ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1123]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane    kūṭāgārasālāyaṃ    .    atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ
piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto    āyasmantaṃ
ānandaṃ   āmantesi  gaṇhāhi  ānanda  nisīdanaṃ  yena  pāvālacetiyaṃ  1-
tenupasaṅkamissāma   divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissutvā   nisīdanaṃ   ādāya   bhagavantaṃ   piṭṭhito
piṭṭhito anubandhi.
     [1124]   Atha   kho   bhagavā   yena  pāvālacetiyaṃ  tenupasaṅkami
@Footnote: 1 Sī. Ma. cāpālaṃ cetiyaṃ. Yu. cāpālacetiyaṃ. evamupari.

--------------------------------------------------------------------------------------------- page333.

Upasaṅkamitvā paññatte āsane nisīdi . āyasmāpi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca ramaṇīyā ānanda vesālī ramaṇīyaṃ udenacetiyaṃ ramaṇīyaṃ gotamakacetiyaṃ ramaṇīyaṃ sattambacetiyaṃ ramaṇīyaṃ bahuputtakacetiyaṃ ramaṇīyaṃ sārandadacetiyaṃ ramaṇīyaṃ pāvālacetiyaṃ . yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā . ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. [1125] Evaṃpi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ 1- bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto. [1126] Dutiyaṃpi kho bhagavā . tatiyaṃpi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenacetiyaṃ ramaṇīyaṃ gotamakacetiyaṃ ramaṇīyaṃ sattambacetiyaṃ @Footnote: 1 Yu. kappāvasesaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page334.

Ramaṇīyaṃ bahuputtakacetiyaṃ ramaṇīyaṃ sārandadacetiyaṃ ramaṇīyaṃ pāvālacetiyaṃ . yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā . ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. [1127] Evaṃpi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante 1- bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto. [1128] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha kho tvaṃ ānanda yassadāni kālaṃ maññasīti . evaṃ bhanteti kho 2- āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi. [1129] Atha kho māro pāpimā (acirapakkante āyasmante ānande) 3- yena bhagavā tenupasaṅkami upasaṅkamitvā (ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho māro pāpimā) 4- bhagavantaṃ 5- etadavoca @Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. khosaddo natthi. 3 Ma. imasmiṃ sutte ime @dissati. Yu. īdisameva. 4 Ma. Yu. ime pāṭhā natthi. 5 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page335.

Parinibbātudāni bhante bhagavā parinibbātu [1]- sugato parinibbānakālodāni bhante bhagavato. {1129.1} Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā [2]- bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti . santi kho pana bhante etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti 3- vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato. [1130] Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti @Footnote: 1 Ma. Yu. ...dāni. evamuparipi. 2 Yu. pattayogakkhemā. evamuparipi. 3 Yu. ayaṃ @pāṭho natthi.

--------------------------------------------------------------------------------------------- page336.

Vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti . santi kho pana bhante etarahi bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato. [1131] Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā .pe. yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti . santi kho pana bhante etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti

--------------------------------------------------------------------------------------------- page337.

Vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato. [1132] Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti . tayidaṃ bhante bhagavato brahmacariyaṃ iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavatoti. [1133] Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti. [1134] Atha kho bhagavā pāvāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji . ossaṭṭhe ca 1- bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu. [1135] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Yu. pana.

--------------------------------------------------------------------------------------------- page338.

Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji muni ajjhattarato samāhito abhindi kavacamivattasambhavanti. Pāvālavaggo paṭhamo. Tassuddānaṃ apārāpi viraddho ca ariyā nibbute 1- yathā padesaṃ sammattā 2- bhikkhu buddhañāṇena cetiyāti. ------------- @Footnote: 1 Ma. nibbidāpi ca. Yu. nibbidā. 2 Ma. ...samattaṃ ... buddhaṃ ñāṇañca @cetiyanti.


             The Pali Tipitaka in Roman Character Volume 19 page 332-338. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6451&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6451&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1123&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=264              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1123              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7153              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7153              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]