hoti tasmā taṃ ṭhapetvā
migaluddhakamacchabandhakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. Kiṃ
bhante āgatattha kena kammanti pucchite vā apucchite vā yācituṃ
vaṭṭati. Viññattipaccayā doso natthi. Tasmā migaluddhakādayo
sakakammaṃ na yācitabbā. Hatthakammaṃ dethāti aniyāmetvāpi na
yācitabbā. Evaṃ yācitā hi te sādhu bhanteti bhikkhuṃ
@Footnote: 1. apparicchinnappamāṇāyotipi pāṭho.
Uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana
vihāre kiñci kātabbaṃ atthi tattha hatthakammaṃ dethāti yācitabbā.
Phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ
vā gacchantaṃ sakiccappasutaṃpi kasakaṃ vā aññaṃ vā kañci hatthakammaṃ
yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo
niratthakakathaṃ vā kathento niddāyanto vā viharati evarūpaṃ ayācitvāpi
ehi re idaṃ vā idaṃ vā karohīti yadicchitaṃ kārāpetuṃ vaṭṭati.
Hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti.
Sace hi bhikkhu pāsādaṃ kāretukāmo hoti thambhatthāya
pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ hatthakammaṃ laddhuṃ vaṭṭati upāsakāti.
Kiṃ kātabbaṃ bhanteti. Pāsāṇatthambhā uddharitvā dātabbāti.
Sace te uddharitvā denti uddharitvā nikkhitte attano thambhe vā
denti vaṭṭati. Athāpi vadanti amhākaṃ bhante hatthakammaṃ kātuṃ
khaṇo natthi aññaṃ uddharāpetha tassa mūlaṃ dassāmāti uddharāpetvā
pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethāti vattuṃ vaṭṭati.
Eteneva upāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ
iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ chādanatthāya gehacchādanakānaṃ cittakammatthāya
cittakārakānanti yena yena attho hoti tassa tassa atthāya
tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati.
Hatthakammayācanavasena ca mūlacchejjāya vā bhattavettanānuppadānena
vā laddhampi sabbaṃ gahetuṃ vaṭṭati. Araññato āharāpentena ca
Sabbaṃ anajjhāvuṭṭhakaṃ āharāpetabbaṃ. Na kevalañca  pāsādaṃ
kāretukāmena mañcapīṭhapattaparissāvanadhamakarakacīvarādīni kāretukāmenāpi
dārulohasuttādīni labhitvā te te sippakārake upasaṅkamitvā
vuttanayeneva hatthakammaṃ yācitabbaṃ. Hatthakammayācanavasena ca
mūlacchejjāya vā bhattavettanānuppadānena vā laddhampi sabbaṃ gahetabbaṃ.
Sace pana kātuṃ na icchanti bhattavettanaṃ paccāsiṃsanti akappiyaṃ
kahāpaṇādi na dātabbaṃ. Bhikkhācāravattena taṇḍulādīni pariyesitvā
dātuṃ vaṭṭati. Hatthakammavasena pattaṃ kāretvā tatheva pācetvā
navapakkassa pattassa puñchanatelatthāya antogāmaṃ paviṭṭhena bhikkhāya
āgatoti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena
patto pidahitabbo. Sace upāsikā kiṃ bhanteti pucchati.
Navapakko patto puñchanatelena atthoti vattabbaṃ. Sace sā dehi
bhanteti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā
pūretvā deti viññatti nāma na hoti gahetuṃ vaṭṭatīti. Bhikkhū
pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā
tiṭṭhanti. Tatra ce upāsikā bhikkhū ṭhite disvā sayameva āsanāni
āharāpenti. Nisīditvā gacchantehi āpucchitvā gantabbaṃ.
Anāpucchā gatānampi naṭṭhaṃ gīvā na hoti. Āpucchitvā gamanaṃ pana
vattaṃ. Sace bhikkhūhi āsanāni āharathāti vuttehi āhaṭāni honti
āpucchitvā gantabbaṃ. Anāpucchā gatānaṃ vattabhedo ca naṭṭhañca
gīvāti. Attharakojavakādīsupi eseva nayo. Macchikā bahukā honti
Macchikāvījaniṃ āharathāti vattabbaṃ. Pucimandasākhādīni āharanti
kappiyaṃ kārāpetvā paṭiggahetabbāni. Āsanasālāyaṃ udakabhājanaṃ
rittaṃ hoti dhamakarakaṃ gaṇhāti na vattabbaṃ. Dhamakarakaṃ hi rittabhājane
pakkhipanto bhindeyya. Nadiṃ vā taḷākaṃ vā gantvā pana udakaṃ
āharāti vattuṃ vaṭṭati. Gehato āharāti neva vatatuṃ vaṭṭati.
Na āhaṭaṃ paribhuñjitabbaṃ. Āsanasālāyaṃ vā araññake vā
bhattakiccaṃ karontehi tattha jātakaṃ anajjhāvuṭṭhakaṃ yaṅkiñci
uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti
hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati alajjīhi pana
bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. Ayaṃ tāva
purisatthakare nayo. Goṇaṃ pana aññātakaappavāritaṭṭhānato
āharāpetuṃ na vaṭṭati. Āharāpentassa dukkaṭaṃ.
Ñātakappavāritaṭaṭhānatopi mūlacchejjāya yācituṃ na vaṭṭati. Tāvakālikanayena
sabbattha vaṭṭati. Evaṃ āharāpitañca goṇaṃ rakkhitvā jaggitvā
sāmikā naṃ paṭicchāpetabbā. Sacassa pādo vā siṅgaṃ vā
bhijjati nassati vā taṃ sāmikā ce sampaṭicchanti iccetaṃ
kusalaṃ no ce sampaṭicchanti gīvā hoti. Sace tumhākaṃyeva
demāti vadanti na sampaṭicchitabbaṃ. Vihārassa demāti vutte
pana ārāmikānaṃ ācikkhatha jagganatthāyāti vattabbā. Sakaṭaṃ
dethātipi aññātakaappavārite vattuṃ na vaṭṭati. Viññattiyeva
hoti dukkaṭaṃ āpajjati. Ñātakappavāritaṭṭhāne pana vaṭṭati.
Tāvakālikaṃ vaṭṭati. Kammaṃ katvā puna dātabbaṃ. Sace nemiādīni
bhijjanti pākatikāni katvā dātabbaṃ. Naṭṭhe gīvā hoti.
Tumhākameva demāti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati.
Eseva nayo vāsīpharasukuṭhārīkuddālanikhādanesu valliādīsu ca
parapariggahitesu. Garubhaṇḍappahonakesuyeva ca valliādīsu viññatti
hoti na tato oraṃ. Anajjhāvuṭṭhakaṃ pana yaṅkiñci āharāpetuṃ
vaṭṭati. Rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccati. Sā
dvīsu paccayesu sabbena sabbaṃ na vaṭṭati. Senāsanapaccaye pana
āhara dehīti viññattimattameva na vaṭṭati. Parikathobhāsanimittakammāni
vaṭṭanti. Tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ
vā kiñci senāsanaṃ icchato imasmiṃ vata okāse  evarūpaṃ senāsanaṃ
kātuṃ vaṭṭatīti vā yuttanti vā anurūpanti vā ādinā nayena
vacanaṃ parikathā nāma. Upāsakā tumhe kuhiṃ vasathāti pāsāde
bhanteti bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatīti.
Evamādivacanaṃ obhāso nāma. Manusse disvā rajjuṃ pasāreti khīle
ākoṭṭāpeti kiṃ idaṃ bhanteti vutte idaṃ āvāsaṃ karissāmāti
evamādikaraṇaṃ pana nimittakammaṃ nāma. Gilānapaccaye pana
viññattipi vaṭṭati pageva parikathādīni.
     Manussā upaddutā yācanāya upaddutā viññattiyāti tesaṃ
bhikkhūnaṃ tāya yācanāya viññattiyā ca pīḷitā. Ubbhijjantipīti
kinnu āharāpessantīti ubbegaṃ iñjanaṃ calanaṃ paṭilabhanti.
Uttasantipīti ahiṃ viya disvā sahasā uttasitvā ukkamanti.
Palāyantipīti dūratoyena vā tena vā palāyanti. Aññenapi gacchantīti
yaṃ maggaṃ paṭipannā taṃ pahāya nivattitvā vāmaṃ vā dakkhiṇaṃ vā
gahetvā gacchanti. Dvāraṃpi thakenti.
     {344} Bhūtapubbaṃ bhikkhaveti iti bhagavā te bhikkhū garahitvā tadanurūpañca
dhammīkathaṃ katvā punapi viññattiyā dosaṃ pākaṭaṃ kurumāno imāni
bhūtapubbaṃ bhikkhaveti ādinā nayena tīṇi vatthūni dassesi. Tattha
maṇikaṇṭhoti so kira nāgarājā sabbakāmadadaṃ mahagghaṃ maṇiṃ kaṇṭhe
pilandhitvā carati tasmā maṇikaṇṭhotveva paññāyittha.
Uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti so kira tesaṃ dvinnaṃ isīnaṃ
kaniṭṭho isi mettāvihārī ahosi tasmā so nāgarājā nadito
uttaritvā devavaṇṇaṃ nimminitvā tassa santike nisīditvā sammodanīyaṃ
kathaṃ katvā taṃ devavaṇṇaṃ pahāya sakavaṇṇameva upagantvā taṃ isiṃ
parikkhipitvā pasannākāraṃ karonto uparimuddhani mahantaṃ phaṇaṃ katvā
chattaṃ viya dhārayamāno muhuttaṃ ṭhatvā pakkamati. Tena vuttaṃ
uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti. Maṇimassa kaṇṭhe
pilandhananti maṇiṃ assa kaṇṭhe pilandhitaṃ āmuttanti attho.
Ekamantaṃ aṭṭhāsīti tena devavaṇṇena āgantvā tāpasena saddhiṃ
sammodamāno ekasmiṃ padese aṭṭhāsi. Mamannapānanti mama
annañca pānañca. Vipulanti pahutaṃ. Uḷāranti paṇītaṃ.
Atiyācakosīti ativiya yācako. Punappunaṃ yācakosīti vuttaṃ hoti.
Susūti taruṇo thāmasampanno yobbanappattapuriso. Sakkharāti
vuccati kāḷasilā. Tattha dhoto asi sakkharadhoto nāma vuccati.
Sakkharadhoto pāṇimhi assāti sakkharadhotapāṇi. Pāsāṇe
dhotanisitakhaggahatthoti attho. Yathā so asihattho puriso tāseyya
evaṃ tāsesi maṃ. Selaṃ maṃ yācamānoti maṇiṃ yācantoti attho.
Na taṃ yāceti taṃ na yāceyya. Kataraṃ. Yassa piyaṃ jigiṃseti
yaṃ assa sattassa piyanti jāneyya. Kimaṅgaṃ pana manussabhūtānanti
manussabhūtānaṃ amanāpāti kimevettha vattabbaṃ.
     {345} Sakuṇasaṅghassa saddena ubbāḷhoti so kira sakuṇasaṅgho
paṭhamayāmañca pacchimayāmañca nirantaraṃ saddameva karoti so bhikkhu
tena saddena pīḷito hutvā bhagavato santikaṃ agamāsi. Tenāha
yenāhaṃ tenūpasaṅkamīti. Kuto ca tvaṃ bhikkhu āgacchasīti ettha
nisinno so bhikkhu na āgacchati vattamānasamīpe pana evaṃ vattuṃ
labbhati. Tenāha kuto ca tvaṃ bhikkhu āgacchasīti. Kuto
āgatosīti attho. Tato ahaṃ bhagavā āgacchāmīti etthāpi
soeva nayo. Ubbāḷhoti pīḷito ukkaṇṭhāpito hutvāti
attho. So sakuṇasaṅgho bhikkhu pattaṃ yācatīti ettha te sakuṇā
bhikkhuno vacanaṃ na jānanti  bhagavā pana attano  ānubhāvena yathā
jānanti tathā akāsi.
     {346} Apāhaṃ te na jānāmīti api ahaṃ te jane ke vā ime
kassa vā imeti na jānāmi. Saṅgamma yācantīti samāgantvā
Vaggavaggā hutvā yācanti. Yācako appiyo hotīti yo yācati
so appiyo hoti. Yācaṃ adadamappiyoti yācanti yācitaṃ vuccati.
Yācitamatthaṃ adadantopi appiyo hoti. Athavā yācanti
yācantassa. Adadamappiyoti adento appiyo hoti. Mā me
viddesanā ahūti mā me appiyabhāvo ahu. Ahaṃ vā tava tvaṃ
vā mama desso appiyo mā ahosīti attho.
     {347} Dussaṃharānīti kasigorakkhādīhi upāyehi dukkhena saṃharaṇīyāni.
     {348-349} Saṃyācikāya pana bhikkhunāti ettha saṃyācikā nāma sayaṃ
pavattitā yācanā vuccati. Tasmā saṃyācikāyāti attano
yācanāyāti vuttaṃ hoti. Sayaṃ yācitakehi upakaraṇehīti attho.
Yasmā pana sā sayaṃ yācitakehi kayiramānā sayaṃ yācitvā kayiramānā
hoti tasmā taṃ atthapariyāyaṃ dassetuṃ sayaṃ yācitvā purisampīti
evamassa padabhājanaṃ vuttaṃ. Ullittāti  antolittā. Avalittāti
bahilittā. Ullittāvalittāti santarabāhiralittāti vuttaṃ
hoti. Kārayamānenāti imassa padabhājane kārāpentenāti
ettakameva vattabbaṃ siyā evaṃ hi byañjanaṃ sameti yasmā
pana saṃyācikāya kuṭiṃ kārāpentenāpi idha vuttanayeneva paṭipajjitabbaṃ
tasmā karonto vā hotu kārāpento vā ubhopete
kārayamānenāti imināva padena saṅgahitāti etamatthaṃ dassetuṃ
karonto vā kārāpento vāti vuttaṃ. Yadi pana karontena vā
kārāpentena vāti vadeyya byañjanaṃ vilomitaṃ bhaveyya. Na hi
Kārāpento karonto nāma hoti. Tasmā atthamattamevettha
dassitanti veditabbaṃ. Attuddesanti mayhaṃ esāti evaṃ attā
uddeso assāti attuddesā. Taṃ attuddesaṃ. Yasmā pana
yassā attā uddeso sā attano atthāya hoti tasmā taṃ
atthapariyāyaṃ dassento attuddesanti attano atthāyāti āha.
Pamāṇikā kāretabbāti pamāṇayuttā kāretabbā. Tatrīdaṃ
pamāṇanti tassā kuṭiyā idaṃ pamāṇaṃ. Sugatavidatthiyāti sugatavidatthi
nāma idāni majjhimassa purisassa tisso vidatthiyo vaḍḍhakihatthena
diyaḍḍho hattho hoti. Bāhirimena mānenāti kuṭiyā
bahikḍḍamānena dvādasa vidatthiyo. Nimantena pana sabbapaṭhamaṃ dinno
mahāmattikāpariyanto na gahetabbo. Thusapiṇḍapariyanatena minitababaṃ.
Thusapiṇḍassūpari setakammaṃ abbohārikaṃ. Sace thusapiṇaḍena
anatthiko mahāmattikāyaeva niṭaṭhapeti mahāmattikāva paricchedo.
Tiriyanti vitthārato. Sattāti satta sugatavidatthiyo. Antarāti
imassa pana ayaṃ niddeso abbhantarimena mānena. Kuḍḍassa
bahiantaṃ aggahetvā abbhantarimena ante miyamāne tiriyaṃ satta
sugatavidatthiyo pamāṇanti vutataṃ hoti. Yo pana lesaṃ oḍento
yathāvuttappamāṇameva karissāmīti dīghato ekādasa vidatthiyo tiriyaṃ aṭṭha
vidatthiyo dīghato vā terasa vidatthiyo tiriyaṃ cha vidatthiyo kareyya
na vaṭṭati. Ekatobhāgena atikkantampi hi pamāṇaṃ atikkantameva
hoti. Tiṭṭhatu vidatthi kesaggamattampi dīghato hāpetvā tiriyaṃ
Tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati. Ko pana vādo
ubhato vaḍḍhane. Vuttaṃ hetaṃ āyāmato vā vitthārato vā
antamaso kesaggamattampi atikkamitvā karoti vā kārāpeti vā
payoge dukkaṭanti ādi. Yathāvuttappamāṇāeva pana vaṭṭati. Yā
pana dīghato saṭṭhihatthāpi hoti tiriyaṃ tihatthā vā ūnakattihatthā vā
yattha pamāṇayutto mañco itocītoca na parivattati ayaṃ kuṭīti
saṅkhaṃ na gacchati tasmā ayampi vaṭṭati. Mahāpaccariyaṃ pana pacchimakoṭiyā
catūhatthavitthārā vuttā. Tato heṭṭhā akuṭī. Pamāṇikāpi
pana adesitavatthukā vā sārambhā vā aparikkamanā vā na vaṭṭati.
Pamāṇikā desitavatthukā anārambhā saparikkamanā vaṭṭati.
Pamāṇato ūnatarampi catūhatthapañcahatthampi karontena desitavatthukāva
kāretabbā. Pamāṇātikkantañca pana karonto lepapariyosāne
garukaṃ āpattiṃ āpajjati. Tattha lepo ca alepo ca lepokāso
ca alepokāso ca veditabbo. Seyyathīdaṃ. Lepoti dve lepā
mattikālepo ca sudhālepo ca. Ṭhapetvā pana ime dve lepe
avaseso bhasmagomayādibhedo alepo. Sacepi kalalalepo hoti
alepo eva. Lepokāsoti bhittiyo ceva chadanañca. Ṭhapetvā
pana bhitticchadane avaseso thambhatulāpiṭṭhisaṅghāṭavātapānadhūmacchiddādi
alepāraho okāso sabbopi alepokāsoti veditabbo. Bhikkhū
abhinetabbā vatthudesanāyāti yasmiṃ ṭhāne kuṭiṃ kāretukāmo hoti
tattha vatthudesanatthāya bhikkhū abhinetabbā. Tena kuṭīkārakenāti
Ādi pana yena vidhinā te bhikkhū abhinetabbā tassa dassanatthaṃ
vuttaṃ. Tattha kuṭīvatthuṃ sodhetvāti na visamaṃ araññaṃ bhikkhū gahetvā
gantabbaṃ kuṭīvatthuṃ paṭhamameva sodhetvā samatalaṃ sīmāmaṇḍalasadisaṃ
katvā pacchā saṅghaṃ upasaṅkamitvā yācitvā netabbāti dasseti.
Evamassa vacanīyoti saṅgho evaṃ vattabbo assa. Parato pana
dutiyampi yācitabbāti bhikkhū sandhāya bahuvacanaṃ vuttaṃ. Sace
sabbo saṅgho na ussahatīti sace sabbo saṅgho na icchati
sajjhāyamanasikārādīsu uyyuttā te bhikkhū honti. Sārambhaṃ anārambhanti
saupaddavaṃ anupaddavaṃ. Saparikkamanaṃ aparikkamananti saupacāraṃ
anupacāraṃ. Pattakallanti patto kālo imassa olokanassāti
pattakālaṃ. Pattakālameva pattakallaṃ. Idañca vatthuṃ
olokanatthāya sammatikammassāvananayena apaloketvāpi kātuṃ vaṭṭati.
Parato pana vatthudesanākammaṃ yathāvuttāyaeva ñattiyā ca anussāvanāya
ca kātabbaṃ. Apaloketvā kātuṃ na vaṭṭati. {353} Kipīlikānanti
rattakāḷapiṅgalādibhedānaṃ yāsaṃ kāsañci kipīlikānaṃ. Kapīlakānantipi
pāṭho. Āsayoti nibaddhavasanaṭṭhānaṃ. Yathā ca kipīlikānaṃ
evaṃ upacikādīnampi nibaddhavasanaṭṭhānaṃyeva āsayo veditabbo.
Yattha pana te gocaratthāya āgantvā gacchanti sabbesampi tādiso
sañcaraṇappadeso avārito. Tasmā tattha apanetvā sodhetvā
kātuṃ vaṭṭati. Imāni tāva chaṭṭhānāni sattānudayāya
paṭikkhittāni. Hatthīnaṃ vāti hatthīnaṃ pana nibaddhavasanaṭṭhānaṃpi
Nibaddhagocaraṭṭhānaṃpi na vaṭṭati. Sīhādīnaṃ āsayo ca gocarāya
pakkamantānaṃ nibaddhagamanamaggo ca na vaṭṭati. Etesaṃ pana cārabhūmi na
gahitā. Yesaṃ kesañcīti aññesampi vāḷānaṃ tiracchānagatānaṃ.
Imāni sattaṭṭhānāni sapaṭibhayāni bhikkhūnaṃ ārogyatthāya
paṭikkhittāni. Sesāni nānāupaddavehi saupaddavāni. Tattha
pubbannanissitanti  pubbannanissitaṃ sattannaṃ dhaññānaṃ viruhaṇakkhettassa
samantā ṭhitaṃ. Eseva nayo aparannanissitādīsupi. Ettha
pana abbhāghātanti kāraṇagharaṃ verigharaṃ corānaṃ māraṇatthāya
katanti kurundiyādīsu vuttaṃ. Āghātanti dhammagaṇḍikā vuccati.
Susānanti mahāsusānaṃ. Saṃsaraṇanti abhinibbijjhagamanīyo
gatapaccāgatamaggo vuccati. Sesaṃ uttānameva. Na sakkā hoti
yathāyuttena sakaṭenāti dvīhi balivaddehi yuttena sakaṭena ekaṃ cakkaṃ
nimbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjhituṃ na sakkā hoti.
Kurundiyaṃ pana catūhi yuttena vāti vuttaṃ. Samantā nisseṇiyā
anuparigantunti nisseṇiyaṃ ṭhatvā gehaṃ chādentehi na sakkā hoti
samantā nisseṇiyā āvijjhituṃ. Iti evarūpe sārambhe ca
aparikkamane ca ṭhāne na kāretabbā. Anārambhe pana
saparikkamane kāretabbā. Taṃ vuttapaṭipakkhanayena pāliyaṃ āgatameva.
Puna saṃyācikā nāmāti evamādi sārambhe ce bhikkhu vatthusmiṃ
aparikkamane saṃyācikāya kuṭiṃ kareyyāti evaṃ vuttasaṃyācikādīnaṃ
atthappakāsanatthaṃ vuttaṃ. Payoge dukkaṭanti evaṃ adesitavatthukaṃ
Vā pamāṇātikkantaṃ vā kuṭiṃ kāressāmīti araññato
rukkhāharaṇatthāya vāsiṃ vā pharasuṃ vā niseti dukkaṭaṃ. Araññaṃ pavisati
dukkaṭaṃ. Tattha allatiṇāni chindati dukkaṭena saddhiṃ pācittiyaṃ.
Sukkhāni chindati dukkaṭaṃ. Rukkhesupi eseva nayo. Bhūmiṃ sodheti
khanati paṃsuṃ uddharati minātīti evaṃ yāva pācīraṃ bandhati tāva
pubbappayogo nāma hoti. Etasmiṃ pubbappayoge sabbattha
pācittiyaṭaṭhāne dukkaṭena saddhiṃ pācittiyaṃ dukkaṭaṭṭhāne dukkaṭaṃ.
Tato paṭṭhāya sahappayogo nāma. Tattha. Thambhehi kātabbāya
tattha thambhaṃ ussāpeti dukkaṭaṃ. Iṭṭhakāhi cinitabbāya iṭṭhakaṃ
ācināti dukkaṭaṃ. Evaṃ yaṃ yaṃ upakaraṇaṃ yojeti sabbappayoge
dukkaṭaṃ. Tacchentassa hatthavāre hatthavāre tadatthāya gacchantassa
pade pade dukkaṭaṃ. Evaṃ kataṃ pana dārukuḍḍikaṃ vā silākuḍḍikaṃ vā
iṭṭhakakuḍḍikaṃ vā antamaso paṇṇasālaṃpi sabhitticchadanaṃ limpissāmīti
sudhāya vā mattikāya vā limpantassa payoge payoge dukkaṭaṃ yāva
thullaccayaṃ na hoti tāva dukkaṭaṃ. Etaṃ pana dukkaṭaṃ mahālepeneva
vaḍḍhati. Setarattavaṇṇakaraṇe vā cittakamme vā anāpatti.
Ekaṃ piṇḍaṃ anāgateti yo sabbapacchimo eko lepapiṇḍo taṃ
ekaṃ piṇḍaṃ asampatte kuṭīkamme. Idaṃ vuttaṃ hoti idāni dvīhi
piṇḍehi niṭṭhānaṃ gamissatīti tesu paṭhamapiṇḍadāne thullaccayaṃ.
Tasmiṃ piṇḍe āgateti yaṃ ekaṃ piṇḍaṃ anāgate kuṭīkamme
thullaccayaṃ hoti tasmiṃ avasāne piṇḍe āgate dinne ṭhapite
Lepassa ghaṭitattā āpatti saṅghādisesassa. Evaṃ limpantassa ca
antolepe vā antolepena saddhiṃ bhittiñca chadanañca ekābaddhiṃ
katvā ghaṭite bahilepe vā bahilepena saddhiṃ ghaṭite saṅghādiseso.
Sace pana dvārabandhaṃ vā vātapānaṃ vā aṭaṭhapetvāva mattikāya limpati
tasmiṃ ca tassokāsaṃ puna vaḍḍhetvā vā avaḍḍhetvā vā ṭhapite lepo na
ghaṭīyati rakkhati tāva. Puna lepantassa 1- pana ghaṭitamatte saṅghādiseso.
Sace taṃ ṭhapiyamānaṃ paṭhamadinnalepena saddhiṃ nirantarameva hutvā tiṭṭhati
paṭhamameva saṅghādiseso. Upacikāmocanatthaṃ aṭṭhaṅgulamattena
appattacchadanaṃ katvā bhittiṃ limpati anāpatti. Upacikāmocanatthameva
heṭṭhā pāsāṇakuḍḍaṃ katvā taṃ alimpitvā upari
limpati lepo na ghaṭīyati nāma anāpattiyeva. Iṭṭhakakuḍḍikāya
iṭṭhakāhiyeva vātapāne ca dhūmanettāni ca karoti lepaghaṭaneneva
āpatti. Paṇṇasālaṃ limpati lepaghaṭiteneva āpatti. Tattha
ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpati lepo na ghaṭīyati
nāma anāpattiyeva. Sace vātapānaṃ laddhā ettha ṭhapessāmīti
karoti vātapāne ṭhapite lepaghaṭanena āpatti. Sace mattikāya
kuḍḍaṃ karoti chadanalepena saddhiṃ ghaṭane āpatti. Eko
ekapiṇḍāvasesaṃ katvā ṭhapeti añño taṃ disvā dukkaṭaṃ
idanti vattasīsena limpati ubhinnaṃ anāpatti.
     {354} Bhikkhu kuṭiṃ karotīti evamādīni chattiṃsa catukkāni
@Footnote: 1. limpantassa.
Āpattibhedadassanatthaṃ vuttāni. Tattha sārambhāya dukkaṭaṃ aparikkamanāya
dukkaṭaṃ pamāṇātikkantāya saṅghādiseso adesitavatthukāya saṅghādiseso
etesaṃ vasena omissakāpattiyo veditabbā. {355} Āpatti dvinnaṃ
saṅghādisesānaṃ dvinnaṃ dukkaṭānanti ādīsu ca dvīhi saṅghādisesehi
saddhiṃ dvinnaṃ dukkaṭānanti ādinā nayena attho veditabbo. {361} So
ce vippakate āgacchatīti ādīsu ca ayaṃ atthavinicchayo. Soti
samādisitvā pakkantabhikkhu. Vippakateti aniṭṭhite kuṭīkamme.
Aññassa vā dātabbāti aññassa puggalassa vā saṅghassa vā
cajitvā dātabbā. Bhinditvā vā puna kātabbāti kittakena
bhinnā hoti. Sace thambhā bhūmiyaṃ nikhātā uddharitabbā. Sace
pāsāṇānaṃ upari ṭhapitā apanetabbā. Iṭṭhakacitāya yāva
maṅgaliṭṭhakā tāva kuḍḍā apacinitabbā. Saṅkhepato bhūmisamaṃ katvā
vināsitā bhinnā hoti. Bhūmito upari caturaṅgulamattepi ṭhite
abhinnāva. Sesaṃ sabbacatukkesu pākaṭameva. Na hettha aññaṃ
kiñci atthi yaṃ pāli anusāreneva dūviññeyyaṃ siyā. {363} Attanā
vippakatanti ādīsu pana attanā āraddhaṃ kuṭī attanā pariyosāpetīti
mahāmattikāya vā thusamattikāya vā yāya katapariyositabhāvaṃ
pāpetukāmo hoti tāya avasānapiṇḍaṃ dento pariyosāpeti. Parehi
pariyosāpetīti attano atthāya parehi pariyosāpeti. Attanā
vā hi vippakatā hotu parehi vā ubhayehi vā tañca attano
atthāya attanā vā pariyosāpeti parehi vā pariyosāpeti attanā ca
Parehi cāti yuganaddhaṃ vā pariyosāpeti saṅghādisesoyevāti ayamettha
vinicchayo. Kurundiyaṃ pana vuttaṃ dve tayo bhikkhū ekato vasissāmāti
karonti rakkhati tāva avibhattattā anāpatti idaṃ ṭhānaṃ tava idaṃ
mamāti vibhajitvā karonti āpatti sāmaṇero ca bhikkhu ca ekato
karonti yāva avibhattā tāva rakkhati purimanayena vibhajitvā
karonti bhikkhussa āpattīti.
     {364} Anāpatti leṇeti ādīsu leṇaṃ mahantampi karontassa
anāpatti. Na hettha lepo ghaṭīyati. Guhampi iṭaṭhakaguhaṃ vā
silāguhaṃ vā dāruguhaṃ vā bhūmiguhaṃ vā mahantampi karontassa anāpatti.
Tiṇakuṭikāyoti sattabhūmikopi pāsādo tiṇapaṇṇacchadano tiṇakuṭikāti
vuccati. Aṭṭhakathāsu pana kukkuṭacchikagehanti chadanaṃ daṇḍakehi
jālabandhaṃ katvā tiṇehi vā paṇṇehi vā chāditakuṭikāva vuttā
tattha anāpatti. Mahantampi tiṇacchadanagehaṃ kātuṃ vaṭṭati.
Ullittādibhāvoeva hi kuṭiyā lakkhaṇaṃ. So ca chadanameva sandhāya
vuttoti veditabbo. Caṅkamanasālāya tiṇapaṇṇaṃ paripatati anujānāmi
bhikkhave okappetvā ullittāvalittaṃ kātunti 1- ādīni cettha sādhakāni.
Tasmā ubhatopakkhakaṃ vā kūṭabaddhaṃ vā vaṭṭaṃ vā caturassaṃ vā yaṃ
imaṃ 2- etassa gehassa chādananti chadanasaṃkhepena kataṃ hoti
tassa bhittilepena saddhiṃ lepe ghaṭite āpatti. Sace pana
ullittāvalittacchadanassagehassaleparakkhaṇatthaṃuparitiṇenachādenti naettāvatā
@Footnote: 1. vi. cllavagga. 7/26. 2. iti.
Tiṇakuṭī nāma hoti. Kiṃ panettha adesitavatthukappamāṇātikkamanapaccayāva
anāpatti udāhu sārambhaaparikkamanapaccayāpīti sabbatthāpi
anāpatti. Tathā hi tādisaṃ kuṭiṃ sandhāya parivāre vuttaṃ
             bhikkhu saññācikāya kuṭiṃ karoti
             adesitavatthukaṃ pamāṇātikkantaṃ
             sārambhaṃ aparikkamanaṃ anāpatti
             pañhāmesā kusalehi cintitāti 1-.
     Yaṃ pana āpatti kārakānaṃ tiṇṇaṃ dukkaṭānanti ādi pāliyaṃ
vuttaṃ taṃ yathāsamādhiṭṭhāya akaraṇapaccayā vuttaṃ. Aññassatthāyāti
kuṭīlakkhaṇappattampi kuṭiṃ aññassa upajjhāyassa vā ācariyassa vā
saṅghassa vā atthāya karontassa anāpatti. Vāsāgāraṃ ṭhapetvā
sabbatthāti attano vasanatthāya agāraṃ ṭhapetvā aññaṃ uposathāgāraṃ
vā jantāgharaṃ vā bhojanasālā vā aggisālā vā bhavissatīti kāreti
sabbattha anāpatti. Sacepissa hoti uposathāgārañca bhavissati
ahañca vasissāmīti jantāgharañca bhojanasālā ca aggisālā ca
bhavissati ahañca vasissāmīti kāritepi āpattiyeva. Mahāpaccariyaṃ
pana anāpattīti vatvā attano vāsāgāratthāya karontasseva
āpattīti vuttaṃ. Anāpattīti ummattakassa ādikammikādīnañca
āḷavakānaṃ bhikkhūnaṃ anāpatti.
     Samuṭṭhānādīsu. Chassamuṭṭhānaṃ kiriyā ca kiriyākiriyā ca.
Idaṃ hi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiriyato samuṭṭhāti
@Footnote: 1. vi. parivāra. 8/529.
Vatthuṃ adesāpetvā karoto kiriyākiriyato. Nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
               Kuṭīkārasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 58-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1222              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1222              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=494              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6509              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]