ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page145.

Naggavaggassa dasamasikkhāpadaṃ [253] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti . tena kho pana samayena ubhatosaṅghassa kaṭhinaṃ atthataṃ hoti . athakho so upāsako saṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. {253.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave kaṭhinaṃ uddharituṃ evañca pana bhikkhave kaṭhinaṃ uddharitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho kaṭhinaṃ uddhareyya . esā ñatti . suṇātu me bhante saṅgho saṅgho kaṭhinaṃ uddharati . yassāyasmato khamati kaṭhinassa uddhāro so tuṇhassa yassa nakkhamati so bhāseyya . uddhataṃ saṅghena kaṭhinaṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [254] Athakho so upāsako bhikkhunīsaṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci . thullanandā bhikkhunī cīvaraṃ amhākaṃ bhavissatīti kaṭhinuddhāraṃ paṭibāhi . athakho so upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhuniyo amhākaṃ kaṭhinuddhāraṃ na dassantīti . assosuṃ

--------------------------------------------------------------------------------------------- page146.

Kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā dhammikaṃ kaṭhinuddhāraṃ paṭibāhissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhatīti. Saccaṃ bhagavāti. {254.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {254.2} yā pana bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāheyya pācittiyanti. [255] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . dhammiko nāma kaṭhinuddhāro samaggo bhikkhunīsaṅgho sannipatitvā uddharati . paṭibāheyyāti kathaṃ idaṃ kaṭhinaṃ uddhareyyāti paṭibāhati āpatti pācittiyassa. [256] Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa . dhammike vematikā paṭibāhati āpatti dukkaṭassa . Dhammike adhammikasaññā paṭibāhati anāpatti . adhammike dhammikasaññā āpatti dukkaṭassa . adhammike vematikā āpatti dukkaṭassa. Adhammike adhammikasaññā anāpatti. [257] Anāpatti ānisaṃsaṃ dassetvā paṭibāhati ummattikāya

--------------------------------------------------------------------------------------------- page147.

Ādikammikāyāti. Naggavaggo tatiyo. --------


             The Pali Tipitaka in Roman Character Volume 3 page 145-147. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2906&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2906&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=253&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11525              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11525              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]