ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

             Āmakadhaññapeyyāle catutthavaggo dasamo
     [1786]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
khettavatthupaṭiggahaṇā   paṭiviratā  atha  kho  eteva  bahutarā  sattā  ye
khettavatthupaṭiggahaṇā appaṭiviratā .pe.
     [1787]  Evameva  kho  bhikkhave appakā te sattā ye kayavikkayā
paṭiviratā    atha   kho   eteva   bahutarā   sattā   ye   kayavikkayā
appaṭiviratā .pe.
     [1788]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
dūteyyapahiṇagamanānuyogā    paṭiviratā    atha    kho   eteva   bahutarā
sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā .pe.
     [1789]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
tulākūṭakaṃsakūṭamānakūṭā    paṭiviratā    atha    kho    eteva    bahutarā
sattā ye tulākūṭakaṃsakūṭamānakūṭā appaṭiviratā .pe.
     [1790]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
ukkoṭanavañcananikatisāviyogā    1-    paṭiviratā    atha   kho   eteva
bahutarā sattā ye ukkoṭanavañcananikatisāviyogā appaṭiviratā .pe.
     [1791]  Evameva  kho bhikkhave appakā te sattā ye chedanavadhana-
bandhanaviparāmosaālopasahasākārā    paṭiviratā    atha    kho   eteva
bahutarā     sattā    ye    chedanavadhanabandhanaviparāmosaālopasahasākārā
@Footnote: 1 Ma. ... nikatisāciyogā. evamuparipi.
Appaṭiviratā   .   taṃ   kissa   hetu   .   adiṭṭhattā  bhikkhave  catunnaṃ
ariyasaccānaṃ   .   katamesaṃ   catunnaṃ   .   dukkhassa  ariyasaccassa  .pe.
Dukkhanirodhagāminīpaṭipadāya   ariyasaccassa   .   tasmā   tiha  bhikkhave  idaṃ
dukkhanti   yogo   karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yogo karaṇīyoti.
     [1792]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva     bhante     bahutaraṃ     yadidaṃ    mahāpaṭhavī    appamattakāyaṃ
bhagavatā    paritto    nakhasikhāyaṃ    paṃsu    āropito    saṅkhampi    na
upeti    upanidhampi   na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ
upanidhāya   bhagavatā   paritto  nakhasikhāyaṃ  paṃsu  āropitoti  .  evameva
kho   bhikkhave   appakā   te   sattā   ye  manussā  cutā  manussesu
paccājāyanti   atha   kho   eteva   bahutarā   sattā   ye   manussā
cutā niraye paccājāyanti .pe.
     [1793]  Evameva  kho  bhikkhave  appakā  te sattā ye manussā
cutā   manussesu   paccājāyanti   atha   kho   eteva  bahutarā  sattā
ye   manussā  cutā  tiracchānayoniyā  paccājāyanti  .  (iminā  nayena
pañca   gatiyo   vitthāretabbā)   .   evameva  kho  bhikkhave  appakā
te   sattā   ye   manussā   cutā   devesu  paccājāyanti  atha  kho
Eteva   bahutarā  sattā  ye  manussā  cutā  niraye  paccājāyanti .
Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti.
     [1794]  Evameva  kho  bhikkhave  appakā  te  sattā ye devā
cutā   devesu   paccājāyanti   atha   kho   eteva   bahutarā  sattā
ye  devā  cutā  niraye paccājāyanti. Tiracchānayoniyā paccājāyanti.
Pittivisaye paccājāyanti.
     [1795]  Evameva  kho  bhikkhave  appakā  te  sattā ye devā
cutā   manussesu  paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
devā  cutā  niraye  paccājāyanti  .  tiracchānayoniyā  paccājāyanti.
Pittivisaye paccājāyanti.
     [1796]  Evameva  kho  bhikkhave  appakā  te  sattā ye nirayā
cutā   manussesu   paccājāyanti   atha   kho   eteva  bahutarā  sattā
ye  nirayā  cutā  niraye paccājāyanti. Tiracchānayoniyā paccājāyanti.
Pittivisaye paccājāyanti.
     [1797]  Evameva  kho  bhikkhave  appakā  te  sattā ye nirayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
nirayā  cutā  niraye  paccājāyanti  .  tiracchānayoniyā  paccājāyanti.
Pittivisaye paccājāyanti.
     [1798]  Evameva  kho  bhikkhave appakā te sattā ye tiracchāna-
yoniyā   cutā   manussesu   paccājāyanti  atha  kho  eteva  bahutarā
Sattā  ye  tiracchānayoniyā  cutā niraye paccājāyanti. Tiracchānayoniyā
paccājāyanti. Pittivisaye paccājāyanti.
     [1799]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
tiracchānayoniyā   cutā   devesu   paccājāyanti   atha   kho   eteva
bahutarā   sattā   ye  tiracchānayoniyā  cutā  niraye  paccājāyanti .
Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti.
     [1800]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   manussesu  paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā    cutā    niraye    paccājāyanti    .    tiracchānayoniyā
paccājāyanti. Pittivisaye paccājāyanti.
     [1801]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā cutā niraye paccājāyanti.
     [1802]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā cutā tiracchānayoniyā paccājāyanti.
     [1803]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā   cutā   pittivisaye   paccājāyanti   .  taṃ  kissa  hetu .
Adiṭṭhattā     bhikkhave     catunnaṃ     ariyasaccānaṃ     .     katamesaṃ
Catunnaṃ    .    dukkhassa    ariyasaccassa    dukkhasamudayassa    ariyasaccassa
dukkhanirodhassa   ariyasaccassa   dukkhanirodhagāminīpaṭipadāya   ariyasaccassa  .
Tasmā   tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo  ayaṃ  dukkhasamudayoti
yogo   karaṇīyo   ayaṃ  dukkhanirodhoti  yogo  karaṇīyo  ayaṃ  dukkhanirodha-
gāminī    paṭipadāti   yogo   karaṇīyoti   .   idamavoca   bhagavā  .
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                         [1]-
                   Cakkapeyyāli samatti.
                    Saccasaṃyuttaṃ samattaṃ.
                   Mahāvārasaṃyuttaṃ niṭṭhitaṃ.
                        Tassuddānaṃ
         maggabojjhaṅgaṃ satiyā           indriyasammappadhāna ca
         baliddhipādānuruddhā            jhānānāpānasaṃyutaṃ
         sotāpatti saccañcāti         desitāni sayambhunā 2-
         mahāvāravagganāmena            vissutāni dvādasāti 3-.
                  ------------------
@Footnote: 1 Yu. āmakadhañṇapeyyālaṃ. cakkapeyyālasamatti. 2 Ma. mahāvaggoti vuccatīti.
@3 Ma. idaṃ pādadvayaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 19 page 585-589. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11397              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11397              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1786&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=444              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1786              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8478              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8478              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]