ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        7. Khajjanīyasuttavaṇṇanā
    [79] Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ
sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe
sandhāyetaṃ vuttaṃ. Tenevāha "sabbete pañcupādānakkhandhe anussaranti, etesaṃ
vā aññataran"ti abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi
khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva. Rūpaññeva anussaratīti evaṃ hi
anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana
niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ
niṭṭhitaṃ.
    Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca bhikkhave rūpaṃ vadethātiādimāha.
Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā 1-
kāḷaṃ vā balibaddaṃ disvāpi na ettakeneva "ayaṃ mayhaṃ goṇo"ti
sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? aññesampi tādisānaṃ atthitāya. Sarīrapadese
panassa sattisūlādilakkhaṇaṃ disvā "ayaṃ mayhaṃ santako"ti sanniṭṭhānaṃ hoti,
evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathiyati, tāva sā akathitāva
hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā,
goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu
@Footnote: 1 Ma., ka. setaṃ vā rattaṃ vā

--------------------------------------------------------------------------------------------- page318.

Sallakkhito hoti, tasmiṃ pana sallakkhite so sallakkhito nāma hoti, evameva suññatālakkhaṇe akathite suññatā akathitāva hoti, tasmiṃ pana kathite sā kathitā nāma hotīti suññatālakkhaṇaṃ dassetuṃ kiñca bhikkhave rūpaṃ vadethātiādimāha. Tattha kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadetha, kena kāraṇena taṃ rūpaṃ nāmāti attho. Ruppatīti khoti ettha itīti kāraṇuddeso, yasmā ruppati, tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭiyati pīḷiyati, bhijjatīti attho. Sītenapi ruppatītiādīsu sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko okantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo. Yassa neva heṭṭhā paṭhavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti, te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha "bhakkho no laddho"ti maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake tattatele patitapiṭṭhapiṇḍi 5- viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti. Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti. Jighacchāya ruppanaṃ pittivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pipāsāya ruppanaṃ kālakañcikādīsu pākaṭaṃ.

--------------------------------------------------------------------------------------------- page319.

Eko kira kālakañcikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari, tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikā bhikkhū disvā "ko nāma tvaṃ sappurisā"ti pucchiṃsu. Petohamasmi bhanteti. Kiṃ pariyesasīti. Pānīyaṃ bhanteti. Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasīti. Na upakappati bhanteti. Tenahi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmāti. So vālikāpuline uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato "bhikkhācārakālo amhākaṃ sappurisa, kacci te assādamattā laddhā"ti āhaṃsu. Peto "sace me bhante tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalagataṃ, petattabhāvato mokkho mā hotū"ti āha. Evaṃ pipāsāya ruppanaṃ pittivisaye pākaṭaṃ. Ghaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti piṅgalamakkhikā. Makasāti makasāva. Vātāpi kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiṃ hi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, piṭhasappiṃ karoti. Ātapoti sūriyātaPo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā @Footnote: 1 Sī. vālikāpiṭṭhe

--------------------------------------------------------------------------------------------- page320.

Akkami. Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi. Sarīsapāti yekeci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ. Iti bhagavatā yāni imāni sāmaññapaccattavasena dhammānaṃ dve lakkhaṇāni, tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ. Rūpakkhandhasseva hi etaṃ, na vedanādīnaṃ, tasmā paccattalakkhaṇanti vuccati. Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti, tasmā taṃ sāmaññalakkhaṇanti vuccati. Kiñca bhikkhave vedanaṃ vadethātiādīsu purimasadisaṃ vuttanayeneva veditabbaṃ. Yaṃ pana purimena asadisaṃ, tassāyaṃ vibhāvanā:- sukhampi vediyatīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhaṃ nāma jātanti? sukhādīnaṃ paccayato. Svāyamattho "yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"ti imasmiṃ mahālisuttena 1- āgatoyeva. Vedayatīti ettha ca sukhaṃ vedanāva vedayati, na añño satto vā puggalo vā. Vedanā hi vedayitalakkhaṇā, tasmā vatthārammaṇaṃ paṭicca vedanāva vedayatīti. Evamidha bhagavā vedanāyapi paccattalakkhaṇameva bhājetvā dassesi. Nīlampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā uppanaṃ vā pāpento sañjānāti, ayaṃ hi saññā nāma parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīlaṃ nīlanti uppajjanasaññāpi vaṭṭati yeva. Pītakādīsupi eseva nayo. Idhāpi bhagavā sañjānanalakkhaṇāya saññāya paccattalakkhaṇameva bhājetvā dassesi. @Footnote: 1 saṃ. kha. 17/60/57

--------------------------------------------------------------------------------------------- page321.

Rūpaṃ rūpattāya 1- saṅkhataṃ abhisaṅkharontīti yathā yāgumeva yāguttāya, 2- pūvameva pūvattāya pacati nāma, evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ rūpameva rūpattā yathā abhisaṅkhataṃ rūpaṃ nāma hoti, tathattāya 3- rūpabhāvāya abhisaṅkharoti āyūhati sampiṇḍeti, nipphādetīti attho. Vedanāsupi eseva nayo. Ayaṃ panettha saṅkhepo:- attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanānayo dhamme abhisaṅkharoti nibbattetīti idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa paccattalakkhaṇameva bhājetvā dassesi. Ambilampi vijānātīti ambaambāṭakamātuluṅgādiambilaṃ "ambilan"ti vijānāti. Esa nayo sabbapadesu. Apicettha tittakanti nimbapaṭolādinānappakāraṃ. Kaṭukanti pipphalimaricādinānappakāraṃ. Madhuranti sappiphāṇitādinānappakāraṃ. Khārikanti vātiṅgaṇatālaketakīkaḷīranāḷikeracaturassavallivettaṅkurādinānappakāraṃ. Akhārikanti yaṃ vā taṃ vā thalajātaṃ kārakapaṇṇādimissakapaṇṇaṃ. Loṇakanti loṇayāguloṇamacchaloṇabhattādinānappakāraṃ. Aloṇikanti aloṇayāgualoṇamacchaaloṇabhattādi- nānappakāraṃ. Tasmā viññāṇanti vuccatīti yasmā imaṃ ambilādibhedaṃ aññamaññavisiṭṭhena ambilādibhāvena jānāti, tasmā viññāṇanti vuccatīti. Evamidhāpi bhagavā vijānanalakkhaṇassa viññāṇassa paccattalakkhaṇameva bhājetvā dassesi. Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā hoti, tasmā sā cakkhudvāre vibhattā. Yasmā vināpi ākārasaṇṭhānā ārammaṇassa paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti, tasmā taṃ jivhādvāre vibhattaṃ. Imesaṃ pana saññāviññāṇāpaññānaṃ 5- asammohato sabhāvasallakkhaṇatthaṃ sañjānāti, vijānāti, pajānātīti ettha visesā veditabbā. Tattha upasaggamattameva @Footnote: 1 Sī. rūpatthāya 2 Sī. yāgutthāya 3 Sī. tathā tadatthāya, ka. tathā tāya @4 Sī. vitiṅgaṇanīlikamaddanāḷikera...., cha. vātiṅgaṇanāḷikera.... @5 Ma. saññāviññāṇānaṃ

--------------------------------------------------------------------------------------------- page322.

Viseso, jānātīti padaṃ pana aviseso. Tassapi 1- jānanaṭṭhena viseso veditabbo. Saññā hi nīlādivasena ārammaṇasañjānanavattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva jānāti, aniccādivasena lakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi vijānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti. Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesupi oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti, "idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatan"ti na jānāti. Gāmikapuriso cittādibhāvañca jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca, "ayaṃ kūṭo, ayaṃ cheko, ayaṃ karaṭo, ayaṃ saṇho"ti na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti. Jānanto ca pana rūpaṃ disvāpi saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi "asukagāme kato"tipi jānāti, "asukanigame asukanagare asukapabbatacchāyāya asukanadiyā tīre kato"tipi, "asukācariyena kato"tipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti. So pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno:- @Footnote: 1 Sī. tassa

--------------------------------------------------------------------------------------------- page323.

"dukkaraṃ mahārāja bhagavatā katanti. Kiṃ bhante nāgasena bhagavatā dukkaraṃ katanti. Dukkaraṃ mahārāja bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānaṃ vavatthānaṃ akkhātaṃ `ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā ayaṃ cetanā, idaṃ cittan'ti". Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti imāni pañca telāni ekacāṭiyaṃ 1- pakkhipitvā divasaṃ yamakamanthehi manthetvā tato "idaṃ tilatelaṃ, idaṃ sāsapatelan"ti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutañāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne "idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā"ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo. Iti paṭhamapabbena suññataṃ, dutiyena suññatālakkhaṇanti dvīhi pabbehi anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra bhikkhavetiādimāha. Tattha khajjāmīti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati, yathā pana kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya "khādati maṃ vatthan"ti bhaṇati, evamidampi pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ. Paṭipanno hotīti sīlaṃ ādiṃ katvā yāva arahattamaggā paṭipanno hoti. Yo panettha balañāṇo tikkhabuddhiñāṇuttaro yogāvacaro 2- padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti, ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero 3- @Footnote: 1 Sī., syā. ekapātiyaṃ 2 Sī. yogāvacaro va, Ma. yogāvacaro ca 3 Sī. pitimallatthero

--------------------------------------------------------------------------------------------- page324.

Viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca. Dvādasasu kira bhikkhūsu gaṇṭiṃ 1- paharitvā araññe padhānamanuyuñjantesu eko sūriye atthaṅgatamatteva gaṇṭiṃ paharitvā caṅkamanaṃ oruyha caṅkamanto tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami. Kaṇṭako piṭṭhipādena tattaphālena vinividdhakālo viya vedanā vattati. Thero cintesi "kiṃ imaṃ kaṇṭakaṃ uddharāmi, udāhu pakatiyā vijjhitvā ṭhitakaṇṭakan"ti. Tassa evamahosi "iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ 2- nāma natthi, pakatiyā vijjhitvā ṭhitakaṇṭakaṃyevā"ti. So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi. So āgantvā "kiṃ bhante"ti pucchi. Kaṇṭakenamhi āvuso viddhoti. Kāya velāya bhanteti. Sāyameva āvusoti. Kasmā na amhe pakkosittha, kaṇṭakaṃ uddharitvā tattha telampi siñceyyāmāti. Pakatiyā vijjhitvā ṭhitakaṇṭakameva uddharituṃ vāyamimha āvusoti. Sakkuṇittha bhante uddharitunti. Ekadesamattena me āvuso uddhaṭoti. Sesavatthūni dīghamajjhimaṭṭhakathāsu 3- satipaṭṭhānasuttaniddese vitthāritāneva. Taṃ kiṃ maññatha bhikkhaveti kasmā āraddhaṃ? imasmiṃ pabbe dukkhalakkhaṇameva Kathitaṃ, na aniccalakkhaṇaṃ, taṃ dassetuṃ idamāraddhaṃ. Tīṇi lakkhaṇāni samodhānetvā dassetumpi āraddhameva. Apacināti no ācinātīti vaṭṭaṃ vināseti, neva cināti. Pajahati na upādiyatīti tadeva vissajjeti, na gaṇhāti. Visineti na ussinetīti vikirati na sampiṇḍeti. Vidhūpeti na sandhūpetīti nibbāpeti na jālāpeti. @Footnote: 1 Sī. syā. gaṇḍiṃ 2 Sī. vāso @3 su.vi. 2/363, pa.sū. 1/248

--------------------------------------------------------------------------------------------- page325.

Evaṃ passaṃ bhikkhaveti idaṃ kasmā āraddhaṃ? vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmīti āraddhaṃ. Ettakena vā ṭhānena vipassanā kathitā, idāni saha vipassanāya cattāro magge dassetuṃ idamāraddhaṃ. Athavā ettakena ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ idamāraddhaṃ. Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha vipassanāya arahattamaggaṃ dassetumpi idamāraddhameva. Sapajāpatikāti saddhiṃ pajātinā devarājena. Ārakāva namassantīti dūratova namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ 1- viya. Thero kira pupphachaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ patvā cintesi "ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ pattaṃ, catupaccayasantosabhāvanārāmapaṇḍitamahāariyavaṃsapaṭipadaṃ pūressāmī"ti. So paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari. Atheko mahābrahmā samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā "ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī"ti añjaliṃ paggayha namassamāno aṭṭhāsi. Tamañño mahābrahmā disvā "kaṃ namassasī"ti pucchi. Nītattheraṃ namassāmīti. Kiṃ kāraṇāti. Ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭidaṃ pūretuṃ coḷakaṃ pariyesatīti. Sopi naṃ namassamāno aṭṭhāsi. Athañño, athaññoti sattasatā mahābrahmāno namassamānā aṭṭhaṃsu. Tena vuttaṃ:- "tā devatā sattasatā uḷārā brahmāvimānā abhinikkhamitvā @Footnote: 1 Sī. nīlattheraṃ

--------------------------------------------------------------------------------------------- page326.

Nītaṃ namassanti pasannacittā `khīṇāsavo gaṇhati paṃsukūlaṃ'. Tā devatā sattasatā uḷārā brahmāvimānā abhinikkhamitvā nītaṃ namassanti pasannacittā `khīṇāsavo kayirati paṃsukūlaṃ'. `khīṇāsavo Dhovati paṃsukūlaṃ' `khīṇāsavo rajati paṃsukūlaṃ' `khīṇāsavo pārupati paṃsukūlan'ti". Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.


             The Pali Atthakatha in Roman Book 12 page 317-326. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6992&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6992&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3688              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3406              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]