ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

           Suttanipāte tatiyassa mahāvaggassa sattamaṃ selasuttaṃ
     [373]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā aṅguttarāpesu
cārikaṃ  caramāno  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi 1- bhikkhusatehi
yena     āpaṇaṃ    nāma    aṅguttarāpānaṃ    nigamo    tadavasari   .
@Footnote: 1 ayaṃ pāṭho aḍḍhateḷasaitipi aḍḍhatelasaitipi valañjiyati.

--------------------------------------------------------------------------------------------- page438.

Assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi āpaṇaṃ anuppatto . taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {373.1} Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. [374] Evaṃ vutte bhagavā keṇiyaṃ jaṭilaṃ etadavoca mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca [2]- @Footnote: 1 Ma. bhagavāti . 2 Yu. kho.

--------------------------------------------------------------------------------------------- page439.

Brāhmaṇesu abhippasannoti . dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahā bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti. {374.1} Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahā bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami upasaṅkamitvā mittāmacce ñātisālohite āmantesi suṇantu me bhonto 1- mittāmaccā ñātisālohitā samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena yena me kāyaveyyāvaṭikaṃ kareyyāthāti . evaṃ bhoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti appekacce kaṭṭhāni phālenti appekacce bhājanāni dhovanti appekacce udakamaṇikaṃ patiṭṭhāpenti appekacce āsanāni paññāpenti . keṇiyo pana jaṭilo sāmaṃ yeva @Footnote: 1 Po. Ma. bhavanto.

--------------------------------------------------------------------------------------------- page440.

Maṇḍalamālaṃ paṭiyādeti. [375] Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tīṇi ca māṇavakasatāni mante vāceti . tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti . Atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. {375.1} Addasā kho selo brāhmaṇo keṇiyassa 1- jaṭilassa assame appekacce uddhanāni khaṇante .pe. appekacce āsanāni paññāpente keṇiyaṃ pana jaṭilaṃ sāmaṃ yeva maṇḍalamālaṃ paṭiyādentaṃ disvāna keṇiyaṃ jaṭilaṃ etadavoca kiṃ nu kho bhoto keṇiyassa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenāti. {375.2} Na me bho sela āvāho vā bhavissati napi 2- vivāho bhavissati napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena . api ca kho me mahāyañño paccupaṭṭhito atthi samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ @Footnote: 1 Yu. keṇiyassamiye jaṭile . 2 Po. Ma. vivāho vā nāpi rājā.

--------------------------------------------------------------------------------------------- page441.

Aḍḍhaterasehi bhikkhusatehi āpaṇaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti . so me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . buddhoti bho keṇiya vadesi . buddhoti bho sela vadāmi . buddhoti bho keṇiya vadesi . buddhoti bho sela vadāmīti. {375.3} Atha kho selassa brāhmaṇassa etadahosi ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddhoti . āgatāni kho pana asmākaṃ 1- mantesu dvattiṃsa 2- mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato tassimāni sattaratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā bhavanti 3- sūrā viraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati . sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado 4- . kahaṃ pana bho keṇiya etarahi so bhavaṃ gotamo @Footnote: 1 Po. panasmākaṃ. Ma. panamhākaṃ. 2 battiṃsātipi pāṭho. 3 Po. santi. @4 itisaddo idha bhavituṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page442.

Viharati arahaṃ sammāsambuddhoti. [376] Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ 1- paggahetvā selaṃ brāhmaṇaṃ etadavoca yenesā bho sela nīlavanarājīti . Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami . atha kho selo brāhmaṇo te māṇavake āmantesi appasaddā bhonto āgacchantu pade padaṃ nikkhipantā durāsadā hi te bhavanto 2- sīhāva ekacarā yadā cāhaṃ bho samaṇena gotamena saddhiṃ manteyyaṃ mā me bhonto antarantarā kathaṃ opātetha kathāpariyosānaṃ me bhavanto āgamentūti. {376.1} Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi . addasā kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahutajivhatāya ca 3-. {376.2} Atha kho bhagavato etadahosi passati kho me ayaṃ selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe @Footnote: 1 Po. Ma. bāhuṃ. 2 Ma. Yu. bhagavanto. 3 Po. Ma. cāti.

--------------------------------------------------------------------------------------------- page443.

Pahutajivhatāya cāti . atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 1- yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ . atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi nāsikasotāni anumasi paṭimasi kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi. {376.3} Atha kho selassa brāhmaṇassa etadahosi samannāgato kho samaṇo gotamo dvattiṃsāya 2- mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi no ca kho naṃ jānāmi buddho vā no vā. Sutaṃ kho panetaṃ 3- brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te bhagavanto 4- arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātukarontīti yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyanti . atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi |376.975| paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇosi bhagavā susukkadāḍhosi 5- viriyavā |376.976| narassa hi sujātassa ye bhavanti viyañjanā sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. |376.977| Pasannanetto sumukho brahā uju patāpavā @Footnote: 1 Ma. Yu. abhisaṃkhāsi. 2 Po. Ma. Yu. dvattiṃsamahāpurisalakkhaṇehi. 3 Ma. Yu. @pana metaṃ . 4 Ma. Yu. bhavanti. 5 susukkadāṭhosītipi.

--------------------------------------------------------------------------------------------- page444.

Majjhe samaṇasaṅghassa ādiccova virocasi. |376.978| Kalyāṇadassano bhikkhu kāñcanasannibhataco 1- kinte samaṇabhāvena evaṃ uttamavaṇṇino. |376.979| Rājā arahasi bhavituṃ cakkavattī rathesabho cāturanto vijitāvī jambusaṇḍassa issaro |376.980| khattiyā bhojarājāno 2- anuyantā 3- bhavanti te rājābhirājā manujindo rajjaṃ kārehi gotama. [377] |377.981| Rājāhamasmi selā (ti bhagavā) dhammarājā anuttaro dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ. |377.982| Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā anuttaro dhammena cakkaṃ vattemi iti bhāsasi gotama |377.983| ko nu senāpatī bhoto sāvako satthuranvayo 4- ko te imaṃ anuvatteti 5- dhammacakkaṃ pavattitaṃ. |377.984| Mayā pavattitaṃ cakkaṃ (lesāti bhagavā) dhammacakkaṃ anuttaraṃ sārīputto anuvatteti anujāto tathāgataṃ. |377.985| Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnamme tasmā buddhosmi brāhmaṇa |377.986| vinayassu mayi kaṅkhaṃ adhimuñcassu 6- brāhmaṇa dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. @Footnote: 1 Po. Ma. Yu. kañcana ... . 2 Po. bhoga .... Ma. bhogi ... . 3 Yu. @anuyuttā. 4 Yu. satthadanvayo. 5 Po. ko te maṃ anuvattati. Ma. ... @tamanuvatteti. 6 Po. Ma. Yu. adhimuccassu.

--------------------------------------------------------------------------------------------- page445.

|377.987| Yassa 1- ve dullabho loke pātubhāvo abhiṇhaso sohaṃ brāhmaṇa sambuddho sallakatto anuttaro. |377.988| Brahmabhūto atitulo mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo. |377.989| Imaṃ bhonto 2- nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro sīhova nadatī vane. |377.990| Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ ko disvā nappasīdeyya api kaṇhābhijātiko. |377.991| Yo maṃ icchati anvetu yo vā nicchati gacchatu idhāhaṃ pabbajissāmi varapaññassa santike. |377.992| Evaṃ ce 3- ruccati bhoto sammāsambuddhasāsanaṃ 4- mayampi pabbajissāma varapaññassa santike. |377.993| Brāhmaṇā tisatā ime yācanti pañjalīkatā brahmacariyaṃ carissāma bhagavā tava santike. |377.994| Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikaṃ akālikaṃ yattha amoghā pabbajjā appamattassa sikkhatoti. [378] Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ alattha upasampadaṃ . atha kho keṇiyo jaṭilo @Footnote: 1 Po. yo sa ve ... Ma. yesaṃ ve ... Yu. yesaṃ ve. 2 Ma. bhavanto. @3 Yu. etañce. 4 Po. Ma. .. sāsane.

--------------------------------------------------------------------------------------------- page446.

Tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. {378.1} Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi |378.995| aggihutaṃ mukhā yaññā sāvitti chandaso mukhaṃ rājā mukhaṃ manussānaṃ nadīnaṃ sāgaro mukhaṃ. |378.996| Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ puññamākaṅkhamānānaṃ saṅgho ve yajataṃ mukhanti. [379] Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ

--------------------------------------------------------------------------------------------- page447.

Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro kho panāyasmā selo sapariso arahataṃ ahosi . atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya 1- ajjhabhāsi |379.997| yantaṃ saraṇamāgamma 2- ito aṭṭhami cakkhumā 3- sattarattena bhagavā dantamhā 4- tava sāsane. |379.998| Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni tuvaṃ anusaye 5- chetvā tiṇṇo tāresimaṃ pajaṃ |379.999| upadhī te samatikkantā āsavā te padālitā sīhosi anupādāno pahīnabhayabheravo |379.1000| bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā pāde vīra pasārehi nāgā vandantu satthunoti. Selasuttaṃ sattamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 437-447. https://84000.org/tipitaka/read/roman_read.php?B=25&A=9075&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=9075&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=373&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=260              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=373              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5919              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5919              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]