ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          2. Dutiyapaṇṇāsaka
                            6. Mahāvagga
                         1. Soṇasuttavaṇṇanā
     [55] Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake
susāne. Tasmiṃ kira paṭipāṭiyā pañca saṅkamanasālāsatāni māpitāni, tesu
thero attano sappāyasaṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhaviriyassa
hutvā caṅkamato pādatalāni bhijjiṃsu, jaṇṇūhi caṅkamato jaṇṇukānipi hatthatalānipi
bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhaviriyo viharanto okāsanimittamattakampi
dassetuṃ nāsakkhi. Tassa viriyena kilamitakāyassa caṅkamanakoṭiyaṃ 1- pāsāṇaphalake
nisinnassa yo vitakko udapādi, taṃ dassetuṃ athakho āyasmatotiādi
vuttaṃ. Tattha āraddhaviriyāti paripuṇṇapaggahitaviriyā. Na anupādāya āsavehi
cittaṃ vimuccatīti sace hi ahaṃ ugghaṭitaññū vā assaṃ vipacitaññū vā neyyo
vā, nūna 2- me cittaṃ vimucceyya. Addhā panasmi padaparamo, yena na me cittaṃ
vimuccatīti sanniṭṭhānaṃ katvā saṃvijjanti kho panātiādīni cintesi. Tattha bhogāti
upayogatthe paccattaṃ.
     Pātaruhosīti therassa cittavāraṃ 3- ñatvā "ayaṃ soṇo ajja sītavane
padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahoṭṭhaṃ 4-
gaṇhitvā vīṇopamaṃ kammaṭṭhānaṃ kathessāmī"ti sammukhe 5- pākaṭo ahosi. Paññatte
āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato
nisīdanatthaṃ yathālābhena āsanaṃ paññāpetvāva padhānaṃ karonti, aññaṃ alabhamānā
purāṇapaṇṇānipi santharitvā upari saṅghāṭiṃ paññāpenti. Theropi āsanaṃ
paññāpetvāva padhānaṃ akāsi. Taṃ sandhāya vuttaṃ "paññatte āsane"ti.
@Footnote: 1 cha.Ma. koṭiyaṃ  2 Ma. tena
@3 cha.Ma. cittācāraṃ  4 cha.Ma. sahotthaṃ  5 cha.Ma. pamukhe
     Taṃ kiṃ maññasīti satthā "imassa bhikkhuno avasesakammaṭṭhānehi attho
natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamānaṃ khippameva
sallakkhessatī"ti vīṇopamaṃ kathetuṃ "taṃ kiṃ maññasī"tiādimāha. Vīṇāya tantissare
kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa
"amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana sayane
nisinneneva sakkā uggaṇhitun"ti gandhabbasippameva uggaṇhāpesuṃ. Tassa:-
            "satta sarā tayo gāmā         mucchanā ekavīsati
             ṭhānā ekūnapaññāsa           iccete saramaṇḍalan"ti-
ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā.
Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā.
Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.
     Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati.
Atilīnanti atisithilaṃ.  kosajjāyāti kusītabhāvatthāya. Viriyasamataṃ adhiṭṭhāhīti 1-
viriyasampayuttaṃ samathaṃ adhiṭṭhaha, viriyaṃ samathena yojehīti attho. Indriyānañca samataṃ
paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya,
paññañca saddhāya, viriyaṃ samādhinā, samādhiñca viriyena yojayatā 2- indriyānaṃ
samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadāpi 3- balavatīyeva
vaṭṭati, tañca pana tesaṃ yojanāvidhānaṃ visuddhimagge 4- pakāsitameva. Tattha ca
nimittaṃ gaṇhāhīti tasmiṃ ca samabhāve sati yena ādāse mukhabimbeneva nimittena
uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca
gaṇhāhi nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.
@Footnote: 1 cha.Ma. vīriyasamathaṃ adhiṭṭhahāti  2 Sī.,Ma. yojitā
@3 cha.Ma. sadā  4 visuddhi. 1/164 paṭhavīkasiṇaniddesa
     Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi.
Chaṭṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā
ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavaseneva vuttaṃ. Arahattañhi
sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjhā-
bhāvato abyāpajjhaṃ, taṇhakkhayante uppannattā taṇhakkhayo, upādānakkhayante
uppannattā upādānakkhayo, sammohābhāvato asammohoti vuccati.
     Kevalaṃ saddhāmattakanti paṭivedhavirahitaṃ kevalaṃ paṭivedhapaññāya asammissakaṃ
saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena
rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito
hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva ca hotīti attho. Sesapadesupi
eseva nayo.
     Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca.
Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti pavivekādhimutto ahanti
evaṃ arahattaṃ byākarotīti attho.
     Sīlabbataparāmāsanti sīlañca vattañca parāmasitvā gahitaggahaṇamattaṃ.
Sārato paccāgacchantoti sārabhāvena jānanto. 1- Abyāpajjhādhimuttoti abyāpajjhaṃ
arahattaṃ byākaroti imināva nayena sabbaṭṭhānesu attho daṭṭhabbo. Apicettha
"nekkhammādhimuttoti imasmiññeva arahattaṃ kathitaṃ, sesesu pañcasu nibbānan"ti
eke vadanti. Apare "asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu
arahattan"ti vadanti. Ayaṃ panettha sāro:- sabbesveva tesu arahattaṃpi nibbānaṃpi
kathitamevāti.
     Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa
@Footnote: 1 Ma. gacchanto
Khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ
gaṇhanti nāma. Amissīkatanti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ
karonti, 1- tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti
acalappattaṃ. Vayañcassānupassatīti tassa cesa 2-  cittassa uppādampi vayampi
passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva saṅkampeyyāti ekabhāgena cāletuṃ
na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya.
Na sampavedheyyāti vedhetvā pavedhetvā cāletuṃ 3- na sakkuṇeyya.
     Nekkhammamadhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa.
Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ.
Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti
āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā
hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati,
nibbānārammaṇe adhimuccati. Athavā iminā khīṇāsavassa paṭipadā kathitā. Tassa
hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena
sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammāvimuttassa .pe. Na
vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthamevāti.



             The Pali Atthakatha in Roman Book 16 page 135-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3038              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3038              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8830              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8810              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]