ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       7. Catumahārājasuttavaṇṇanā
     [37] Sattame amaccā pārisajjāti paricārikadevatā. Imaṃ lokaṃ anuvicarantīti
aṭṭhamīdivase kira sakko devarājā cattāro mahārājāno 1- āṇāpesi 2- "tātā
ajja aṭṭhamīdivase manussalokaṃ 3- anuvicaritvā puññāni karontānaṃ nāmagottaṃ
uggaṇhitvā āgacchathā"ti. Te gantvā attano paricārake pesenti "gacchatha
tātā manussalokaṃ anuvicaritvā puññakārakānaṃ nāmagottāni suvaṇṇapaṭṭe likhitvā
ānethā"ti. Te tathā karonti. Tena vuttaṃ "imaṃ lokaṃ anuvicarantī"ti. Kacci
bahūtiādi tesaṃ upaparikkhākāradassanatthaṃ vuttaṃ. Evaṃ upaparikkhantā hi te
anuvicaranti. Tattha uposathaṃ upavasantīti māsassa aṭṭha vāre uposathaṅgāni
adhiṭṭhahanti. Paṭijāgarontīti paṭijāgarauposathakammaṃ nāma karonti. Taṃ karontā
ekasmiṃ aḍḍhamāse catunnaṃ uposathadivasānaṃ paccuggamanānuggamanavasena karonti.
Pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti, anugacchantā
chaṭṭhiyaṃ. Aṭṭhamīuposathaṃ paccuggacchantā sattamiyaṃ, anugacchantā navamiyaṃ,
cātuddasīuposathaṃ 4- paccuggacchantā terasiya, paṇṇarasīuposathaṃ anugacchantā
cātuddasiyaṃ pāṭipade uposathikā honti. Puññāni
@Footnote: 1 Sī. mahārāje  2 cha.Ma. āṇāpeti  3 Ma. manussaloke  4 cha.Ma. cātuddasiṃ
Karontīti saraṇagamananiccasīlapupphapūjādhammassavanadīpasahassaāropanavihārakaraṇādīni
nānappakārāni puññāni karonti. Te evaṃ anuvicaritvā puññakammakārakānaṃ nāma
gottāni suvaṇṇamaye paṭṭe likhitvā āharitvā catunnaṃ mahārājānaṃ denti.
Puttā imaṃ lokaṃ anuvicarantīti catūhi mahārājehi purimanayeneva pahitattā
anuvicaranti. Tadahūti taṃ divasaṃ. Uposatheti uposathadivase.
     Sace bhikkhave appakā hontīti catunnaṃ mahārājānaṃ amaccā pārisajjā
tā tā gāmanigamarājadhāniyo upasaṅkamanti, tā tā pana nissāya 1- adhivatthā
devatā "mahārājānaṃ amaccā āgatā"ti paṇṇākāraṃ gahetvā tesaṃ santikaṃ
gacchanti. Te paṇṇākāraṃ gahetvā "kacci nu kho mārisā bahū manussā matteyyā"ti
vuttanayena manussānaṃ puññapaṭipattiṃ pucchitvā "āma mārisā imasmiṃ gāme asuko
ca asuko ca puññāni karontī"ti vutte tesaṃ nāmagottaṃ likhitvā aññattha
gacchanti. Atha cātuddasiyaṃ catunnaṃ mahārājānaṃ puttāpi tameva suvaṇṇapaṭṭaṃ gahetvā
teneva nayena anuvicarantā nāmagottāni likhanti. Tadahuposathe paṇṇarase cattāropi
mahārājāno teneva nayena tasmiṃyeva suvaṇṇapaṭṭe nāmagottāni likhanti. Te
suvaṇṇapaṭṭaparimāṇena "imasmiṃ kāle manussā appakā, imasmiṃ kāle bahukā"ti
jānanti. Taṃ sandhāya "sace bhikkhave appakā honti manussā"tiādi vuttaṃ. Devānaṃ
tāvatiṃsānanti paṭhamaṃ abhinibbatte tettiṃsa devaputte upādāya evaṃladdhanāmānaṃ.
Tesaṃ pana uppattikathā dīghanikāye sakkapañhasuttavaṇṇanāyaṃ 2- vitthāritā. Tenāti
tena ārocanena, tena vā puññakārakānaṃ appakabhāvena. Dibbā vata bho kāyā
parihāyissantīti navanavānaṃ devaputtānaṃ apātubhāvena devakāyā parihāyissanti,
ramaṇīyaṃ dasayojanasahassaṃ devanagaraṃ suññaṃ bhavissati. Paripūrissanti asurakāyāti
cattāro apāyā paripūrissanti. Iminā 3- "mayaṃ paripuṇṇadevanagare devasaṅghamajjhe
@Footnote: 1 cha.Ma.,i. tato taṃ upanissāya    2 Sī.,i. mahāgovindasuttavaṇṇanāya,
@su.vi. 2/355 maghamāṇavavatthuvaṇṇanā  3 Sī.,i. iti
Nakkhattaṃ kīḷituṃ na labhissāmā"ti anattamanā honti. Sukkapakkhepi imināva upāyena
attho veditabbo.
     Bhūtapubbaṃ bhikkhave sakko devānamindoti attano sakkadevarājakālaṃ sandhāya
katheti. Ekassa vā sakkassa ajjhāsayaṃ gahetvā kathetīti vuttaṃ. Anunayamānoti 1-
anubodhayamāno. Tāyaṃ velāyanti tasmiṃ kāle.
     Pāṭihāriyapakkhañcāti ettha pāṭihāriyapakkho nāma antovasse temāsaṃ
nibaddhuposatho, tampi 2- asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ
nibaddhuposatho, tampi  asakkontassa paṭhamapavāraṇāto paṭṭhāya eko aḍḍhamāso
pāṭihāriyapakkhoyeva nāma. Aṭṭhaṅgasusamāgatanti aṭṭhahi guṇaṅgehi samannāgataṃ. Yopissa
mādiso naroti yopi satto mādiso bhaveyya. Sakkopi kira vuttappakārassa
uposathakammassa guṇaṃ jānitvā devalokasampattiyo pahāya māsassa aṭṭha
divase 3- uposathaṃ upasavati. Tasmā evamāha. Aparo nayo:-  yopissa mādiso
naroti yopi satto mādiso assa, mahāsampattiṃ sampāpuṇituṃ 4- iccheyyāti attho.
Sakkā hi evarūpena uposathakammena sakkasampattiṃ pāpuṇitunti ayamettha adhippāyo.
     Vusitavāti vuṭṭhavāso.  katakaraṇīyoti catūhi maggehi kattabbaṃ kiccaṃ katvā
ṭhito. Ohitabhāroti khandhabhārakilesabhāraabhisaṅkhārabhāre otāretvā ṭhito.
Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ anuppatto. Parikkhīṇabhavasaṃyojanoti
yena saṃyojanena baddho bhavesu ākaḍḍhiyati,  tassa khīṇattā parikkhīṇabhavasaṃyojano.
Sammadaññā vimuttoti hetunā nayena kāraṇena jānitvā vimutto. Kallaṃ vacanāyāti
yuttaṃ vattuṃ.
@Footnote: 1 Sī.,i. anasaññāyamānoti      2 cha.Ma. taṃ, i.taṃ na
@3 cha.Ma.,i. vāre            4 cha.Ma.,i. mayā pattaṃ sampattiṃ pāpuṇituṃ
     Yopissa mādiso naroti yopi mādiso khīṇāsavo assa. Sopi evarūpaṃ
uposathaṃ upavaseyyāti uposathassa kammassa guṇaṃ  jānanto evaṃ vaseyya. Aparo
nayo:- yopissa mādiso naroti yopi satto mādiso assa, mahāsampattiṃ
pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena khīṇāsavasampattiṃ
pāpuṇitunti ayamettha adhippāyo. Aṭṭhamaṃ uttānameva.



             The Pali Atthakatha in Roman Book 15 page 137-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3107              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3107              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=476              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3717              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3742              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]