ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [351]  Seyyathāpi  bhikkhave  yavakalāpi 5- cātummahāpathe nikkhittā
assa   atha   cha   purisā   āgaccheyyuṃ  byābhaṅgihatthā  te  yena  6-
yavakalāpiṃ   chahi   byābhaṅgīhi  haneyyuṃ  evaṃ  hi  sā  bhikkhave  yavakalāpi
suhatā   assa   chahi   byābhaṅgīhi   haññamānā   atha   sattamo   puriso
āgaccheyya     byābhaṅgihattho     so    taṃ    yavakalāpiṃ    sattamāya
byābhaṅgiyā  haneyya  evaṃ  hi  sā  bhikkhave  yavakalāpi  suhatatarā  assa
sattamāya    byābhaṅgiyā    haññamānā   .   evameva   kho   bhikkhave
assutvā    puthujjano    cakkhusmiṃ    haññati    manāpāmanāpehi   rūpehi
.pe.    jivhāya   haññati   manāpāmanāpehi   rasehi   .pe.   manasmiṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Yu. khīle vā thambhe vā .   3 Ma. Yu. vo.
@4 Ma. Yu. kho. 5 Ma. Yu. yavakalāpī. evamuparipi.
@6 Ma. ayaṃ pāṭho natthi. Yu. taṃ.

--------------------------------------------------------------------------------------------- page250.

Haññati manāpāmanāpehi dhammehi . sace so bhikkhave assutavā puthujjano āyatiṃ punabbhavāya ceteti . evaṃ hi so bhikkhave moghapuriso suhatataro hoti seyyathāpi [1]- sā yavakalāpi sattamāya byābhaṅgiyā haññamānāti. Ekādasamaṃ. [352] Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho bhikkhave vepacitti asurindo asure āmantesi sace mārisā devāsurasaṅgāme samupabyūḷhe asurā jineyyuṃ devā parājineyyuṃ yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuranti . sakkopi kho bhikkhave devānamindo deve tāvatiṃse āmantesi sace mārisā devāsurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ yena naṃ vepacittiasurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ devasabhanti . tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu . [2]- atha kho bhikkhave devā tāvatiṃsā vepacittiasurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ devasabhaṃ. [353] Tatra sudaṃ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi bandho hoti . yadā ca kho bhikkhave vepacittissa asurindassa evaṃ hoti dhammikā kho devā adhammikā asurā @Footnote: 1 Yu. bhikkhave . 2 Ma. Yu. asurā parājiniṃsu.

--------------------------------------------------------------------------------------------- page251.

Idānāhaṃ 1- devapuraṃ gacchāmīti . atha kaṇṭhapañcamehi bandhanehi muttaṃ attānaṃ samanupassati dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti . yadā ca kho bhikkhave vepacittissa asurindassa evaṃ hoti dhammikā kho asurā adhammikā devā tatthevadānāhaṃ asurapuraṃ gamissāmīti . atha kaṇṭhapañcamehi bandhanehi bandhaṃ attānaṃ samanupassati dibbehi ca pañcahi kāmaguṇehi parihāyati . evaṃ sukhumaṃ kho bhikkhave vepacittibandhanaṃ tato sukhumataraṃ mārabandhanaṃ . maññamāno kho bhikkhave bandho mārassa amaññamāno mutto pāpimato. [354] Asmīti bhikkhave maññitametaṃ ayamahamasmīti maññitametaṃ bhavissanti maññitametaṃ na bhavissanti maññitametaṃ rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ saññī bhavissanti maññitametaṃ asaññī bhavissanti maññitametaṃ nevasaññināsaññī bhavissanti maññitametaṃ . maññitaṃ bhikkhave rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ tasmātiha bhikkhave amaññamānena cetasā viharissāmīti . Evañhi vo bhikkhave sikkhitabbaṃ. [355] Asmīti bhikkhave iñjitametaṃ ayamahamasmīti iñjitametaṃ bhavissanti iñjitametaṃ na bhavissanti iñjitametaṃ rūpī bhavissanti iñjitametaṃ arūpī bhavissanti iñjitametaṃ saññī bhavissanti iñjitametaṃ asaññī bhavissanti iñjitametaṃ nevasaññināsaññī @Footnote: 1 Ma. idhevadānāhaṃ.

--------------------------------------------------------------------------------------------- page252.

Bhavissanti iñjitametaṃ . iñjitaṃ bhikkhave rogo iñjitaṃ gaṇḍo iñjitaṃ sallaṃ tasmātiha bhikkhave aniñjiyamānena cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ. [356] Asmīti bhikkhave phanditametaṃ ayamahamasmīti phanditametaṃ bhavissanti .pe. na bhavissanti . rūpī bhavissanti . arūpī bhavissanti. Saññī bhavissanti . asaññī bhavissanti . nevasaññināsaññī bhavissanti phanditametaṃ . phanditaṃ bhikkhave rogo phanditaṃ gaṇḍo phanditaṃ sallaṃ . Tasmātiha bhikkhave aphandiyamānena 2- cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ. [357] Asmīti bhikkhave papañcitametaṃ ayamahamasmīti papañcitametaṃ bhavissanti .pe. na bhavissanti . rūpī bhavissanti . arūpī bhavissanti. Saññī bhavissanti . asaññī bhavissanti . nevasaññināsaññī bhavissanti papañcitametaṃ . papañcitaṃ bhikkhave rogo papañcitaṃ gaṇḍo papañcitaṃ sallaṃ . tasmātiha bhikkhave nippapañcena cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ. [358] Asmīti bhikkhave mānagatametaṃ ayamahamasmīti mānagatametaṃ bhavissanti mānagatametaṃ na bhavissanti mānagatametaṃ rūpī bhavissanti mānagatametaṃ arūpī bhavissanti mānagatametaṃ saññī bhavissanti mānagatametaṃ asaññī bhavissanti mānagatametaṃ nevasaññināsaññī @Footnote: 1 Ma. Yu. aniñjamānena . 2 Ma. Yu. aphandamānena.

--------------------------------------------------------------------------------------------- page253.

Bhavissanti mānagatametaṃ . mānagatametaṃ bhikkhave rogo mānagatametaṃ gaṇḍo mānagatametaṃ sallaṃ . tasmātiha bhikkhave nihatamānena cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbanti. Dvādasamaṃ. Āsīvisavaggo catuttho. Tassuddānaṃ āsīviso ratho kummo dvedārukkhandhena 1- avassuto dukkhadhammā kiṃsukā vīṇā chappāṇā yavakalāpikena 2- cāti. Catupaṇṇāsake vaggassuddānaṃ nandikkhayā saṭṭhinayā 3- samuddo udakena 4- ca catupaṇṇāsakā ete nipātesu pakāsitāti. ------------- @Footnote: 1 Ma. Yu. dve dārukkhandhā .... 2 Ma. Yu. yavakalāpiti. 3 Ma. nandikkhayo @saṭṭhinayo . 4 Ma. Yu. uragena ca.


             The Pali Tipitaka in Roman Character Volume 18 page 249-253. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5078&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5078&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=351&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=351              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2913              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2913              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]