ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [346]  Seyyathāpi  bhikkhave  puriso  arugatto  pakkagatto  saravanaṃ
paviseyya  tassa  kusakaṇṭakā  cepi  3-  pāde  vijjheyyuṃ  .  sarapattāni
@Footnote: 1 Ma. ettha ca panāyaṃ jano ativelaṃ pamatto paḷlitoti .  2 Ma. samanvesati.
@evamuparipi .  3 Ma. Yu. ceva.

--------------------------------------------------------------------------------------------- page246.

Pakkagattāni vilekheyyuṃ 1-. Evaṃ hi so bhikkhave [2]- bhiyyoso mattāya tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha 3- . evameva kho bhikkhave idhekacco bhikkhu gāmagato vā araññagato vā labhati vattāraṃ ayañca so 4- āyasmā evaṃkārī evaṃsamācāro asucigāmakaṇṭakoti . Taṃ kaṇṭakoti iti 5- viditvā asaṃvaro ca saṃvaro ca veditabbo. [347] Kathañca bhikkhave asaṃvaro hoti . idha bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe rūpe byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . Kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati appiyarūpe dhamme byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. [348] Seyyathāpi bhikkhave puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya ahiṃ gahetvā @Footnote: 1 Ma. sarapattāni ca gattāni vilekheyyuṃ. 2 Ma. Yu. puriso. 3 Ma. Yu. @paṭisaṃvediyetha. 4 Yu. kho. 5 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page247.

Daḷhāya rajjuyā bandheyya suṃsumāraṃ 1- gahetvā daḷhāya rajjuyā bandheyya pakkhiṃ gahetvā daḷhāya rajjuyā bandheyya kukkuraṃ gahetvā daḷhāya rajjuyā bandheyya sigālaṃ gahetvā daḷhāya rajjuyā bandheyya makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya daḷhāya rajjuyā bandhitvā majjhe gaṇṭhiṃ karitvā osajjeyya . Atha kho te bhikkhave chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ . ahi āviñcheyya vammikaṃ pavekkhāmīti . suṃsumāro āviñcheyya udakaṃ pavekkhāmīti . pakkhī āviñcheyya ākāsaṃ ḍessāmīti . kukkuro āviñcheyya gāmaṃ pavekkhāmīti . sigālo āviñcheyya sīvathikaṃ pavekkhāmīti . makkaṭo āviñcheyya vanaṃ pavekkhāmīti . yadā kho te bhikkhave chappāṇakājjhattā assu kilantā atha yo nesaṃ 2- pāṇakā balavataro assa tassa te anuvatteyyuṃ anuvidhāyeyyuṃ 3- vasaṃ gaccheyyuṃ . evameva kho bhikkhave yassa kassaci bhikkhuno kāyagatāsati abhāvitā abahulīkatā taṃ cakkhuṃ āviñchati manāpiyesu rūpesu amanāpiyā rūpā paṭikūlā honti .pe. jivhā āviñchati . kāyo āviñchati . Mano āviñchati manāpiyesu dhammesu amanāpiyā dhammā paṭikūlā honti . Evaṃ kho bhikkhave asaṃvaro hoti. [349] Kathañca bhikkhave saṃvaro hoti . idha bhikkhave bhikkhu @Footnote: 1 Ma. susumāraṃ. evamuparipi . 2 Ma. Yu. atha kho yo nesaṃ . 3 Yu. anuvidhīyeyyuṃ.

--------------------------------------------------------------------------------------------- page248.

Cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati appiyarūpe rūpe na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati appiyarūpe dhamme na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. [350] Seyyathāpi bhikkhave puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya ahiṃ gahetvā .pe. Suṃsumāraṃ gahetvā .pe. kukkuraṃ gahetvā . sigālaṃ gahetvā . Makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya daḷhāya rajjuyā bandhitvā daḷhe khīle vā thambhe vā upanibandheyya . atha kho te bhikkhave chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ . ahi āviñcheyya vammikaṃ pavekkhāmīti . suṃsumāro āviñcheyya udakaṃ pavekkhāmīti . pakkhī āviñcheyya ākāsaṃ ḍessāmīti . kukkuro āviñcheyya gāmaṃ pavekkhāmīti . sigālo āviñcheyya sīvathikaṃ pavekkhāmīti . makkaṭo āviñcheyya vanaṃ

--------------------------------------------------------------------------------------------- page249.

Pavekkhāmīti . yadā kho te 1- bhikkhave chappāṇakājjhattā assu kilantā atha tameva khīlaṃ vā thambhaṃ 2- vā upatiṭṭheyyuṃ upanisīdeyyuṃ upanipajjeyyuṃ . evameva kho bhikkhave yassa kassaci bhikkhuno kāyagatāsati bhāvitā bahulīkatā taṃ cakkhu nāviñchati manāpiyesu rūpesu amanāpiyā rūpā na paṭikūlā honti .pe. jivhā nāviñchati .pe. mano nāviñchati manāpiyesu dhammesu amanāpiyā dhammā na paṭikūlā honti . evaṃ kho bhikkhave saṃvaro hoti . Daḷhe khīle vā thambhe vāti kho bhikkhave kāyagatāsatiyā etaṃ adhivacanaṃ . tasmātiha [3]- bhikkhave evaṃ sikkhitabbaṃ kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi vo 4- bhikkhave sikkhitabbanti. Dasamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 245-249. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5003&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5003&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=346&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=193              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=346              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2836              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2836              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]