ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page585.

Āmakadhaññapeyyāle catutthavaggo dasamo [1786] Evameva kho bhikkhave appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā .pe. [1787] Evameva kho bhikkhave appakā te sattā ye kayavikkayā paṭiviratā atha kho eteva bahutarā sattā ye kayavikkayā appaṭiviratā .pe. [1788] Evameva kho bhikkhave appakā te sattā ye dūteyyapahiṇagamanānuyogā paṭiviratā atha kho eteva bahutarā sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā .pe. [1789] Evameva kho bhikkhave appakā te sattā ye tulākūṭakaṃsakūṭamānakūṭā paṭiviratā atha kho eteva bahutarā sattā ye tulākūṭakaṃsakūṭamānakūṭā appaṭiviratā .pe. [1790] Evameva kho bhikkhave appakā te sattā ye ukkoṭanavañcananikatisāviyogā 1- paṭiviratā atha kho eteva bahutarā sattā ye ukkoṭanavañcananikatisāviyogā appaṭiviratā .pe. [1791] Evameva kho bhikkhave appakā te sattā ye chedanavadhana- bandhanaviparāmosaālopasahasākārā paṭiviratā atha kho eteva bahutarā sattā ye chedanavadhanabandhanaviparāmosaālopasahasākārā @Footnote: 1 Ma. ... nikatisāciyogā. evamuparipi.

--------------------------------------------------------------------------------------------- page586.

Appaṭiviratā . taṃ kissa hetu . adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . katamesaṃ catunnaṃ . dukkhassa ariyasaccassa .pe. Dukkhanirodhagāminīpaṭipadāya ariyasaccassa . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1792] Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . Yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā mahāpaṭhavīti. Etadeva bhante bahutaraṃ yadidaṃ mahāpaṭhavī appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti . evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti .pe. [1793] Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti . (iminā nayena pañca gatiyo vitthāretabbā) . evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti atha kho

--------------------------------------------------------------------------------------------- page587.

Eteva bahutarā sattā ye manussā cutā niraye paccājāyanti . Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1794] Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1795] Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1796] Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1797] Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1798] Evameva kho bhikkhave appakā te sattā ye tiracchāna- yoniyā cutā manussesu paccājāyanti atha kho eteva bahutarā

--------------------------------------------------------------------------------------------- page588.

Sattā ye tiracchānayoniyā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1799] Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti . Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1800] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1801] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā niraye paccājāyanti. [1802] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā tiracchānayoniyā paccājāyanti. [1803] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā pittivisaye paccājāyanti . taṃ kissa hetu . Adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . katamesaṃ

--------------------------------------------------------------------------------------------- page589.

Catunnaṃ . dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa . Tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodha- gāminī paṭipadāti yogo karaṇīyoti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [1]- Cakkapeyyāli samatti. Saccasaṃyuttaṃ samattaṃ. Mahāvārasaṃyuttaṃ niṭṭhitaṃ. Tassuddānaṃ maggabojjhaṅgaṃ satiyā indriyasammappadhāna ca baliddhipādānuruddhā jhānānāpānasaṃyutaṃ sotāpatti saccañcāti desitāni sayambhunā 2- mahāvāravagganāmena vissutāni dvādasāti 3-. ------------------ @Footnote: 1 Yu. āmakadhañṇapeyyālaṃ. cakkapeyyālasamatti. 2 Ma. mahāvaggoti vuccatīti. @3 Ma. idaṃ pādadvayaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 19 page 585-589. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11397&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11397&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1786&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=444              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1786              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8478              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8478              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]