ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            2 Cittasambhūtajātakaṃ
     [2054] Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                       na kammunā kiñcana moghamatthi
                       passāmi sambhūtaṃ mahānubhāvaṃ
@Footnote: 1 Sī. Yu. hohiti .  2 Sī. Yu. rummarūpiṃ .    3 Ma. ayaṃ gāthā natthi.

--------------------------------------------------------------------------------------------- page414.

Sakammunā puññaphalūpapannaṃ. Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ na kammunā kiñcana moghamatthi kaccinnu cittassapi evameva 1- iddho mano tassa yathāpi mayhaṃ. [2055] Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ na kammunā kiñcana moghamatthi cittaṃpi jānāhi 2- tatheva deva iddho mano tassa yathāpi tuyhaṃ. [2056] Bhavaṃ nu citto sutamaññato te udāhu te koci naṃ etadakkhā gāthā sugītā na mamatthi kaṅkhā dadāmi te gāmavaraṃ satañca. [2057] Na cāhaṃ citto sutamaññato me isi ca me etamatthaṃ asaṃsi gantvāna rañño paṭigāyi 3- gāthaṃ api nu 4- te varaṃ attamano dadeyya 5-. [2058] Yojentu me rājarathe sukate cittasibbane kacchaṃ nāgānaṃ bandhatha gīveyyaṃ paṭimuñcatha. @Footnote: 1 Ma. evamevaṃ . 2 Sī. Yu. cittaṃ vijānāhi . 3 Ma. paṭigāhi. @4 Ma. nusaddo natthi . 5 api nu te gāmavaraṃ dadeyyātipi.

--------------------------------------------------------------------------------------------- page415.

Āhaññare bherimudiṅgasaṅkhā 1- sīghāni yānāni ca yojayantu ajjevahaṃ assamataṃ 2- gamissaṃ yattheva dakkhissamisiṃ nisinnaṃ. [2059] Suladdhalābho vata me ahosi gāthā sugītā parisāya majjhe sohaṃ isiṃ sīlavatūpapannaṃ disvā patīto sumanohamasmi. [2060] Āsanaṃ udakaṃ pajjaṃ paṭiggaṇhātu no bhavaṃ agghe bhavantaṃ pucchāma agghaṃ kurutu no bhavaṃ. [2061] Rammañca te āvasathaṃ karontu nārīgaṇehi paricārayassu karohi okāsamanuggahāya ubhopimaṃ issariyaṃ karoma. [2062] Disvā phalaṃ duccaritassa rāja atho suciṇṇassa mahāvipākaṃ attānameva paṭisaṃyamissaṃ na patthaye puttapasuṃ 3- dhanaṃ vā. Dasevimā vassadasā maccānaṃ idha jīvitaṃ @Footnote: 1 haññantu bho bherimudiṅgasaṅkhetipi. Ma. āhaññantu bherimudiṅgasaṅkhe. @2 Ma. assamaṃ taṃ . 3 Sī. Yu. puttaṃ.

--------------------------------------------------------------------------------------------- page416.

Appattaññeva taṃ odhiṃ naḷo chinnova sussati. Tattha kā nandi kā khiḍḍā kā rati kā dhanesanā kiṃ me puttehi dārehi rāja muttosmi bandhanā. Sohaṃ evaṃ pajānāmi 1- maccu me nappamajjati antakenādhipannassa kā rati kā dhanesanā. Jāti narānaṃ adhamā janinda caṇḍālayoni dvipadakaniṭṭhā 2- sakehi kammehi supāpakehi caṇḍāligabbhe 3- avasimha pubbe. Caṇḍālāhumhāvantīsu migā nerañjaraṃ pati ukkusā rammadātīre 4- tayajja brāhmaṇakhattiyā. [2063] Upaniyyati jīvitamappamāyuṃ jarūpanītassa na santi tāṇā karohi pañcāla mameva 5- vākyaṃ mākāsi kammāni dukkhudrayāni. Upaniyyati jīvitamappamāyuṃ jarūpanītassa na santi tāṇā karohi pañcāla mameva vākyaṃ mākāsi kammāni dukkhapphalāni. Upaniyyati jīvitamappamāyuṃ @Footnote: 1 Sī. Yu. so ahaṃ suppajānāmi . 2 Ma. dvipadākaniṭṭhā . 3 Ma. caṇḍālagabbhe. @4 Ma. nammadātīre . 5 Ma. mameta. evamuparipi.

--------------------------------------------------------------------------------------------- page417.

Jarūpanītassa na santi tāṇā karohi pañcāla mameva vākyaṃ mākāsi kammāni rajassirāni. Upaniyyati jīvitamappamāyuṃ vaṇṇaṃ jarā hanti narassa jiyyato karohi pañcāla mameva vākyaṃ mākāsi kammaṃ nirayūpapattiyā. [2064] Addhā hi saccaṃ vacanaṃ tavedaṃ yathā isī bhāsasi evametaṃ kāmā ca me santi anapparūpā te duccajā mādisakena bhikkhu. Nāgo yathā paṅkamajjhe byasanno sayaṃ 1- thalaṃ nābhisambhoti gantuṃ evamahaṃ 2- kāmapaṅke byasanno na bhikkhuno maggamanubbajāmi. Yathāpi mātā ca pitā ca puttaṃ anusāsare kinti sukhī bhaveyya evaṃpi maṃ tvaṃ anusāsa bhante yathā ciraṃ 3- pecca sukhī bhaveyyaṃ. @Footnote: 1 Sī. Ma. passaṃ . 2 Ma. evampahaṃ . 3 Sī. Yu. yamācaraṃ.

--------------------------------------------------------------------------------------------- page418.

[2065] No ce tuvaṃ ussahase janinda kāme ime mānusake pahātuṃ dhammiṃ 1- baliṃ paṭṭhapayassu rāja adhammakāro ca te 2- māhu raṭṭhe. Dūtā vidhāvantu disā catasso nimantakā samaṇabrāhmaṇānaṃ te annapānena upaṭṭhahassu vatthena senāsanapaccayena ca. Annena pānena pasannacitto santappaya samaṇabrāhmaṇe ca datvā ca bhutvā ca yathānubhāvaṃ anindito saggamupehi ṭhānaṃ. Sace ca taṃ rāja mado saheyya nārīgaṇehi parivārayantaṃ 3- imameva gāthaṃ manasikarohi bhāsehi cetaṃ 4- parisāya majjhe. Abbhokāsasayo jantu vajantyā khīrapāyito parikiṇṇo suvānehi 5- svājja rājāti vuccatīti. Cittasambhūtajātakaṃ dutiyaṃ. @Footnote: 1 Sī. Yu. dhammaṃ . 2 Ma. tava . 3 Ma. paricārayantaṃ . 4 Ma. bhāsesi cenaṃ. @5 Sī. Yu. supinehi.


             The Pali Tipitaka in Roman Character Volume 27 page 413-418. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8488&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8488&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2054&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=498              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2054              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=413              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=413              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]