ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [577]  Tena  kho  pana  samayena  nigaṇṭho  nāṭaputto macchikāsaṇḍaṃ
anuppatto    hoti    mahatiyā    nigaṇṭhaparisāya    saddhiṃ   .   assosi
kho    citto    gahapati    nigaṇṭho    kira    nāṭaputto    macchikasaṇḍaṃ
anuppatto   mahatiyā   nigaṇṭhaparisāya   saddhinti   .   atha   kho  citto
gahapati    sambahulehi   upāsakehi   saddhiṃ   yena   nigaṇṭho   nāṭaputto
tenupasaṅkami    upasaṅkamitvā   nigaṇṭhena   nāṭaputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinnaṃ   kho   cittaṃ   gahapatiṃ   nigaṇṭho  nāṭaputto  etadavoca  saddahasi
tvaṃ   gahapati   samaṇassa   gotamassa   atthi   avitakko  avicāro  samādhi
atthi   vitakkavicārānaṃ  nirodhoti  .  na  khvāhaṃ  ettha  bhante  bhagavato
saddhāya  gacchāmi  atthi  avitakko  avicāro  samādhi  atthi vitakkavicārānaṃ
nirodhoti.
     [578]  Evaṃ  vutte  nigaṇṭho nāṭaputtaṃ sakaṃ parisaṃ apaloketvā 1-
etadavoca    idaṃ   bhavanto   passantu   yāva   ujuko   cāyaṃ   citto
gahapati   yāva   asaṭho   cāyaṃ   citto   gahapati  yāva  amāyāvī  cāyaṃ
citto   gahapati   vātaṃ  vāso  2-  jālena  bādhetabbaṃ  maññeyya  yo
@Footnote: 1 Ma. Yu. ulloketvā .  2 Ma. Yu. vā so.

--------------------------------------------------------------------------------------------- page368.

Vitakkavicāre nirodhetabbaṃ maññeyya sakamuṭṭhinā vāso 1- gaṅgāya sotaṃ āvāretabbaṃ maññeyya yo vitakkavicāre nirodhetabbaṃ maññeyyāti . taṃ kiṃ maññasi bhante katamaṃ nu kho paṇītataraṃ ñāṇaṃ vā saddhā vāti . saddhāya kho gahapati ñāṇaṃ yeva paṇītataranti . ahaṃ kho bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi . ahaṃ kho bhante yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja viharāmi . ahaṃ kho bhante yāvadeva ākaṅkhāmi pītiyā ca virāgā .pe. tatiyajjhānaṃ upasampajja viharāmi . ahaṃ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahānā .pe. catutthajjhānaṃ upasampajja viharāmi . na so khvāhaṃ bhante evaṃ jānanto evaṃ passanto kāyassa 2- samaṇassa vā brāhmaṇassa vā saddhāya gamissāmi atthi avitakko avicāro samādhi atthi vitakkavicārānaṃ nirodhoti. [579] Evaṃ vutte nigaṇṭho nāṭaputto sakaṃ parisaṃ apaloketvā etadavoca idaṃ bhavanto passantu yāva anujjuko cāyaṃ citto gahapati yāva saṭho 3- cāyaṃ citto gahapati yāva māyāvī cāyaṃ citto gahapatīti . idāneva ca pana 4- mayaṃ bhante bhāsitaṃ evaṃ @Footnote: 1 Ma. Yu. vā so . 2 Ma. kassa aññassa. Yu. kassaññassa . 3 Yu. saṭco. @4 Ma. idāneva kho te. Yu. idāneva kho te pana.

--------------------------------------------------------------------------------------------- page369.

Ājānāma idaṃ bhavanto passantu yāva ujuko cāyaṃ citto gahapati yāva asaṭho cāyaṃ citto gahapati yāva amāyāvī cāyaṃ citto gahapatīti. {579.1} Idāneva ca pana mayaṃ bhante bhāsitaṃ evaṃ ājānāma idaṃ bhavanto passantu yāva anujjuko cāyaṃ citto gahapati yāva saṭho cāyaṃ citto gahapati yāva māyāvī cāyaṃ citto gahapatīti . sace te bhante purimaṃ saccaṃ pacchimaṃ te micchā . sace pana te bhante pacchimaṃ saccaṃ purimaṃ te micchā 1-. Ime kho pana bhante dasa sahadhammikā pañhā āgacchanti . Yadā nesaṃ atthaṃ ājāneyyāsi . atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāya . eko pañho eko uddeso ekaṃ veyyākaraṇaṃ dve pañhā dve uddesā dve veyyākaraṇāni tayo pañhā tayo uddesā tīṇi veyyākaraṇāni cattāro pañhā cattāro uddesā cattāri veyyākaraṇāni pañca pañhā pañca uddesā pañca veyyākaraṇāni cha pañhā cha uddesā cha veyyākaraṇāni satta pañhā satta uddesā satta veyyākaraṇāni aṭṭha pañhā aṭṭha uddesā aṭṭha veyyākaraṇāni nava pañhā nava uddesā nava veyyakaraṇāni dasa pañhā dasa uddesā dasa veyyākaraṇānīti . Atha kho citto gahapati nigaṇṭhaṃ nāṭaputtaṃ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti. Aṭṭhamaṃ. @Footnote: 1 Ma. bhante purimaṃ micchā pacchimaṃ te saccaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 367-369. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7459&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7459&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=577&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=264              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=577              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3538              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3538              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]