ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page370.

[580] Tena kho pana samayena acelo kassapo macchikasaṇḍaṃ anuppatto hoti cittassa gahapatino purāṇagihisahāyo . assosi kho citto gahapati acelo kira kassapo macchikasaṇḍaṃ anuppatto amhākaṃ purāṇagihisahāyoti . atha kho citto gahapati yena acelo kassapo tenupasaṅkami upasaṅkamitvā acelena kassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho citto gahapati acelaṃ kassapaṃ etadavoca kīvaciraṃ pabbajitosi bhante kassapāti 1- . tiṃsamattāni kho me gahapati vassāni pabbajitassāti . imehi 2- pana te bhante tiṃsamattehi vassehi atthi koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāroti . imehi kho me gahapati tiṃsamattehi vassehi 3- natthi koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro aññatra naggeyyā ca muṇḍeyyā ca vāḷanippotanāya 4- cāti. [581] Evaṃ vutte citto gahapati acelaṃ kassapaṃ etadavoca acchariyaṃ vata bho abbhutaṃ vata bho dhammassa svākkhātatā yatra hi nāma tiṃsamattehi vassehi na koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato bhavissati 5- phāsuvihāro aññatra naggeyyā ca muṇḍeyyā ca vāḷanippotanāya 4- cāti. Tuyhampana gahapati @Footnote: 1 Yu. Ma. pabbajitassa bhante kassapāti . 2 Yu. imehi kho . 3 Ma. Yu. vassehi @pabbajitassa . 4 Ma. Yu. pavāḷanipphoṭanāya . 5 Ma. abhavissa.

--------------------------------------------------------------------------------------------- page371.

Kīvaciraṃ upāsakattaṃ upagatassāti . mayhampi kho pana bhante tiṃsamattāni vassāni upāsakattaṃ upagatassāti . imehi pana te gahapati tiṃsamattehi vassehi atthi koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāroti . gihinopi siyā bhante ahaṃ hi bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi. Ahaṃ hi bhante yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja viharāmi . ahaṃ hi bhante yāvadeva ākaṅkhāmi pītiyā ca virāgā .pe. Tatiyajjhānaṃ upasampajja viharāmi . ahañhi bhante yāvadeva ākaṅkhāmi sukhassa ca pahānā .pe. catutthajjhānaṃ upasampajja viharāmi . sace kho panāhaṃ bhante bhagavatā 1- paṭhamataraṃ byākareyyaṃ 2-. Anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ byākareyya natthi taṃ saññojanaṃ yena saññojanena saṃyutto citto gahapati puna imaṃ lokaṃ āgaccheyyāti. [582] Evaṃ vutte acelo kassapo cittaṃ gahapatiṃ etadavoca acchariyaṃ vata bho abbhutaṃ vata bho dhammassa svākkhātatā yatra hi nāma gihī odātavasano evarūpaṃ uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ adhigamissati phāsuvihāraṃ labheyyāhaṃ gahapati imasmiṃ dhammavinaye pabbajjaṃ labheyyaṃ upasampadanti . atha kho citto @Footnote: 1 Ma. Yu. bhagavato . 2 Ma. kālaṃ kareyyaṃ.

--------------------------------------------------------------------------------------------- page372.

Gahapati acelaṃ kassapaṃ ādāya yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū etadavoca ayaṃ bhante acelo kassapo amhākaṃ purāṇagihisahāyo imaṃ therā pabbājentu upasampādentu ahamassa ussukaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānanti. {582.1} Alattha 1- acelo kassapo imasmiṃ dhammavinaye pabbajjaṃ alattha upasampadaṃ . acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā kassapo arahataṃ ahosīti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 370-372. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7518&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7518&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=580&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=265              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=580              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3558              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3558              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]