ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [454]   15   Ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati  isipatane
migadāye  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti

--------------------------------------------------------------------------------------------- page140.

Te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca bhūtapubbaṃ bhikkhave rājā ahosi pacetano 1- nāma athakho bhikkhave rājā pacetano rathakāraṃ āmantesi ito me samma rathakāra channaṃ māsānaṃ accayena saṅgāmo bhavissati sakkhasi 2- me samma rathakāra navaṃ cakkayugaṃ kātunti sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi athakho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi. {454.1} Athakho bhikkhave rājā pacetano rathakāraṃ āmantesi ito me samma rathakāra channaṃ divasānaṃ accayena saṅgāmo bhavissati niṭṭhitaṃ navaṃ cakkayuganti imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitanti sakkhasi 3- pana me samma rathakāra imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetunti sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi athakho bhikkhave rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā pacetano tenupasaṅkami upasaṅkamitvā rājānaṃ pacetanaṃ etadavoca idante deva navaṃ cakkayugaṃ niṭṭhitanti . yañca te idaṃ samma rathakāra cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi yañca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ imesaṃ kiṃ nānākaraṇaṃ nesaṃ kiñci nānākaraṇaṃ passāmīti . Atthesaṃ deva nānākaraṇaṃ passatu devo nānākaraṇanti . athakho bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ taṃ pavattesi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā @Footnote: 1 Ma. sabbattha sacetano nāma . 2-3 Po. Ma. sakkhissasi.

--------------------------------------------------------------------------------------------- page141.

Ciṅgulāyitvā bhūmiyaṃ papati yaṃ pana taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi taṃ pavattesi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi. {454.2} Ko nu kho samma rathakāra hetu ko paccayo yamidaṃ cakkaṃ chahi divasehi niṭṭhitaṃ taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati ko pana samma rathakāra hetu ko paccayo yamidaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti . yamidaṃ deva cakkaṃ chahi divasehi niṭṭhitaṃ tassa nemipi savaṅkā sadosā sakasāvā ārāpi savaṅkā sadosā sakasāvā nābhipi savaṅkā sadosā sakasāvā taṃ nemiyāpi savaṅkattā sadosattā sakasāvattā ārānaṃpi savaṅkattā sadosattā sakasāvattā nābhiyāpi savaṅkattā sadosattā sakasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati . yaṃ pana [1]- deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi tassa nemipi avaṅkā adosā akasāvā ārāpi avaṅkā adosā akasāvā nābhipi avaṅkā adosā akasāvā taṃ nemiyāpi avaṅkattā adosattā akasāvattā ārānaṃpi avaṅkattā adosattā akasāvattā nābhiyāpi avaṅkattā adosattā akasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti . siyā kho pana bhikkhave tumhākaṃ evamassa añño nūna tena samayena @Footnote: 1 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page142.

So rathakāro ahosīti na kho panetaṃ bhikkhave evaṃ daṭṭhabbaṃ ahaṃ tena samayena so rathakāro ahosiṃ tadāhaṃ bhikkhave kusalo dāruvaṅkānaṃ dārudosānaṃ dārukasāvānaṃ etarahi kho panāhaṃ bhikkhave arahaṃ sammāsambuddho kusalo kāyavaṅkānaṃ kāyadosānaṃ kāyakasāvānaṃ kusalo vacīvaṅkānaṃ vacīdosānaṃ vacīkasāvānaṃ kusalo manovaṅkānaṃ manodosānaṃ manokasāvānaṃ . yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo vacīvaṅko appahīno vacīdoso vacīkasāvo manovaṅko appahīno manodoso manokasāvo evaṃ papatitā te bhikkhave imasmā dhammavinayā seyyathāpi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ . yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno kāyadoso kāyakasāvo vacīvaṅko pahīno vacīdoso vacīkasāvo manovaṅko pahīno manodoso manokasāvo evaṃ patiṭṭhitā te bhikkhave imasmiṃ dhammavinaye seyyathāpi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi . tasmātiha bhikkhave evaṃ sikkhitabbaṃ kāyavaṅkaṃ pajahissāma kāyadosaṃ kāyakasāvaṃ vacīvaṅkaṃ pajahissāma vacīdosaṃ vacīkasāvaṃ manovaṅkaṃ pajahissāma manodosaṃ manokasāvanti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 20 page 139-142. https://84000.org/tipitaka/read/roman_read.php?B=20&A=2857&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=2857&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=454&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=454              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1979              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1979              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]