ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [566]  127  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno yena
kapilavatthu   tadavasari   .   assosi  kho  mahānāmo  sakko  bhagavā  kira
@Footnote: 1 Ma. Yu. abhinandunti.

--------------------------------------------------------------------------------------------- page357.

Kapilavatthuṃ anuppattoti . athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca gaccha mahānāma kapilavatthusmiṃ tathārūpaṃ āvasathaṃ jāna yatthajja mayaṃ ekarattiṃ vihareyyāmāti . evaṃ bhanteti kho mahānāmo sakko bhagavato paṭissuṇitvā kapilavatthuṃ pavisitvā kevalakappaṃ kapilavatthuṃ āhiṇḍanto 1- na addasa kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yattha 2- bhagavā ekarattiṃ vihareyya. {566.1} Athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca natthi bhante kapilavatthusmiṃ tathārūpo āvasatho yatthajja bhagavā ekarattiṃ vihareyya ayaṃ bhante bharaṇḍu kālāmo bhagavato purāṇasabrahmacārī tassajja bhagavā assame ekarattiṃ viharatūti . gaccha mahānāma santharaṃ paññāpehīti . evaṃ bhanteti kho mahānāmo sakko bhagavato paṭissuṇitvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami upasaṅkamitvā santharaṃ paññāpetvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca santhato bhante santharo 3- udakaṃ ṭhapitaṃ pādānaṃ dhovanāya yassadāni bhante bhagavā kālaṃ maññatīti. {566.2} Athakho bhagavā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā pāde pakkhālesi . athakho mahānāmassa sakkassa etadahosi akālo kho ajja bhagavantaṃ payirupāsituṃ @Footnote: 1 Ma. Yu. anvāhiṇḍanto . 2 Ma. yatthajja. ito paraṃ īdisameva. @3 Po. Ma. santhāro.

--------------------------------------------------------------------------------------------- page358.

Kilanto bhagavā svedānāhaṃ bhagavantaṃ payirupāsissāmīti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca tayo khome mahānāma satthāro santo saṃvijjamānā lokasmiṃ katame tayo idha mahānāma ekacco satthā kāmānaṃ pariññaṃ paññāpeti na rūpānaṃ pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti idha pana mahānāma ekacco satthā kāmānañceva pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti idha pana mahānāma ekacco satthā kāmānañceva pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti vedanānañca pariññaṃ paññāpeti ime kho mahānāma tayo satthāro santo saṃvijjamānā lokasmiṃ imesaṃ mahānāma tiṇṇaṃ satthārānaṃ ekā niṭṭhā udāhu puthū niṭṭhāti. {566.3} Evaṃ vutte bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca ekāti mahānāma vadehīti . evaṃ vutte bhagavā mahānāmaṃ sakkaṃ etadavoca nānāti mahānāma vadehīti . dutiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca ekāti mahānāma vadehīti . dutiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca nānāti mahānāma vadehīti . tatiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca ekāti mahānāma vadehīti . tatiyampi kho bhagavā mahānāmaṃ

--------------------------------------------------------------------------------------------- page359.

Sakkaṃ etadavoca nānāti mahānāma vadehīti . athakho bharaṇḍussa kālāmassa etadahosi mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyakaṃ apasādito yannūnāhaṃ kapilavatthumhā pakkameyyanti . athakho bharaṇḍu kālāmo kapilavatthumhā pakkāmi [1]- tathāpakkantova ahosi na puna pacchāgacchīti.


             The Pali Tipitaka in Roman Character Volume 20 page 356-359. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7543&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7543&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=566&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=566              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6182              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]