ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page419.

3 Sīvirājajātakaṃ [2066] Dūre apassaṃ therova cakkhuṃ yācitumāgato ekanettā bhavissāma cakkhuṃ me dehi yācito. [2067] Kenānusiṭṭho idhamāgatosi vanibbaka cakkhupathāni yācituṃ suduccajaṃ yācasi uttamaṅgaṃ yamāhu nettaṃ purisena duccajaṃ. [2068] Yamāhu devesu sujampatīti maghavāti naṃ āhu manussaloke tenānusiṭṭho idhamāgatosmi vanibbako cakkhupathāni yācituṃ. Vanibbako 1- mayha vaṇiṃ anuttaraṃ dadāhi me 2- cakkhupathāni yācito dadāhi me cakkhupathaṃ anuttaraṃ yamāhu nettaṃ purisena duccajaṃ. Yena atthena āgañchi yamatthamabhipatthayaṃ te te ijjhantu saṅkappā labha cakkhūni brāhmaṇa. Ekante yācamānassa ubhayāni dadāmahaṃ sa cakkhumā gaccha janassa pekkhato yadicchase tvaṃ tadate samijjhatu. @Footnote: 1 Ma. vanibbato . 2 Ma. te.

--------------------------------------------------------------------------------------------- page420.

[2069] Mā no deva adā cakkhuṃ mā no sabbe parakkari 1- dhanaṃ dehi mahārāja muttā veḷuriyā bahū. Yutte deva rathe dehi ājāniye alaṅkate 2- nāge dehi mahārāja hemakappanivāsase. Yathā taṃ sīviyo sabbe sayoggā sarathā sadā samantā parikareyyuṃ evaṃ dehi rathesabha. [2070] Yo ve dassanti vatvāna adāne kurute mano bhūmyaṃ so patitaṃ pāsaṃ gīvāyaṃ paṭimuñcati. Yo ve dassanti vatvāna adāne kurute mano pāpā pāpataro hoti sampatto yamasādhanaṃ. Yañhi yāce tañhi dade yaṃ na yāce na taṃ dade svāhaṃ tameva dassāmi yaṃ maṃ yācati brāhmaṇo. [2071] Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu kiṃ patthayāno nu janinda desi kathañhi rājā sivinaṃ anuttaro cakkhūni dajjā paralokahetu. [2072] Navāhametaṃ yasasā dadāmi na puttamicche na dhanaṃ na raṭṭhaṃ satañca dhammo carito purāṇo icceva dāne ramati 3- mano mama. @Footnote: 1 Ma. parākari . 2 Ma. calaṅkate . 3 Ma. ramate.

--------------------------------------------------------------------------------------------- page421.

[2073] Na 1- me dessā ubho cakkhū attānaṃ me na dessiyaṃ sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhumadāsihaṃ 1-. [2074] Sakhā ca mitto ca mamāsi sīvika susikkhito sādhu karohi me vaco uddharitvā cakkhūni mama jigiṃsato hatthesu ṭhapehi vanibbakassa. [2075] Codito sīvirājena sīviko vacanaṃ karo rañño cakkhūni uddharitvā brāhmaṇassūpanāmayi sacakkhu brāhmaṇo āsi andho rājā upāvisi. [2076] Tato so katipāhassa uparūḷhesu cakkhusu sutaṃ āmantayi rājā sīvīnaṃ raṭṭhavaḍḍhano. Yojehi sārathi yānaṃ yuttañca paṭivedaya uyyānabhūmiṃ gacchāma pokkharaññe vanāni ca. So ca pokkharaṇītīre pallaṅkena upāvisi tassa sakko pāturahu devarājā sujampati. [2077] Sakkohamasmi devindo āgatosmi tavantike varaṃ varassu rājisi yaṅkiñci manasicchasi. [2078] Pahutaṃ 2- me dhanaṃ sakka balaṃ koso canappako andhassa me satodāni maraṇaññeva ruccati. @Footnote:1-1 ayaṃ gāthā Sī. potthakeceva aṭṭhakathāpotthake ca dissati. Ma. ayampana gāthā natthi. @2 Ma. pahūtaṃ.

--------------------------------------------------------------------------------------------- page422.

[2079] Yāni saccāni dipadinda tāni bhāsassu khattiya saccaṃ te bhaṇamānassa puna cakkhu bhavissati. [2080] Ye maṃ yācitumāyanti nānāgottā vanibbakā yopi maṃ yācate tattha sopi me manaso piyo etena saccavajjena cakkhu me upapajjatha. [2081] Yaṃ maṃ so yācituṃ āgā dehi cakkhunti brāhmaṇo tassa cakkhūni pādāsiṃ brāhmaṇassa vanibbato 1-. Bhiyyo maṃ āvisi pīti somanassañcanappakaṃ etena saccavajjena dutiyaṃ me upapajjatha. [2082] Dhammena bhāsitā gāthā sīvīnaṃ raṭṭhavaḍḍhana etāni tava nettāni dibyāni 2- paṭidissare. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhontu te. [2083] Konīdha vittaṃ na dadeyya yācito api visiṭṭhaṃ supiyaṃpi attano tadiṅgha sabbe siviyo samāgatā dibbāni nettāni mamajja passatha. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhonti me. Na cāgamattā paramatthi (kiñci) maccānaṃ idha jīvite @Footnote: 1 Sī. vaṇibbino. Yu. vanibbino . 2 Ma. dibbāni.

--------------------------------------------------------------------------------------------- page423.

Datvāna mānusaṃ 1- cakkhuṃ laddhaṃ (me) cakkhuṃ amānusaṃ. Etaṃpi disvā sīviyo detha dānāni bhuñjatha datvā ca bhutvā ca yathānubhāvaṃ aninditā saggamupetha ṭhānanti. Sīvirājajātakaṃ tatiyaṃ. --------


             The Pali Tipitaka in Roman Character Volume 27 page 419-423. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8598&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8598&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2066&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=499              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2066              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=738              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=738              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]