ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                         Aṭṭhamaṃ dutiyaappamādasuttaṃ
     [381]   Sāvatthiyaṃ   viharati  ...  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno    kho    rājā   pasenadikosalo   bhagavantaṃ   etadavoca   idha
@Footnote: 1 Yu. jaṅgamānaṃ .  2 Yu. mahantena. Ma. mahantaṭṭhena .  3 Sī. patthayānena.

--------------------------------------------------------------------------------------------- page127.

Mayhaṃ bhante rahogatassa paṭisallīnassa evañcetaso parivitakko udapādi svākkhāto bhagavatā dhammo so ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti . evametaṃ mahārāja evametaṃ mahārāja svākkhāto mahārāja mayā dhammo so ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti. [382] Ekamidāhaṃ mahārāja samayaṃ sakkesu viharāmi nagarakaṃ nāma 1- sakyānaṃ nigamo . atha kho mahārāja ānando bhikkhu yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho mahārāja ānando bhikkhu maṃ etadavoca upaḍḍhamidaṃ bhante brahmacariyassa yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti . evaṃ vuttāhaṃ mahārāja ānandaṃ bhikkhuṃ etadavocaṃ mā hevaṃ ānanda sakalameva hidaṃ ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā kalyāṇamittassetaṃ 2- ānanda bhikkhuno pāṭikaṅkhaṃ kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [383] Kathañca ānanda bhikkhu kalyāṇamitto kalyāṇasahāyo @Footnote: 1 sakkaraṃ nāmāti pāṭhena bhavitabbaṃ . 2 Sī. kalyāṇamittassidaṃ.

--------------------------------------------------------------------------------------------- page128.

Kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idhānanda bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti ... Sammāvācaṃ bhāveti ... sammākammantaṃ bhāveti ... Sammāājīvaṃ bhāveti ... sammāvāyāmaṃ bhāveti ... sammāsatiṃ bhāveti ... Sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Evaṃ kho ānanda bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . Tadimināpetaṃ ānanda pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. {383.1} Mamañhi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti byādhidhammā sattā byādhito parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti 1- . Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. [384] Tasmātiha te mahārāja evaṃ sikkhitabbaṃ kalyāṇamitto bhavissāmi kalyāṇasahāyo kalyāṇasampavaṅkoti . evaṃ hi @Footnote: 1 Po. Ma. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page129.

Te mahārāja sikkhitabbaṃ . kalyāṇamittassa te mahārāja kalyāṇasahāyassa kalyāṇasampavaṅkassa ayaṃ eko dhammo upanissāya vihātabbo appamādo kusalesu dhammesu . appamattassa te mahārāja viharato appamādaṃ upanissāya itthāgārassa anuyāyantassa evaṃ bhavissati rājā kho appamatto viharati appamādaṃ upanissāya handa mayaṃpi appamattā viharāma appamādaṃ upanissāyāti . Appamattassa te mahārāja viharato appamādaṃ upanissāya khattiyānampi anuyantānaṃ evaṃ bhavissati rājā kho appamatto viharati appamādaṃ upanissāya handa mayaṃpi appamattā viharāma appamādaṃ upanissāyāti . appamattassa te mahārāja viharato appamādaṃ upanissāya balakāyassapi evaṃ bhavissati rājā kho appamatto viharati appamādaṃ upanissāya handa mayaṃpi appamattā viharāma appamādaṃ upanissāyāti . appamattassa te mahārāja viharato appamādaṃ upanissāya negama jānapadassāpi evaṃ bhavissati rājā kho appamatto viharati appamādaṃ upanissāya handa mayaṃpi appamattā viharāma appamādaṃ upanissāyāti . appamattassa te mahārāja viharato appamādaṃ upanissāya attāpi gutto rakkhito bhavissati itthāgārampi guttaṃ rakkhitaṃ bhavissati kosakoṭṭhāgārampi guttaṃ rakkhitaṃ bhavissatīti. [385] Idamavoca .pe.

--------------------------------------------------------------------------------------------- page130.

Bhoge patthayamānena uḷāre aparāpare appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā appamatto ubho atthe adhiggaṇhāti paṇḍito diṭṭhe dhamme ca yo attho yo cattho samparāyiko atthābhisamayā dhīro paṇḍitoti pavuccatīti.


             The Pali Tipitaka in Roman Character Volume 15 page 126-130. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2437&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2437&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=381&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=381              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3878              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3878              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]