ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       4. Manāpadāyīsuttavaṇṇanā
     [44] Catutthe uggoti guṇehi uggatattā evaṃladdhanāmo. Sālapupphakaṃ
khādanīyanti  catumadhurayojitena sālipiṭṭhena kataṃ sālapupphasadisaṃ khādanīyaṃ. Tañhi
paññāyamānaṃ vaṇṭapattakesaraṃ katvā jīrakādisambhārayutte sappimhi pacitvā
sappimpi vinivaṭṭetvā 2- kolumbe pūretvā gandhavāsaṃ gāhāpetvā sajjitvā 3-
ṭhapitaṃ hoti. Tassa 4- yāguṃ pivitvā nisinnassa bhagavato antarābhatte dātukāmo
evamāha. Paṭiggahesi bhagavāti desanāmattametaṃ, upāsako pana taṃ bhagavato ca
pañcannañca bhikkhusatānaṃ adāsi. Yathā ca etaṃ, evaṃ sūkaramaṃsādīnipi. Tattha
sampannakolakanti sampannabadaraṃ. Sūkaramaṃsanti madhurarasehi badarehi saddhiṃ
jīrakādisambhārehi yojetvā pakkaṃ ekasaṃvaccharikaṃ sūkaramaṃsaṃ. Nibbattatelakanti 5-
vinivattitatelaṃ. Nāliyasākanti saddhiṃ sālipiṭṭhena madditvā  jīrakādisaṃyutte
sappimhi pacitvā catumadhurena yojetvā vāsaṃ gāhāpetvā ṭhapitaṃ nāḷiyasākaṃ. 6- Netaṃ
bhagavato kappatīti ettha akappiyaṃ upādāya kappiyampi na kappatīti vuttaṃ,
seṭṭhī pana sabbaṃpi taṃ āharāpetvā rāsiṃ katvā yaṃ yaṃ akappiyaṃ, taṃ taṃ
antarāpaṇaṃ pahiṇitvā kappiyaṃ upabhogaparibhogabhaṇḍaṃ adāsi. Candanaphalakaṃ nātimahantaṃ
dīghato aḍḍhateyyaratanaṃ, tiriyaṃ diyaḍḍharatanaṃ, sāravarabhaṇḍattā pana mahagghaṃ ahosi.
Bhagavā taṃ paṭiggahetvā khaṇḍākhaṇḍikaṃ chedāpetvā bhikkhūnaṃ añjanapiṃsanatthāya
dāpesi.
@Footnote: 1 cha.Ma. atthassa abhisamāgamena 2 cha.Ma. sappiṃ vinivattetvā 3 cha.Ma. pidahitvā
@lañchetvā  4 cha.Ma. taṃ so  5 Sī. nibaddhatelakanti  6 ka. nāḷiyāsākanti
@7 cha.Ma. nāliyasākaṃ
     Ujubhūtesūti kāyavācācittehi ujukesu. Chandasāti pemena. Cattantiādīsu
pariccāgavasena cattaṃ. Muttacāgatāya muttaṃ. Anapekkhacittatāya cittena na aggahitanti
anaggitaṃ. 1- Khettūpameti viruhanaṭṭhena khettasadise.
     Aññataraṃ manomayanti suddhāvāsesu ekajjhānamanena 2- nibbattaṃ devakāyaṃ.
Yathādhippāyoti yathājjhāsayo. Iminā kiṃ pucchati? tassa kira manussakāle arahattatthāya
Ajjhāsayo ahosi, taṃ pucchāmīti pucchati. Devaputtopi arahattappattatāya taggha
me bhagavā yathādhippāyoti āha. Yattha yatthūpapajjatīti tīsu vā kulasampattīsu chasu vā
kāmasaggesu yattha yattha uppajjati, tattha tattheva 3- dīghāyu yasavā hotīti. Pañcamaṃ



             The Pali Atthakatha in Roman Book 16 page 25-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1110              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1125              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1125              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]