ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

           Suttanipāte tatiyassa mahāvaggassa sattamaṃ selasuttaṃ
     [373]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā aṅguttarāpesu
cārikaṃ  caramāno  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi 1- bhikkhusatehi
yena     āpaṇaṃ    nāma    aṅguttarāpānaṃ    nigamo    tadavasari   .
@Footnote: 1 ayaṃ pāṭho aḍḍhateḷasaitipi aḍḍhatelasaitipi valañjiyati.
Assosi  kho  keṇiyo  jaṭilo  samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito    aṅguttarāpesu    cārikaṃ   caramāno   mahatā   bhikkhusaṅghena
saddhiṃ    aḍḍhaterasehi    bhikkhusatehi    āpaṇaṃ    anuppatto    .   taṃ
kho   pana   bhavantaṃ   gotamaṃ   evaṃ   kalyāṇo   kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti       ādikalyāṇaṃ       majjhekalyāṇaṃ       pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {373.1}  Atha  kho  keṇiyo  jaṭilo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Atha   kho   keṇiyo   jaṭilo   bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
     [374]   Evaṃ   vutte   bhagavā  keṇiyaṃ  jaṭilaṃ  etadavoca  mahā
kho   keṇiya   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni   tvañca   [2]-
@Footnote: 1 Ma. bhagavāti .  2 Yu. kho.
Brāhmaṇesu   abhippasannoti   .  dutiyampi  kho  keṇiyo  jaṭilo  bhagavantaṃ
etadavoca   kiñcāpi   bho   gotama   mahā   bhikkhusaṅgho   aḍḍhaterasāni
bhikkhusatāni   ahañca   brāhmaṇesu   abhippasanno   adhivāsetu   me  bhavaṃ
gotamo   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .  dutiyampi  kho
bhagavā   keṇiyaṃ   jaṭilaṃ   etadavoca   mahā   kho   keṇiya   bhikkhusaṅgho
aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti.
     {374.1}   Tatiyampi   kho  keṇiyo  jaṭilo  bhagavantaṃ  etadavoca
kiñcāpi   bho   gotama   mahā   bhikkhusaṅgho   aḍḍhaterasāni   bhikkhusatāni
ahañca    brāhmaṇesu   abhippasanno   adhivāsetu   me   bhavaṃ   gotamo
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .  atha  kho  keṇiyo  jaṭilo  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā    yena    sako    assamo   tenupasaṅkami   upasaṅkamitvā
mittāmacce   ñātisālohite   āmantesi   suṇantu   me   bhonto  1-
mittāmaccā    ñātisālohitā    samaṇo    me    gotamo    nimantito
svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghena   yena   me   kāyaveyyāvaṭikaṃ
kareyyāthāti   .   evaṃ   bhoti   kho  keṇiyassa  jaṭilassa  mittāmaccā
ñātisālohitā     keṇiyassa     jaṭilassa     paṭissutvā    appekacce
uddhanāni    khaṇanti    appekacce    kaṭṭhāni   phālenti   appekacce
bhājanāni   dhovanti   appekacce   udakamaṇikaṃ  patiṭṭhāpenti  appekacce
āsanāni    paññāpenti    .   keṇiyo   pana   jaṭilo   sāmaṃ   yeva
@Footnote: 1 Po. Ma. bhavanto.
Maṇḍalamālaṃ paṭiyādeti.
     [375]  Tena  kho  pana  samayena selo brāhmaṇo āpaṇe paṭivasati
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍukeṭubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo   tīṇi   ca   māṇavakasatāni  mante  vāceti  .  tena  kho  pana
samayena   keṇiyo   jaṭilo   sele   brāhmaṇe  abhippasanno  hoti .
Atha   kho   selo  brāhmaṇo  tīhi  māṇavakasatehi  parivuto  jaṅghāvihāraṃ
anucaṅkamamāno    anuvicaramāno    yena   keṇiyassa   jaṭilassa   assamo
tenupasaṅkami.
     {375.1}  Addasā  kho  selo  brāhmaṇo keṇiyassa 1- jaṭilassa
assame   appekacce  uddhanāni  khaṇante  .pe.  appekacce  āsanāni
paññāpente   keṇiyaṃ   pana  jaṭilaṃ  sāmaṃ  yeva  maṇḍalamālaṃ  paṭiyādentaṃ
disvāna  keṇiyaṃ  jaṭilaṃ  etadavoca  kiṃ  nu  kho  bhoto keṇiyassa āvāho
vā  bhavissati  vivāho  vā  bhavissati  mahāyañño  vā  paccupaṭṭhito rājā
vā    māgadho    seniyo   bimbisāro   nimantito   svātanāya   saddhiṃ
balakāyenāti.
     {375.2}  Na  me bho sela āvāho vā bhavissati napi 2- vivāho
bhavissati  napi  rājā  māgadho  seniyo  bimbisāro  nimantito  svātanāya
saddhiṃ   balakāyena   .   api   ca   kho   me  mahāyañño  paccupaṭṭhito
atthi     samaṇo     gotamo     sakyaputto     sakyakulā    pabbajito
aṅguttarāpesu    cārikaṃ    caramāno    mahatā    bhikkhusaṅghena    saddhiṃ
@Footnote: 1 Yu. keṇiyassamiye jaṭile .  2 Po. Ma. vivāho vā nāpi rājā.
Aḍḍhaterasehi   bhikkhusatehi   āpaṇaṃ   anuppatto   taṃ   kho  pana  bhavantaṃ
gotamaṃ   evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi  so  bhagavā
.pe.   buddho   bhagavāti   .   so   me  nimantito  svātanāya  bhattaṃ
saddhiṃ   bhikkhusaṅghenāti   .   buddhoti   bho  keṇiya  vadesi  .  buddhoti
bho   sela  vadāmi  .  buddhoti  bho  keṇiya  vadesi  .   buddhoti  bho
sela vadāmīti.
     {375.3}   Atha  kho  selassa  brāhmaṇassa  etadahosi  ghosopi
kho   eso   dullabho  lokasmiṃ  yadidaṃ  buddhoti  .  āgatāni  kho  pana
asmākaṃ    1-    mantesu    dvattiṃsa   2-   mahāpurisalakkhaṇāni   yehi
samannāgatassa   mahāpurisassa   dveva   gatiyo   bhavanti   anaññā   sace
agāraṃ    ajjhāvasati   rājā   hoti   cakkavattī   dhammiko   dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthiratanaṃ     gahapatiratanaṃ    pariṇāyakaratanameva
sattamaṃ  .  parosahassaṃ  kho  panassa  puttā  bhavanti  3-  sūrā viraṅgarūpā
parasenappamaddanā    .    so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena   dhammena  abhivijiya  ajjhāvasati  .  sace  kho  pana  agārasmā
anagāriyaṃ     pabbajati     arahaṃ     hoti     sammāsambuddho    loke
vivaṭacchado   4-  .  kahaṃ  pana  bho  keṇiya  etarahi  so  bhavaṃ  gotamo
@Footnote: 1 Po. panasmākaṃ. Ma. panamhākaṃ. 2 battiṃsātipi pāṭho. 3 Po. santi.
@4 itisaddo idha bhavituṃ vaṭṭati.
Viharati arahaṃ sammāsambuddhoti.
     [376]  Evaṃ  vutte  keṇiyo  jaṭilo dakkhiṇaṃ bāhaṃ 1- paggahetvā
selaṃ   brāhmaṇaṃ   etadavoca   yenesā   bho   sela  nīlavanarājīti .
Atha   kho   selo   brāhmaṇo  tīhi  māṇavakasatehi  saddhiṃ  yena  bhagavā
tenupasaṅkami  .  atha  kho  selo  brāhmaṇo  te  māṇavake  āmantesi
appasaddā     bhonto     āgacchantu     pade     padaṃ    nikkhipantā
durāsadā   hi   te   bhavanto  2-  sīhāva  ekacarā  yadā  cāhaṃ  bho
samaṇena   gotamena   saddhiṃ   manteyyaṃ   mā  me  bhonto  antarantarā
kathaṃ opātetha kathāpariyosānaṃ me bhavanto āgamentūti.
     {376.1}  Atha  kho  selo  brāhmaṇo  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  selo
brāhmaṇo      bhagavato      kāye     dvattiṃsa     mahāpurisalakkhaṇāni
sammannesi  .  addasā  kho  selo  brāhmaṇo  bhagavato  kāye dvattiṃsa
mahāpurisalakkhaṇāni   yebhuyyena   ṭhapetvā  dve  dvīsu  mahāpurisalakkhaṇesu
kaṅkhati   vicikicchati   nādhimuccati  na  sampasīdati  kosohite  ca  vatthaguyhe
pahutajivhatāya ca 3-.
     {376.2} Atha kho bhagavato etadahosi passati kho me ayaṃ selo brāhmaṇo
dvattiṃsa  mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu
kaṅkhati   vicikicchati   nādhimuccati  na  sampasīdati  kosohite  ca  vatthaguyhe
@Footnote: 1 Po. Ma. bāhuṃ. 2 Ma. Yu. bhagavanto. 3 Po. Ma. cāti.
Pahutajivhatāya   cāti   .   atha   kho   bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ
abhisaṅkhāresi   1-  yathā  addasa  selo  brāhmaṇo  bhagavato  kosohitaṃ
vatthaguyhaṃ  .  atha  kho  bhagavā  jivhaṃ  ninnāmetvā  ubhopi  kaṇṇasotāni
anumasi    paṭimasi    ubhopi   nāsikasotāni   anumasi   paṭimasi   kevalampi
nalāṭamaṇḍalaṃ jivhāya chādesi.
     {376.3}  Atha  kho  selassa  brāhmaṇassa etadahosi samannāgato
kho   samaṇo   gotamo   dvattiṃsāya   2-  mahāpurisalakkhaṇehi  paripuṇṇehi
no  aparipuṇṇehi  no  ca  kho  naṃ  jānāmi  buddho  vā  no vā. Sutaṃ
kho   panetaṃ   3-   brāhmaṇānaṃ  vuḍḍhānaṃ  mahallakānaṃ  ācariyapācariyānaṃ
bhāsamānānaṃ   ye   te   bhagavanto  4-  arahanto  sammāsambuddhā  te
sake   vaṇṇe   bhaññamāne   attānaṃ   pātukarontīti   yannūnāhaṃ   samaṇaṃ
gotamaṃ  sammukhā  sāruppāhi  gāthāhi  abhitthaveyyanti  .  atha  kho selo
brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi
      |376.975| paripuṇṇakāyo suruci        sujāto cārudassano
                          suvaṇṇavaṇṇosi bhagavā   susukkadāḍhosi 5- viriyavā
      |376.976| narassa hi sujātassa          ye bhavanti viyañjanā
                          sabbe te tava kāyasmiṃ      mahāpurisalakkhaṇā.
      |376.977| Pasannanetto sumukho        brahā uju patāpavā
@Footnote: 1 Ma. Yu. abhisaṃkhāsi. 2 Po. Ma. Yu. dvattiṃsamahāpurisalakkhaṇehi. 3 Ma. Yu.
@pana metaṃ .  4 Ma. Yu. bhavanti. 5 susukkadāṭhosītipi.
                          Majjhe samaṇasaṅghassa       ādiccova virocasi.
      |376.978| Kalyāṇadassano bhikkhu      kāñcanasannibhataco 1-
                          kinte samaṇabhāvena         evaṃ uttamavaṇṇino.
      |376.979| Rājā arahasi bhavituṃ            cakkavattī rathesabho
                          cāturanto vijitāvī           jambusaṇḍassa issaro
      |376.980| khattiyā bhojarājāno 2-   anuyantā 3- bhavanti te
                          rājābhirājā manujindo    rajjaṃ kārehi gotama.
     [377] |377.981| Rājāhamasmi selā (ti bhagavā) dhammarājā anuttaro
                          dhammena cakkaṃ vattemi       cakkaṃ appativattiyaṃ.
      |377.982| Sambuddho paṭijānāsi       (iti selo brāhmaṇo)
                                                     dhammarājā anuttaro
                          dhammena cakkaṃ vattemi        iti bhāsasi gotama
      |377.983| ko nu senāpatī bhoto         sāvako satthuranvayo 4-
                          ko te imaṃ anuvatteti 5-   dhammacakkaṃ pavattitaṃ.
      |377.984| Mayā pavattitaṃ cakkaṃ            (lesāti bhagavā) dhammacakkaṃ anuttaraṃ
                          sārīputto anuvatteti       anujāto tathāgataṃ.
      |377.985| Abhiññeyyaṃ abhiññātaṃ     bhāvetabbañca bhāvitaṃ
                          pahātabbaṃ pahīnamme        tasmā buddhosmi brāhmaṇa
      |377.986| vinayassu mayi kaṅkhaṃ              adhimuñcassu 6- brāhmaṇa
                          dullabhaṃ dassanaṃ hoti          sambuddhānaṃ abhiṇhaso.
@Footnote: 1 Po. Ma. Yu. kañcana ... .  2 Po. bhoga .... Ma. bhogi ... .  3 Yu.
@anuyuttā. 4 Yu. satthadanvayo. 5 Po. ko te maṃ anuvattati. Ma. ...
@tamanuvatteti. 6 Po. Ma. Yu. adhimuccassu.
      |377.987|  Yassa 1- ve dullabho loke  pātubhāvo abhiṇhaso
                           sohaṃ brāhmaṇa sambuddho  sallakatto anuttaro.
      |377.988|  Brahmabhūto atitulo          mārasenappamaddano
                           sabbāmitte vasīkatvā     modāmi akutobhayo.
      |377.989|  Imaṃ bhonto 2- nisāmetha   yathā bhāsati cakkhumā
                           sallakatto mahāvīro        sīhova nadatī vane.
      |377.990|  Brahmabhūtaṃ atitulaṃ             mārasenappamaddanaṃ
                           ko disvā nappasīdeyya    api kaṇhābhijātiko.
      |377.991|  Yo maṃ icchati anvetu         yo vā nicchati gacchatu
                           idhāhaṃ pabbajissāmi        varapaññassa santike.
      |377.992|  Evaṃ ce 3- ruccati bhoto     sammāsambuddhasāsanaṃ 4-
                           mayampi pabbajissāma       varapaññassa santike.
      |377.993|  Brāhmaṇā tisatā ime    yācanti pañjalīkatā
                           brahmacariyaṃ carissāma       bhagavā tava santike.
      |377.994|  Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikaṃ akālikaṃ
                           yattha amoghā pabbajjā   appamattassa sikkhatoti.
     [378]   Alattha   kho   selo     brāhmaṇo  sapariso  bhagavato
santike   pabbajjaṃ   alattha   upasampadaṃ   .   atha  kho  keṇiyo  jaṭilo
@Footnote: 1 Po. yo sa ve ... Ma. yesaṃ ve ... Yu. yesaṃ ve. 2  Ma. bhavanto.
@3 Yu. etañce. 4 Po. Ma. .. sāsane.
Tassā   rattiyā   accayena   sake   assame   paṇītaṃ  khādanīyaṃ  bhojanīyaṃ
paṭiyādāpetvā   bhagavato   kālaṃ   ārocāpesi   kālo   bho  gotama
niṭṭhitaṃ   bhattanti   .   atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    yena    keṇiyassa   jaṭilassa   assamo   tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {378.1}  Atha  kho  keṇiyo  jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena
khādanīyena   bhojanīyena   sahatthā  santappesi  sampavāresi  .  atha  kho
keṇiyo    jaṭilo   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ
āsanaṃ  gahetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho keṇiyaṃ jaṭilaṃ
bhagavā imāhi gāthāhi anumodi
      |378.995| aggihutaṃ mukhā yaññā      sāvitti chandaso mukhaṃ
                          rājā mukhaṃ manussānaṃ        nadīnaṃ sāgaro mukhaṃ.
      |378.996| Nakkhattānaṃ mukhaṃ cando      ādicco tapataṃ mukhaṃ
                          puññamākaṅkhamānānaṃ      saṅgho ve yajataṃ mukhanti.
     [379]  Atha  kho  bhagavā  keṇiyaṃ  jaṭilaṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā   pakkāmi  .  atha  kho  āyasmā  selo  sapariso  eko
vūpakaṭṭho   appamatto   ātāpī   pahitatto   viharanto   na   cirasseva
yassatthāya      kulaputtā      sammadeva      agārasmā     anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
Brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro   kho   panāyasmā   selo   sapariso  arahataṃ  ahosi  .  atha
kho  āyasmā  selo  sapariso  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
ekaṃsaṃ     cīvaraṃ     katvā    yena    bhagavā    tenañjalimpaṇāmetvā
bhagavantaṃ gāthāya 1- ajjhabhāsi
      |379.997| yantaṃ saraṇamāgamma 2-     ito aṭṭhami cakkhumā 3-
                          sattarattena bhagavā          dantamhā 4- tava sāsane.
      |379.998| Tuvaṃ buddho tuvaṃ satthā        tuvaṃ mārābhibhū muni
                          tuvaṃ anusaye 5- chetvā     tiṇṇo tāresimaṃ pajaṃ
      |379.999| upadhī te samatikkantā      āsavā te padālitā
                          sīhosi anupādāno         pahīnabhayabheravo
      |379.1000| bhikkhavo tisatā ime       tiṭṭhanti pañjalīkatā
                          pāde vīra pasārehi          nāgā vandantu satthunoti.
                                 Selasuttaṃ sattamaṃ.
                                        ------------



             The Pali Tipitaka in Roman Character Volume 25 page 437-447. https://84000.org/tipitaka/read/roman_read.php?B=25&A=9075              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=9075              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=373&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=260              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=373              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5919              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5919              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]