ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Piṇḍolyasuttavaṇṇanā
    [80] Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe. Paṇāmetvāti
nīharitvā. Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? ekasmiṃ hi
antovasse bhagavā sāvatthiyaṃ vasitvā vuṭṭhavasso pavāretvā mahābhikkhusaṃghaparivāro
sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ
pāvisi. Sakyarājāno "satthā āgato"ti sutvā pacchābhatte kappiyāni
telamadhuphāṇitādīni ceva pānakāni ca kājasatehi 1- gāhāpetvā vihāraṃ gantvā saṃghassa
niyyādetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamantena nisīdiṃsu.
Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ
@Footnote: 1 Sī. kājakasatehi
Paṭijagganti, ekacce pañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti.
Bhājanīyaṭṭhāne 1- sampattabhikkhūpi atthi, asampattabhikkhūpi atthi. Sampattā
asampattānaṃ lābhaṃ gaṇhantā "amhākaṃ detha, amhākaṃ ācariyassa detha,
upajjhāyassa dethā"ti kathentā mahāsaddamakaṃsu. Satthā sutvā theraṃ pucchi
"ke pana te ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope"ti.
Thero etamatthaṃ ārocesi. Satthā sutvā "āmisahetu ānanda bhikkhū
mahāsaddaṃ karontī"ti āha. Āma bhanteti. Ananucchavikaṃ ānanda appatirūpaṃ.
Na hi mayā kappasatasahassādhikāni cattāri asaṅkheyyāni cīvarādihetu pāramiyo
pūritā, nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā, arahattahetu
pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti, gacchānanda te bhikkhū
paṇāmehīti.
    Pubbanhasamayanti punadivase 2- pubbanhasamayaṃ. Veluvalaṭṭhikāya mūleti
taruṇaveluvarukkhamūle. Pabāḷhoti pabāhito. Pavāḷhoti ca pāṭho, pavāhitoti 3-
attho. Ubhayampi nīhaṭabhāvameva dīpeti. Siyā aññathattanti pasādaññathattaṃ vā
bhāvaññathattaṃ vā bhaveyya. Kathaṃ? "sammāsambuddhena mayaṃ lahuke kāraṇe
paṇāmitā"ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti. Saliṅgeneva
titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma. Siyā vipariṇāmoti ettha pana
"mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā, naṃ gahetuṃ asakkontānaṃ
kiṃ amhākaṃ pabbajjāyā"ti sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti
veditabbo. Vacchassāti khīrūpakavacchassa. 4- Aññathattanti milāyanaaññathattaṃ, khīrūpako
hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati. Vipariṇāmoti
maraṇaṃ. So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati.
@Footnote: 1 Sī. bhājanīyaṭṭhānaṃ          2 cha. dutiyadivase
@3 Ma. palāḷhotipi pāṭho, pagāhitoti  4 Sī., ka. khīrapakavacchassa
    Bījānaṃ taruṇānanti udakena anuggahetabbānaṃ viruḷhabījānaṃ.
Aññathattanti milāyanaaññathattameva. Tāni hi udakaṃ alabhantāni milāyanti.
Vipariṇāmoti vināso. Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti.
Palālameva honti. Anuggahitoti āmisānuggahena ceva dhammānuggahena ca
anuggahito. Anuggaṇheyyanti dvīhipi etehi anuggahehi anuggaṇheyyaṃ.
Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati
gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā
kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ, dhammānuggahena
ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti
akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ. Imehi pana dvīhi anuggahehi anuggahitā
kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā
aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane
patiṭṭhahanti, tasmā bhagavato evaṃ parivitakko udapādi.
    Bhagavato purato pāturahosīti satthu cittaṃ ñatvā "ime bhikkhū bhagavatā
paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā
cintesi, ahamettha ussāhaṃ janessāmī"ti purato pākaṭo ahosi. Santettha
bhikkhūti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu 1-
rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādhutaraṃ katvā punadivase upanāmeti,
evameva attano byattatāya bhagavatā āhaṭaṃ upamaṃyeva evametaṃ bhagavāti
ādivacane abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṃghassa anuggahakaraṇatthaṃ vadati.
    Tattha abhinandatūti "mama santikaṃ bhikkhusaṃgho āgacchatū"ti evamassa
āgamanaṃ sampiyāyamāno abhinandatu. Abhivadatūti āgatassa ca ovādānusāsaniṃ
dadanto abhivadatu.
@Footnote: 1 ka. ambilādīsu
    Paṭisallānāti ekībhāvā. Iddhābhisaṅkhāraṃ abhisaṅkhāresīti iddhiṃ akāsi.
Ekadvīhikāyāti ekeko ceva dve dve ca hutvā. Sārajjamānarūpāti
ottappamānasabhāvā bhāyamānā. Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya
iddhimakāsīti? hitapatthanāya. Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, "bhagavā
bhikkhusaṃghaṃ paṇāmetvā araññaṃ paviṭṭho, ekadivasampi tattha vasituṃ nāsakkhi,
vegeneva 1- āgato"ti keḷimpi kareyyuṃ. Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyyuṃ,
na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ. Sabhayānaṃ pana sasārajjānaṃ
ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati,
dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā 2- tesaṃ hitapatthanāya tathā rūpaṃ
iddhiṃ akāsi.
    Nisīdiṃsūti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu "mamaṃyeva
satthā oloketi, maṃyeva maññe niggaṇhitukāmo"ti saṇikaṃ āgantvā vanditvā
nisīdi, athañño, athaññoti evaṃ pañca bhikkhusatāni nisīdiṃsu. Evaṃ nisinnaṃ pana
bhikkhusaṃghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ
disvā satthā cintesi "imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī"ti. Athassa
etadahosi "ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ
sappāyā, taṃ desetvā 3- matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne
sabbe arahattaṃ pāpuṇissantī"ti. Atha nesaṃ taṃ dhammadesanaṃ desento antamidaṃ
bhikkhaveti ādimāha.
    Tattha antanti pacchimaṃ lāmakaṃ. Yadidaṃ piṇḍolyanti yaṃ etaṃ 4-
piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho:- piṇḍāya
ulatīti piṇḍolo, piṇḍolassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena
@Footnote: 1 ka. bhikkhugavesaneneva          2 ka. viditvā
@3 cha.Ma. dassetvā             4 cha.Ma. evaṃ
Nipphāditajīvitanti attho. Abhisāpoti akkoso. Kupitā 1- hi manussā attano
paccatthikaṃ "cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī"ti
akkosanti. Athavā pana "kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā
vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī"ti evampi
akkosantiyeva. Tañca kho etanti etaṃ 2- abhisāpaṃ samānampi piṇḍolyaṃ.
Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā
ca atthavasikā kāraṇavasikā hutvā atthavasaṃ 3- kāraṇavasaṃ paṭicca upenti.
    Rājābhinītātiādīsu ye rañño santakaṃ khāditvā rañño bandhanāgāre
bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma. Te hi rañño
bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā
ekaccesu māriyamānesu 4- ekacce "mayaṃ sāmi tumhehi visaṭṭhā gehaṃ anajjhāvasitvā
pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ 5- karissāma, tato tumhākaṃ pattiṃ
dassāmā"ti tehi visaṭṭhā pabbajanti, te corābhinītā nāma. Tepi hi corehi
māretabbataṃ abhinītāti corābhinītā nāma. Ye pana iṇaṃ gahetvā paṭidātuṃ
asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho.
Iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho. Ye rājacorachātakarogabhayānaṃ aññatarena
abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma, bhayapīḷitāti attho.
Bhayaṭṭhātipi pāṭho, bhaye ṭhitāti attho. Ājīvikāpakatāti ājīvikāya upaddutā
abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho. Otiṇṇāmhāti anto
anupaviṭṭhā.
@Footnote: 1 Sī. akkositukāmā      2 cha.Ma. evaṃ taṃ   3 cha.Ma. ayaṃ pāṭho na dissati
@4 ka. hariyamānesu        5 Sī. pupphagandhādipuññaṃ
    So ca hoti abhijjhālūti idaṃ so kulaputto "dukkhassa antaṃ
karissāmī"tiādivasena cittaṃ uppādetvā pabbajito, aparabhāge taṃ pabbajjaṃ
tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ
abhijjhāyitā. Tibbasārāgoti bahalarāgo. Byāpannacittoti pūtibhāvena vipannacitto.
Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya goṇo diṭṭhacitto. Muṭṭhassatīti
bhattanikkhittakāko viya naṭṭhassati, idha kataṃ ettha nassati. Asampajānoti nippañño.
Khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya upacārappanābhāvena
asaṇṭhito. Vibbhantacittoti bandhāruḷhamago 1- viya bhantamano. Pākatindriyo
yathā gihī puttadhītaro olokento asaṃvutindriyo hoti, evaṃ asaṃvutindriyo.
    Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhato padittaṃ majjhe gūthagatanti
pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhagūthamakkhitaṃ. Neva gāmeti sace hi
taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ
phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā, araññe
kaṭṭhatthaṃ phareyya. Yasmā pana ubhayathāpi na sakkā, tasmā evaṃ vuttaṃ. Gihibhogā
ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo 2- laddhabbo
assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā
pariyattipaṭivedhavasena pattabbaṃ sāmaññatthaṃ ca. Imañca pana upamaṃ satthā na
dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi
upahatassa puggalassa imaṃ upamaṃ āhari.
    Tayome bhikkhaveti kasmā āraddhaṃ? imassa puggalassa chavālātasadisabhāvo
Neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti
@Footnote: 1 ka. paṇṭhāruddhāmitto       2 Sī. bhāgo
Dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhinti vipassanāsamādhiṃ. So hi
niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā
missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā
pubbabhāgāti veditabbo.
    Dvemā bhikkhave diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā
imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana
samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assanti niddoso bhaveyyaṃ.
Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi
vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha
paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 326-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7204              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7204              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=333              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3713              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3427              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3427              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]