ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                            Navamaṃ paṭhamāputtakasuttaṃ
     [386]  Sāvatthiyaṃ  ...  atha  kho rājā pasenadikosalo divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ
bhagavā    etadavoca    handa   kuto   nu   tvaṃ   mahārāja   āgacchasi
divādivassāti   .   idha   bhante   sāvatthiyaṃ   seṭṭhī  gahapati  kālakato
tamahaṃ    aputtakaṃ    sāpateyyaṃ    rājantepuraṃ   atiharitvā   āgacchāmi
asīti   bhante   satasahassāni   hiraññasseva   ko   pana  vādo  rūpiyassa
tassa   kho   pana   bhante   seṭṭhissa   gahapatissa  evarūpo  bhattabhogo
ahosi   kaṇājakaṃ   bhuñjati   bilaṅgadutiyaṃ   evarūpo   vatthabhogo   ahosi
sāṇaṃ   dhāreti   tipakkhavasanaṃ  evarūpo  yānabhogo  ahosi  jajjararathakena
yāti paṇṇacchattakena dhāriyamānenāti.
     [387]   Evametaṃ   mahārāja   evametaṃ   mahārāja  asappuriso
kho   mahārāja   uḷāre   bhoge   labhitvā  nevattānaṃ  sukheti  piṇeti
na   mātāpitaro   sukheti   piṇeti   na   puttadāraṃ   sukheti  piṇeti  na

--------------------------------------------------------------------------------------------- page131.

Dāsakammakaraporise sukheti piṇeti na mittāmacce sukheti piṇeti na samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . tassa te bhoge evaṃ sammā aparibhuñjamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti . evaṃsa te 1- mahārāja bhogā sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ. {387.1} Seyyathāpi mahārāja amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā 2- setakā supatitthā ramaṇīyā tañjano 3- neva hareyya na piveyya na nhāyeyya 4- na yathāpaccayaṃ vā kareyya evañhi taṃ mahārāja udakaṃ sammā aparibhuñjamānaṃ parikkhayaṃ 5- gaccheyya no paribhogaṃ evameva kho mahārāja asappuriso uḷāre bhoge labhitvā nevattānaṃ sukheti piṇeti .pe. evaṃsa te mahārāja bhogā sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ. [388] Sappuriso ca kho mahārāja uḷāre bhoge labhitvā attānaṃ sukheti piṇeti mātāpitaro sukheti piṇeti puttadāraṃ sukheti piṇeti dāsakammakaraporise sukheti piṇeti mittāmacce sukheti piṇeti samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti @Footnote: 1 Yu. evaṃ sante . 2 Sī. acchodikā sītodikā sātodikā . 3 Sī. rājānotipi @mahājanotipi pāṭho . 4 Sī. Yu. nahāyeyya . 5 Sī. parisosaṃ.

--------------------------------------------------------------------------------------------- page132.

Sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . tassa te bhoge evaṃ sammā paribhuñjamāne neva rājāno haranti na corā haranti na aggi ḍahati na udakaṃ vahati na appiyā dāyādā haranti . evaṃsa te mahārāja bhogā sammā paribhuñjamānā paribhogaṃ gacchanti no parikkhayaṃ. {388.1} Seyyathāpi mahārāja gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setakā supatitthā ramaṇīyā tañjano hareyyapi piveyyapi nhāyeyyapi yathāpaccayaṃpi kareyya evañhi taṃ mahārāja udakaṃ sammā paribhuñjamānaṃ paribhogaṃ gaccheyya no parikkhayaṃ evameva kho mahārāja sappuriso uḷāre bhoge labhitvā attānaṃ sujeti piṇeti .pe. evaṃsa te bhogā sammā paribhuñjamānā paribhogaṃ gacchanti no parikkhayanti. [389] Idamavoca .pe. Amanussaṭṭhāne udakaṃ vasitaṃ tadapeyyamānaṃ puriso sameti evaṃ dhanaṃ kāpuriso labhitvā nevattanā paribhuñjati 1- no dadāti dhīro ca viññū adhigamma bhoge so paribhuñjati 1- kiccakaro ca hoti so ñātisaṅghaṃ nisabho bharitvā anindito saggamupeti ṭhānanti. @Footnote: 1-2 Ma. Yu. bhuñjati.


             The Pali Tipitaka in Roman Character Volume 15 page 130-132. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2508&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2508&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=386&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=386              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3967              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3967              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]