ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                      Anamataggasaṃyuttaṃ
                        ------
                     paṭhamavaggo paṭhamo
     [421]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  tatra  kho  .pe.  etadavoca
anamataggoyaṃ  bhikkhave  saṃsāro  pubbā  koṭi  na paññāyati avijjānīvaraṇānaṃ
sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ.
     [422]   Seyyathāpi   bhikkhave   puriso   yaṃ   imasmiṃ   jambūdīpe
tiṇakaṭṭhasākhāpalāsaṃ   tacchetvā   ekajjhaṃ   saṃhareyya  ekajjhaṃ  saṃharitvā
caturaṅgulaṃ   caturaṅgulaṃ   ghaṭikaṃ   karitvā   nikkhipeyya   ayaṃ   me  mātā
tassā   me   mātu  ayaṃ  mātāti  .  apariyādinnā  ca  bhikkhave  tassa
purisassa  mātu  mātaro  assu  atha  imasmiṃ  jambūdīpe  tiṇakaṭṭhasākhāpalāsaṃ
parikkhayaṃ   pariyādānaṃ   gaccheyya   taṃ  kissa  hetu  anamataggoyaṃ  bhikkhave
saṃsāro    pubbā    koṭi   na   paññāyati   avijjānīvaraṇānaṃ   sattānaṃ
taṇhāsaññojanānaṃ    sandhāvataṃ    saṃsarataṃ    evaṃ   dīgharattaṃ   kho   1-
bhikkhave    dukkhaṃ    paccanubhūtaṃ    tippaṃ    paccanubhūtaṃ   byasanaṃ   paccanubhūtaṃ
kaṭasī   2-   vaḍḍhitā   .   yāvañcidaṃ  bhikkhave  alameva  sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 212. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4266              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4266              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=421&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=421              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3923              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3923              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]