ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        7. Khajjanīyasuttavaṇṇanā
    [79] Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ
sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe
sandhāyetaṃ vuttaṃ. Tenevāha "sabbete pañcupādānakkhandhe anussaranti, etesaṃ
vā aññataran"ti abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi
khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva. Rūpaññeva anussaratīti evaṃ hi
anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana
niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ
niṭṭhitaṃ.
    Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca bhikkhave rūpaṃ vadethātiādimāha.
Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā 1-
kāḷaṃ vā balibaddaṃ disvāpi na ettakeneva "ayaṃ mayhaṃ goṇo"ti
sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? aññesampi tādisānaṃ atthitāya. Sarīrapadese
panassa sattisūlādilakkhaṇaṃ disvā "ayaṃ mayhaṃ santako"ti sanniṭṭhānaṃ hoti,
evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathiyati, tāva sā akathitāva
hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā,
goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu
@Footnote: 1 Ma., ka. setaṃ vā rattaṃ vā
Sallakkhito hoti, tasmiṃ pana sallakkhite so sallakkhito nāma hoti,
evameva suññatālakkhaṇe akathite suññatā akathitāva hoti, tasmiṃ pana
kathite sā kathitā nāma hotīti suññatālakkhaṇaṃ dassetuṃ kiñca bhikkhave rūpaṃ
vadethātiādimāha.
    Tattha kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadetha, kena kāraṇena
taṃ rūpaṃ nāmāti attho. Ruppatīti khoti ettha itīti kāraṇuddeso, yasmā
ruppati, tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭiyati pīḷiyati,
bhijjatīti attho. Sītenapi ruppatītiādīsu sītena tāva ruppanaṃ lokantarikaniraye
pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko okantarikanirayo
nāma hoti aṭṭhayojanasahassappamāṇo. Yassa neva heṭṭhā paṭhavī atthi,
na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ
tigāvuto attabhāvo hoti, te vagguliyo viya pabbatapāde dīghaputhulehi
nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa
hatthapāsaṃ gatā honti, atha "bhakkho no laddho"ti maññamānā tattha byāvaṭā
viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya
chijjitvā udake patanti, patitamattāva accantakhāre udake tattatele
patitapiṭṭhapiṇḍi 5- viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye
pākaṭaṃ. Mahiṃsaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi
sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti.
    Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti. Jighacchāya ruppanaṃ
pittivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pipāsāya ruppanaṃ kālakañcikādīsu
pākaṭaṃ.
    Eko kira kālakañcikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ
mahāgaṅgaṃ otari, tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati
tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito
cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā
tiṃsamattā piṇḍacārikā bhikkhū disvā "ko nāma tvaṃ sappurisā"ti pucchiṃsu.
Petohamasmi bhanteti. Kiṃ pariyesasīti. Pānīyaṃ bhanteti. Ayaṃ gaṅgā paripuṇṇā,
kiṃ tvaṃ na passasīti. Na upakappati bhanteti. Tenahi gaṅgāpiṭṭhe nipajja, mukhe
te pānīyaṃ āsiñcissāmāti. So vālikāpuline uttāno nipajji. Bhikkhū
tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu. Tesaṃ
tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato "bhikkhācārakālo amhākaṃ
sappurisa, kacci te assādamattā laddhā"ti āhaṃsu. Peto "sace me bhante
tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalagataṃ,
petattabhāvato mokkho mā hotū"ti āha. Evaṃ pipāsāya ruppanaṃ pittivisaye
pākaṭaṃ.
    Ghaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti
piṅgalamakkhikā. Makasāti makasāva. Vātāpi kucchivātapiṭṭhivātādivasena veditabbā.
Sarīrasmiṃ hi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti,
khujjaṃ karoti, piṭhasappiṃ karoti.
    Ātapoti sūriyātaPo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira
itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya
tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena
pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā
@Footnote: 1 Sī. vālikāpiṭṭhe
Akkami. Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā
kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.
    Sarīsapāti yekeci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ
āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ. Iti bhagavatā yāni imāni sāmaññapaccattavasena
dhammānaṃ dve lakkhaṇāni, tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ.
Rūpakkhandhasseva hi etaṃ, na vedanādīnaṃ, tasmā paccattalakkhaṇanti vuccati.
Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti, tasmā taṃ sāmaññalakkhaṇanti
vuccati.
    Kiñca bhikkhave vedanaṃ vadethātiādīsu purimasadisaṃ vuttanayeneva veditabbaṃ.
Yaṃ pana purimena asadisaṃ, tassāyaṃ vibhāvanā:- sukhampi vediyatīti sukhaṃ ārammaṇaṃ
vedeti anubhavati. Parato padadvayepi eseva nayo. Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ
dukkhaṃ adukkhamasukhaṃ nāma jātanti? sukhādīnaṃ paccayato. Svāyamattho "yasmā ca
kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"ti imasmiṃ mahālisuttena 1-
āgatoyeva. Vedayatīti ettha ca sukhaṃ vedanāva vedayati, na añño satto vā
puggalo vā. Vedanā hi vedayitalakkhaṇā, tasmā vatthārammaṇaṃ paṭicca vedanāva
vedayatīti. Evamidha bhagavā vedanāyapi paccattalakkhaṇameva bhājetvā dassesi.
    Nīlampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā
uppanaṃ vā pāpento sañjānāti, ayaṃ hi saññā nāma parikammasaññāpi
upacārasaññāpi appanāsaññāpi vaṭṭati, nīlaṃ nīlanti uppajjanasaññāpi vaṭṭati
yeva. Pītakādīsupi eseva nayo. Idhāpi bhagavā sañjānanalakkhaṇāya saññāya
paccattalakkhaṇameva bhājetvā dassesi.
@Footnote: 1 saṃ. kha. 17/60/57
    Rūpaṃ rūpattāya 1- saṅkhataṃ abhisaṅkharontīti yathā yāgumeva yāguttāya, 2- pūvameva
pūvattāya pacati nāma, evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ
rūpameva rūpattā yathā abhisaṅkhataṃ rūpaṃ nāma hoti, tathattāya 3- rūpabhāvāya
abhisaṅkharoti āyūhati sampiṇḍeti, nipphādetīti attho. Vedanāsupi eseva nayo.
Ayaṃ panettha saṅkhepo:- attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanānayo
dhamme abhisaṅkharoti nibbattetīti idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa
paccattalakkhaṇameva bhājetvā dassesi.
    Ambilampi vijānātīti ambaambāṭakamātuluṅgādiambilaṃ "ambilan"ti
vijānāti. Esa nayo sabbapadesu. Apicettha tittakanti nimbapaṭolādinānappakāraṃ.
Kaṭukanti pipphalimaricādinānappakāraṃ. Madhuranti sappiphāṇitādinānappakāraṃ.
Khārikanti vātiṅgaṇatālaketakīkaḷīranāḷikeracaturassavallivettaṅkurādinānappakāraṃ.
Akhārikanti yaṃ vā taṃ vā thalajātaṃ kārakapaṇṇādimissakapaṇṇaṃ. Loṇakanti
loṇayāguloṇamacchaloṇabhattādinānappakāraṃ. Aloṇikanti aloṇayāgualoṇamacchaaloṇabhattādi-
nānappakāraṃ. Tasmā viññāṇanti vuccatīti yasmā imaṃ ambilādibhedaṃ
aññamaññavisiṭṭhena ambilādibhāvena jānāti, tasmā viññāṇanti vuccatīti.
Evamidhāpi bhagavā vijānanalakkhaṇassa viññāṇassa paccattalakkhaṇameva bhājetvā dassesi.
    Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā
hoti, tasmā sā cakkhudvāre vibhattā. Yasmā vināpi ākārasaṇṭhānā ārammaṇassa
paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti, tasmā taṃ jivhādvāre vibhattaṃ.
Imesaṃ pana saññāviññāṇāpaññānaṃ 5- asammohato sabhāvasallakkhaṇatthaṃ sañjānāti,
vijānāti, pajānātīti ettha visesā veditabbā. Tattha upasaggamattameva
@Footnote: 1 Sī. rūpatthāya    2 Sī. yāgutthāya   3 Sī. tathā tadatthāya, ka. tathā tāya
@4 Sī. vitiṅgaṇanīlikamaddanāḷikera...., cha. vātiṅgaṇanāḷikera....
@5 Ma. saññāviññāṇānaṃ
Viseso, jānātīti padaṃ pana aviseso. Tassapi 1- jānanaṭṭhena viseso veditabbo.
Saññā hi nīlādivasena ārammaṇasañjānanavattameva, aniccaṃ dukkhamanattāti
lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva
jānāti, aniccādivasena lakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ
pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi vijānāti, aniccādivasena
lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.
    Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako
gāmikapuriso mahāheraññikoti tīsu janesupi oloketvā ṭhitesu ajātabuddhidārako
kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti, "idaṃ manussānaṃ
upabhogaparibhogaṃ ratanasammatan"ti na jānāti. Gāmikapuriso cittādibhāvañca
jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca, "ayaṃ kūṭo, ayaṃ cheko,
ayaṃ karaṭo, ayaṃ saṇho"ti na jānāti. Mahāheraññiko cittādibhāvampi
ratanasammatabhāvampi kūṭādibhāvampi jānāti. Jānanto ca pana rūpaṃ disvāpi
saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi
"asukagāme kato"tipi jānāti, "asukanigame asukanagare asukapabbatacchāyāya
asukanadiyā tīre kato"tipi, "asukācariyena kato"tipi jānāti. Evameva saññā
ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti.
Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti,
aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ
viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi
pāpeti, ussakkitvā maggapātubhāvampi pāpeti.
    So pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno:-
@Footnote: 1 Sī. tassa
              "dukkaraṃ mahārāja bhagavatā katanti. Kiṃ bhante nāgasena
         bhagavatā dukkaraṃ katanti. Dukkaraṃ mahārāja bhagavatā kataṃ, imesaṃ
         arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānaṃ vavatthānaṃ
         akkhātaṃ `ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā ayaṃ cetanā, idaṃ
         cittan'ti".
    Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti
imāni pañca telāni ekacāṭiyaṃ 1- pakkhipitvā divasaṃ yamakamanthehi manthetvā
tato "idaṃ tilatelaṃ, idaṃ sāsapatelan"ti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma
dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutañāṇassa suppaṭividdhattā
dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ
vavatthānaṃ akāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne "idaṃ gaṅgāya udakaṃ,
idaṃ yamunāyā"ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo.
    Iti paṭhamapabbena suññataṃ, dutiyena suññatālakkhaṇanti dvīhi pabbehi
anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra bhikkhavetiādimāha.
Tattha khajjāmīti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati, yathā pana
kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya "khādati maṃ vatthan"ti bhaṇati, evamidampi
pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ. Paṭipanno hotīti sīlaṃ ādiṃ
katvā yāva arahattamaggā paṭipanno hoti. Yo panettha balañāṇo
tikkhabuddhiñāṇuttaro yogāvacaro 2- padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena
vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ
vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti,
ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero 3-
@Footnote: 1 Sī., syā. ekapātiyaṃ  2 Sī. yogāvacaro va, Ma. yogāvacaro ca  3 Sī. pitimallatthero
Viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro
byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca.
    Dvādasasu kira bhikkhūsu gaṇṭiṃ 1- paharitvā araññe padhānamanuyuñjantesu
eko sūriye atthaṅgatamatteva gaṇṭiṃ paharitvā caṅkamanaṃ oruyha caṅkamanto
tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami. Kaṇṭako piṭṭhipādena
tattaphālena vinividdhakālo viya vedanā vattati. Thero cintesi "kiṃ imaṃ
kaṇṭakaṃ uddharāmi, udāhu pakatiyā vijjhitvā ṭhitakaṇṭakan"ti. Tassa evamahosi
"iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ 2- nāma natthi, pakatiyā
vijjhitvā ṭhitakaṇṭakaṃyevā"ti. So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ
caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi. So āgantvā "kiṃ
bhante"ti pucchi. Kaṇṭakenamhi āvuso viddhoti. Kāya velāya bhanteti.
Sāyameva āvusoti. Kasmā na amhe pakkosittha, kaṇṭakaṃ uddharitvā
tattha telampi siñceyyāmāti. Pakatiyā vijjhitvā ṭhitakaṇṭakameva uddharituṃ
vāyamimha āvusoti. Sakkuṇittha bhante uddharitunti. Ekadesamattena me āvuso
uddhaṭoti. Sesavatthūni dīghamajjhimaṭṭhakathāsu 3- satipaṭṭhānasuttaniddese
vitthāritāneva.
    Taṃ kiṃ maññatha bhikkhaveti kasmā āraddhaṃ? imasmiṃ pabbe dukkhalakkhaṇameva
Kathitaṃ, na aniccalakkhaṇaṃ, taṃ dassetuṃ idamāraddhaṃ. Tīṇi lakkhaṇāni samodhānetvā
dassetumpi āraddhameva. Apacināti no ācinātīti vaṭṭaṃ vināseti, neva
cināti. Pajahati na upādiyatīti tadeva vissajjeti, na gaṇhāti. Visineti na
ussinetīti vikirati na sampiṇḍeti. Vidhūpeti na sandhūpetīti nibbāpeti na
jālāpeti.
@Footnote: 1 Sī. syā. gaṇḍiṃ          2 Sī. vāso
@3 su.vi. 2/363, pa.sū. 1/248
    Evaṃ passaṃ bhikkhaveti idaṃ kasmā āraddhaṃ? vaṭṭaṃ vināsetvā ṭhitaṃ
mahākhīṇāsavaṃ dassessāmīti āraddhaṃ. Ettakena vā ṭhānena vipassanā kathitā,
idāni saha vipassanāya cattāro magge dassetuṃ idamāraddhaṃ. Athavā ettakena
ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ
idamāraddhaṃ. Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha
vipassanāya arahattamaggaṃ dassetumpi idamāraddhameva.
    Sapajāpatikāti saddhiṃ pajātinā devarājena. Ārakāva namassantīti dūratova
namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ 1- viya.
    Thero kira pupphachaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ
patvā cintesi "ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ
pattaṃ, catupaccayasantosabhāvanārāmapaṇḍitamahāariyavaṃsapaṭipadaṃ pūressāmī"ti. So
paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari. Atheko mahābrahmā
samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā "ajjeva pabbajitvā
ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī"ti
añjaliṃ paggayha namassamāno aṭṭhāsi. Tamañño mahābrahmā disvā "kaṃ namassasī"ti
pucchi. Nītattheraṃ namassāmīti. Kiṃ kāraṇāti. Ajjeva pabbajitvā ajjeva
khuragge arahattaṃ patvā mahāariyavaṃsapaṭidaṃ pūretuṃ coḷakaṃ pariyesatīti. Sopi naṃ
namassamāno aṭṭhāsi. Athañño, athaññoti sattasatā mahābrahmāno namassamānā
aṭṭhaṃsu. Tena vuttaṃ:-
             "tā devatā sattasatā uḷārā
              brahmāvimānā abhinikkhamitvā
@Footnote: 1 Sī. nīlattheraṃ
              Nītaṃ namassanti pasannacittā
             `khīṇāsavo gaṇhati paṃsukūlaṃ'.
              Tā devatā sattasatā uḷārā
              brahmāvimānā abhinikkhamitvā
              nītaṃ namassanti pasannacittā
             `khīṇāsavo kayirati paṃsukūlaṃ'.
             `khīṇāsavo Dhovati paṃsukūlaṃ'
             `khīṇāsavo rajati paṃsukūlaṃ'
             `khīṇāsavo pārupati paṃsukūlan'ti".
    Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa
    kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.



             The Pali Atthakatha in Roman Book 12 page 317-326. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6992              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6992              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3688              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3406              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]