ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                          6. Sīhasuttavaṇṇanā
    [78] Chaṭṭhe sīhoti cattāro sīhā:- tiṇasīho kāḷasīho paṇḍusīho
kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvīsadiso tiṇabhakkho ca hoti.
Kāḷasīho kāḷagāvīsadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvīsadiso
maṃsabhakkho. Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi
ca pādapariyantehi samannāgato matthakatopissa paṭṭhāya lākhātūlikāya katā
viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā
ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti,
avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu
ayaṃ kesarasīho idha adhippeto.
    Migarājāti migagaṇassa rājā. Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā
rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi
kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya uccārapassāvapīḷito vā
tesaṃ vissajjanatthāya jighacchāpīḷito vā gocaratthāya sambhavapīḷito vā
asaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.
@Footnote: 1 Sī. pañcame        2 cha.Ma. kakiyamāne

--------------------------------------------------------------------------------------------- page312.

Vijambhatīti suvaṇṇatale 1- vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggarajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati. Javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati. Anuviloketīti kasmā anuviloketi? parānuddayatāya. Tasmiṃ kira sīhanādaṃ Nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddakammassa paramaṃsakhādino anuddayā nāma atthīti? āma atthi. Tathā hesa "kiṃ me bahūhi ghātitehī"ti attano gocaratthāyapi khuddake pāṇe na gaṇhāti, evaṃ anuddayaṃ karoti. Vuttampi "māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesin"ti 2- sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanaṃ padesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? so hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā pacchato vā 3- uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto @Footnote: 1 Ma. suvaṇṇaphalake 2 aṅ. dasaka. 24/21/26 @3 cha.Ma. pacchato vāti pāṭho na dissati

--------------------------------------------------------------------------------------------- page313.

Vā dakkhiṇato vā uddhaṃ vā 1- usabhamattampi apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati. Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamatīti. Yebhuyyenāti pāyena. Bhayaṃ saṃvegaṃ santāsanti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti, appakā na bhāyanti. Ke pana teti? samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo Khīṇāsavoti. Kasmā panete na bhāyantīti? samasīho nāma "jātigottakulasūrabhāvehi Samānosmī"ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhayanti, khīṇāsavo sakkāyadiṭṭhiyā pahīnattā na bhāyati. Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo. Dakāsayāti udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantīti "idāni āgantvā gaṇhissatī"ti maggaṃ olokentova pavisanti. Daḷheīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā samantā tiyojane saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā. Evameva khoti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi. "sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti 2- imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. "bhisakko sallakattoti kho sunakkhatta tathāgatassetaṃ adhivacanan"ti 3- imasmiṃ vejjasadisaṃ. "brāhmaṇoti bhikkhave tathāgatassetaṃ adhivacanan"ti 4- imasmiṃ brāhmaṇasadisaṃ. "puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanan"ti 5- imasmiṃ maggadesakapurisasadisaṃ. "rājāhamasmi @Footnote: 1 cha.Ma. uddhaṃvāti pāṭho na dissati @2 aṅ pañcaka. 22/99/137 (syā), aṅ. dasaka. 24/21/26 @3 Ma.u. 14/65/48 4 aṅ. aṭṭhaka. 23/192/352 (syā) @5 saṃ.kha. 17/84/87 6. khu.su. 25/560/447

--------------------------------------------------------------------------------------------- page314.

Selā"ti imasmiṃ rājasadisaṃ. "sīhoti kho tathāgatassetaṃ adhivacanan"ti 1- imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha. Tatrāyaṃ sadisatā:- sīhassa kāñcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassīlokadhātuṃ kampetvā vuḍḍhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsanakālo daṭṭhabbo. Sīhassa kāñcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃse 2- saṃvacchare vivaṭena dvārena kaṇṭhakaṃ 3- āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni 4- paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva raññā 5- paṭiññādānakālo. Sīhassa vijambhanakālo viya tathāgatassa ninnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa kesaravidhunanaṃ viya sāyaṇhasamaye sotthiyena 6- dinnā aṭṭhatiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutañāṇe paṭividdhe tadanubhāvena dasasahassīlokadhātukampanaṃ veditabbaṃ. Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutañāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno @Footnote: 1 aṅ. pañcaka. 22/99/137 (syā), aṅ. dasaka. 24/21/36 @2 Sī. ekūnatiṃsatime 3 Sī. kanthakaṃ 4 Ma.,ka. kāsāvāni @5 Ma. magadharañño 6 cha.Ma. sottiyena

--------------------------------------------------------------------------------------------- page315.

Dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase "sve āsāḷhapuṇṇamā bhavissatī"ti paccūsasamaye "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaramādāya "pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī"ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo. Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa "dveme bhikkhave antā pabbajitena na sevitabbā"tiādinā 1- nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassīlokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca 2- nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo veditabbo. Yadāti yasmiṃ kāle. Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgatoti. Tesaṃ vitthāro brahmajālavaṇṇanāyampi mūlapariyāyavaṇṇanāyampi vuttoyeva. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā @Footnote: 1 vi. mahā. 4/13/13, saṃ. mahā. 19/1081/367 2 ka. saddhiṃ yāva

--------------------------------------------------------------------------------------------- page316.

Vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge buddhānussatiniddese vitthāritāni. Iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, na ito bhiyyo rūpaṃ atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato 1- yāvatā cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ, taṃ sabbaṃ dassitaṃ hoti. Iti rūpassa samudayoti ayaṃ rūpassa samudayo nāma. Ettāvatā hi "āhārasamudayā rūpasamudayo"tiādi sabbaṃ dassitaṃ hoti. Iti rūpassa atthaṅgamoti ayaṃ rūpassa atthaṅgamo. Imināpi "āhāranirodhā rūpanirodho"tiādi sabbaṃ dassitaṃ hoti. Iti vedanātiādīsupi eseva nayo. Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti imaṃ pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha loke ṭhapetvā ariyasāvakadeve. Tesañhi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itaresaṃ pana devānaṃ "tāso heso bhikkhū"ti aniccataṃ manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle 2- ñāṇabhayampi na uppajjati. Bhoti dhammālapanamattametaṃ sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati. Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampi taṃ dasabalassa @Footnote: 1 Sī. parivaṭumato 2 Ma. balavavipassanākārena

--------------------------------------------------------------------------------------------- page317.

Ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 12 page 311-317. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6850&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6850&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3670              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3389              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]