ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        9. Sukhumālasuttavaṇṇanā
        [39] Navame sukhumāloti niddukkho. Paramasukhumāloti paramaniddukkho.
Accantasukhumāloti satataniddukkho. Idaṃ bhagavā kapilapure nibbattakālato  paṭṭhāya
niddukkhabhāvaṃ gahetvā āha, cariyakāle pana tena anubhūtadukkhassa anto natthīti.
Ekatthāti ekissā pokkharaṇiyā. Uppalaṃ vappatīti nīluppalaṃ ropiyati 1-. Sā
nīluppalavanasañchannā hoti. Padumanti paṇḍarapadumaṃ. Puṇḍarikanti rattapadumaṃ 2-.
Evaṃ itarāpi dve padumapuṇḍarikavanehi sañchannā honti. Bodhisattassa kira
sattaṭṭhavassikakāle rājā amacce pucchi "taruṇadārakā kataraṃ kīḷikaṃ sampiyāyantī"ti.
Udakakīḷikaṃ devāti. Tato rājā kuddālakammakārake sannipātetvā pokkharaṇiṭṭhānāni
gaṇhāpesi. Atha sakko devarājā āvajjento taṃ pavuttiṃ ñatvā "na yutto mahāsattassa
mānusakaparibhogo, dibbaparibhogo yutto"ti vissakammaṃ āmantetvā "gaccha tāta,
mahāsattassa kīḷābhūmiyaṃ pokkharaṇiyo māpehī"ti āha. Kīdisā hontu devāti
āha. Apagatakalalakaddamā hontu vippakiṇṇamaṇimuttāpavāḷakā sattaratanamayapākāra-
parikkhittā pavāḷamayauṇhīsehi maṇimayasopāṇabāhukehi suvaṇṇarajatamayamaṇimayaphalakehi
sopāṇehi samannāgatā. Suvaṇṇarajatamaṇipavāḷamayā cettha nāvāyo hontu,
suvaṇṇanāvāya rajatapallaṅko hotu, rajatanāvāya suvaṇṇapallaṅko, maṇināvāya
@Footnote: 1 cha.Ma.,i. uppalaṃ ropeti, Sī. uppalaṃ pupphatīti nīluppalaṃ byāpiyati
@2 padumanti rattapadumaṃ. puṇḍarikanti paṇḍarapadumanti pāṭhena bhavitabbaṃyeva
Pavāḷapallaṅko, pavāḷanāvāya  maṇipallaṅko, suvaṇṇarajatamaṇipavāḷamayāva
udakasecananāḷikā hontu, pañcavaṇṇehi ca padumehi  sañchannā hontūti. "sādhu
devā"ti vissakammadevaputto sakkassa paṭissuṇitvā rattibhāge otaritvā raññā 1-
gāhāpitapokkharaṇiṭṭhānesuyeva teneva niyāmena pokkharaṇiyo māpesi.
     Nanu cetā apagatakalalakaddamā, kathamettha padumāni pupphiṃsūti? so kira tāsu
Pokkharaṇīsu tattha tattha suvaṇṇarajatamaṇipavāḷamayā khuddakanāvāyo māpetvā
"etā kalalakaddamapūritā ca hontu, pañcavaṇṇāni cettha padumāni pupphantū"ti
adhiṭṭhāsi. Evaṃ pañcavaṇṇāni padumāni pupphiṃsu, reṇuvaṭṭiyo uggantvā
udakapiṭṭhaṃ ajjhottharitvā vicaranti. Pañcavidhā bhamaragaṇā upakūjantā vicaranti.
Evaṃ tā māpetvā vissakammo devapurameva gato. Tato vibhātāya rattiyā mahājano
disvā "mahāpurisassa māpitā bhavissantī"ti gantvā rañño ārocesi. Rājā
mahājanaparivāro gantvā pokkharaṇiyo disvā "mama puttassa puññiddhiyā devatāhi
māpitā bhavissantī"ti attamano ahosi. Tato paṭṭhāya mahāpuriso udakakīḷikaṃ agamāsi.
     Yāvadeva mamatthāyāti ettha yāvadevāti payojanāvidhiniyāmavacanaṃ, yāva mameva
atthāya, natthettha aññaṃ kāraṇanti attho. Na kho panassāhanti na kho panassa
ahaṃ. Kāsikaṃ candananti susaṇhaṃ candanaṃ. 2- Kāsikaṃ su me taṃ bhikkhave veṭhananti
bhikkhave veṭhanampi me kāsikaṃ hoti. Ettha hi suiti ca tanti ca nipātamattaṃ, meti
sāmivacanaṃ. Veṭhanaṃ me saṇhameva hotīti dasseti. Kāsikā kañcukāti pārupanakañcukopi
saṇhakañcukova. 3- Setacchattaṃ dhāriyatīti mānusakasetacchattampi dibbasetacchattampi
uparidhāritameva 4- hoti. Mā naṃ sītaṃ vāti mā etaṃ bodhisattaṃ sītaṃ
vā uṇhādīsu vā aññataraṃ phusatūti attho.
@Footnote: 1 cha.Ma.,i. rañño                     2 cha.Ma. asaṇhaṃ candanaṃ
@3 ka. pārupanakañcuko ca sīsakañcuko ca        4 Sī.,i. upadhāritameva
     Tayo  pāsādā ahesunti bodhisatte kira soḷasavassuddesike jāte suddhodana-
rājā "puttassa vasanakapāsāde kāressāmī"ti vaḍḍhakino sannipātāpetvā
bhaddakena nakkhattamuhuttena navabhūmikataparikammaṃ 1- kāretvā tayo pāsāde kārāpesi.
Te sandhāyetaṃ vuttaṃ. Hemantikotiādīsu yattha sukhaṃ hemante vasituṃ, ayaṃ hemanti
koti. Itaresupi eseva nayo. Ayaṃ panettha vacanattho:- hemante vāso hemanto, 2-
hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo.
     Tattha hemantiko pāsādo navabhūmiko ahosi, bhūmiyo panassa uṇhautugāhāpanatthāya
nīcanīcā 3- ahesuṃ. Tattha dvāravātapānāni suphusitakavāṭāni ahesuṃ nibbivarāni.
Cittakammampi karontā tattha tattha pajjalite aggikkhandheyeva akaṃsu. Bhummattharaṇaṃ
panettha kambalamayaṃ. Tathā sāṇivitānanivāsanapārupanaveṭhanāni.  vātapānāni
uṇhaggāhāpanatthaṃ divā vivaṭāni rattiṃ pihitāni honti.
     Gimhiko pañcabhūmiko ahosi. Sītautuggāhāpanatthaṃ panettha bhūmiyo uccā
asambādhā ahesuṃ. Dvāravātapānāni nātisuphusitāni savivarāni sajālāni ahesuṃ.
Cittakamme uppalāni padumāni puṇḍarikāniyeva akaṃsu. 4- Bhummattharaṇaṃ panettha
dukkūlamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānasamīpesu cettha nava cāṭiyo
ṭhapetvā udakassa pūretvā nīluppalādīhi 5- sañchādenti. Tesu tesu padesesu
udakayantāni karonti,  yehi deve vassante viya udakadhārā nikkhamanti. Antopāsāde
tattha tattha kalalapūrā doṇiyo ṭhapetvā pañcavaṇṇāni padumāni ropayiṃsu. Pāsāda-
matthake sukkhamahiṃsacammaṃ bandhitvā yantehi 6- parivaṭṭetvā yāva chadanapiṭṭhiyā pāsāṇe
āropetvā yehi deve vassante viya udakadhārā nikkhamanti. Saddo meghagajjitaṃ
viya hoti. 7- Dvāravātapānāni panettha divā pihitāni honti rattiṃ vivaṭāni.
@Footnote: 1 Sī. bhūmikammaṃ               2 cha.Ma. hemantaṃ          3 cha.Ma. nīcā
@4 Sī.,i. cittakamme uppalinipaduminipuṇḍarīkiniyo ca      5 ka. nīluppalādīni
@6 cha.Ma.,i. yantaṃ    7 cha.Ma.,i. āropetvā tasmiṃ visajjenti. tesaṃ camme
@pavaṭṭantānaṃ saddo meghagajjitaṃ hoti
     Vassiko sattabhūmiko ahosi. Bhūmiyo panettha dvinnampi utūnaṃ gāhāpanatthāya
nātiuccā nātinīcā ca akaṃsu. Ekaccāni dvāravātapānāni suphusitāni, 1- ekaccāni
savivarāni. 2- Tattha cittakammampi kesuci ṭhānesu pajjalitaaggikkhandhavasena, kesupi
jātassaravasena kataṃ. Bhummattharaṇādīni panettha kambaladukūlavasena ubhayamissakāni.
3- Ekaccāni dvāravātapānāni rattiṃ vivaṭāni divā pihitāni, ekaccāni divā
vivaṭāni rattiṃ pihitāni. 3- Tayopi pāsādā ubbedhena samappamāṇā. Bhūmikāsu pana
nānattaṃ ahosi.
     Evaṃ niṭṭhitesu pāsādesu rājā cintesi "putto me vayappatto, chattamassa
ussāpetvā rajjasiriṃ passissāmī"ti. So sākiyānaṃ paṇṇāni pahiṇi "putto
me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano attano gehesu dārikā
imaṃ gehaṃ pesentū"ti. Te sāsanaṃ sutvā "kumāro kevalaṃ dassanakkhamo rūpasampanno,
na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā"ti
āhaṃsu. Rājā taṃ pavuttiṃ sutvā puttassa santikaṃ gantvā ārocesi. Bodhisatto
"kiṃ sippaṃ dassetuṃ vaṭṭati tātā"ti āha.  sahassathāmadhanuṃ āropetuṃ vaṭṭati
tātāti. Tenahi āharāpethāti. Rājā āharāpetvā adāsi. Dhanuṃ purisasahassaṃ
āropeti, purisasahassaṃ oropeti. Mahāpuriso dhanuṃ āharāpetvā pallaṅke nisinnova
jiyaṃ pādaṅguṭṭhake veṭhetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena
hatthena daṇḍaṃ 4- gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ poṭhesi. Sakalanagaraṃ
uppatanākārappattaṃ ahosi. "kiṃ saddo eso"ti ca vutte "devo gajjatī"ti
āhaṃsu. Athaññe "tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa
sahassathāmadhanuṃ āropetvā jiyaṃ poṭhentassa jiyappahārasaddo eso"ti āhaṃsu.
Sākiyā tāvattakeneva āraddhacittā ahesuṃ.
@Footnote: 1 Sī. suphussitāni       2 Ma. suvivarāni      3-3 cha.Ma.,i. ekacce
@dvāravātapānā rattiṃ vivaṭā divā pihitā, ekacce divā vivaṭā rattiṃ pihitā
@4 cha.Ma.,i. daṇḍe
     Mahāpuriso "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Aṭṭhaṅgulamattaṃ bahalaṃ ayopaṭṭaṃ
kaṇḍena vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha.
Caturaṅgulabahalaṃ asanaphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā "aññaṃ kiṃ
kātuṃ vaṭṭatī"ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ
vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Yante baddhaṃ phalakasataṃ vinivijjhituṃ
vaṭṭatīti. Tampi vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Saṭṭhipatalaṃ
sukkhamahisacammaṃ vinivijjhituṃ vaṭṭatīti. Tampi vinivijjhitvā "aññaṃ kiṃ kātuṃ
vaṭṭatī"ti āha. Tato vālikāsakaṭādīni ācikkhiṃsu. Mahāsatto vālikāsakaṭampi
palālasakaṭampi vinivijjhitvā udake ekūsabhappamāṇaṃ kaṇḍaṃ pesesi, thale aṭṭha-
usabhappamāṇe 1-. Atha naṃ "idāni vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī"ti āhaṃsu.
Tenahi bandhāpethāti. Saddantare bajjhatu tātāti purato gacchantu, gāvutantare
bandhantūti. Purato gacchantu, aḍḍhayojane bandhantūti, purato gacchantu, 2- yojane
bandhantūti bandhāpetha tātāti. Yojanamatthake vātiṅgaṇasaññāya vālaṃ bandhāpetvā
rattandhakāre meghapatalasañchannāsu disāsu kaṇḍaṃ khipi, kaṇḍo 3- gantvā yojanamatthake
vālaṃ phāletvā paṭhaviṃ pāvisi. Na kevalañca ettakameva, taṃ divasaṃ pana mahāsatto
loke vattamāne sippaṃ sabbameva sandassesi. Sakyarājāno attano attano
dhītaro alaṅkaritvā pesayiṃsu, cattāḷīsasahassā nāṭakitthiyo ahesuṃ. Mahāpuriso
tīsu pāsādesu devo maññe paricārento mahāsampattiṃ anubhavati.
     Nippurisehīti purisavirahitehi. Na kevalañcettha turiyāneva nippurisāni,
sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarā
itthiyova. Rājā kira "tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā
parisaṅkā uppajjati, sā me puttassa mā ahosī"ti sabbakiccesu itthiyova ṭhapesi.
Paricārayamānoti modamāno. Na heṭṭhāpāsādaṃ orohāmīti pāsādato heṭṭhā
na otarāmi. Iti maṃ cattāro māse añño sikhābaddho puriso nāma passituṃ
@Footnote: 1 cha.Ma.,i.....pamāṇaṃ     2 Sī.,Ma. gacchanto    3 cha.Ma.,i. taṃ
Nālattha. Yathāti yena niyāmena. Dāsakammakaraporisassāti dāsānañceva
avasiṭṭhabhattavetanābhatānaṃ 1- kammakarānañca nissāya jīvamānapurisānañca. Kaṇājakanti
sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ.
     Evarūpāya iddhiyāti evaṃ jātikāya puññiddhiyā samannāgatassa. Evarūpena
ca sukhumālenāti evaṃjātikena ca niddukkhabhāvena. Sokhumālenātipi pāṭho. Evaṃ
tathāgato ettakena ṭhānena attano sirisampattiṃ kathesi. Kathento ca na
ubbillāvitabhāvatthaṃ kathesi, "evarūpāyapi pana sampattiyaṃ ṭhito pamādaṃ akatvā
appamattova ahosin"ti appamādalakkhaṇasseva dīpanatthaṃ kathesi. Teneva assutavā
kho puthujjanotiādimāha. Tattha paranti parapuggalaṃ. Jiṇṇanti jarājiṇṇaṃ. Aṭṭiyatīti
aṭṭo pīḷito hoti. Harāyatīti hiriṃ karoti lajjati. Jigucchatīti asuciṃ viya
disvā jigucchaṃ uppādeti. Attānaṃyeva atisitvāti 2- jarādhammampi samānaṃ attāna
atikkamitvā aṭṭiyati harāyatīti attho. Jarādhammoti jarāsabhāvo. Jaraṃ anatītoti
jaraṃ anatikkanto, anto jarāya vattāmi. Iti paṭisañcikkhatoti evaṃ paccavekkhan-
tassa. Yobbanamadoti yobbanaṃ nissāya uppajjanako mānamado. Sabbaso pahīyīti
sabbākārena pahīno. Maggena pahīnasadiso 3- katvā dassito. Na panesa maggena pahīno,
paṭisaṅkhānena pahīnova kathitoti veditabbo. Bodhisattassa hi devatā jarāpattaṃ
dassesuṃ. Tato paṭṭhāya yāva arahattā antarā mahāsattassa yobbanamado nāma na
uppajji. 4- Sesapadadvayepi eseva nayo. Ettha pana ārogyamadoti ahaṃ nirogoti
ārogyaṃ nissāya uppajjanako mānamado. Jīvitamadoti ahaṃ ciraṃ jīviti jīvitaṃ 5-
nissāya uppajjanako mānamado. Sikkhaṃ paccakkhāyāti sikkhaṃ paṭikkhipitvā.
Hīnāyāvattatīti hīnāya lāmakāya gihibhāvāya āvattati.
     Yathādhammāti byādhiādīhi yathāsabhāvā. Tathāsantāti yathā santā evaṃ 6-
aviparītabyādhiādisabhāvāva hutvāti attho. Jigucchantīti parapuggalaṃ
jigucchanti. Mama
@Footnote: 1 cha.Ma.,i. devasikabhattavetanābhatānaṃ  2 Sī. atiyitvāti  3 Sī.,i. pahīnasadise
@4 cha.Ma. uppajjati   5 cha.Ma. taṃ   6 cha.Ma. eva
Evaṃvihārinoti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ na paṭirūpaṃ
bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharantoti so ahaṃ evaṃ paraṃ jigucchamāno
viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhinti
sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe tayopi
made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematanti nibbāne khemabhāvaṃ disvā.
Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassa me
ahu ussāhoti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho
ahu, vāyāmo ahosīti attho. Nāhaṃ bhabbo etarahi, kāmāni paṭisevitunti ahaṃ
idāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmīti pabbajjāto 1- ceva
sabbaññutañāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyanoti
maggabrahmacariyaparāyano jātosmīti  attho. Iti imāhi gāthāhi mahābodhipallaṅke
attano āgamanīyaṃ viriyaṃ kathesi.



             The Pali Atthakatha in Roman Book 15 page 140-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3174              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3174              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3773              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3810              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]