ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [25]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
dutiyo   aniyato   kattha   paññattoti   .   sāvatthiyā   paññatto  .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   mātugāmena   saddhiṃ  eko  ekāya  raho  nissajjaṃ
kappesi   tasmiṃ   vatthusmiṃ   1-   .  atthi  tattha  paññatti  anuppaññatti
anuppannapaññattīti   .   ekā   paññatti   anuppaññatti  anuppannapaññatti
tasmiṃ    natthi   .   sabbattha   paññatti   padesapaññattīti   .   sabbattha
paññatti      .      sādhāraṇapaññatti      asādhāraṇapaññattīti     .
Asādhāraṇapaññatti      .     ekatopaññatti     ubhatopaññattīti    .
Ekato   paññatti   .   pañcannaṃ   pātimokkhuddesānaṃ   katthogadhaṃ  kattha
pariyāpannanti   .   nidānogadhaṃ  nidānapariyāpannaṃ  .  katamena  uddesena
uddesaṃ   āgacchatīti   .   catutthena  uddesena  uddesaṃ  āgacchati .
Catunnaṃ vipattīnaṃ katamā vipattīti. Siyā sīlavipatti siyā ācāravipatti.
     {25.1}   Sattannaṃ   āpattikkhandhānaṃ  katamo  āpattikkhandhoti .
@Footnote: 1 Yu. vatthusminti.
Siyā    saṅghādisesāpattikkhandho    siyā    pācittiyāpattikkhandho   .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhātīti   .   tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na   vācato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā   kāyato   ca   vācato   ca   cittato  ca  samuṭṭhāti  .  catunnaṃ
adhikaraṇānaṃ    katamaṃ    adhikaraṇanti    .   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ   katīhi   samathehi   sammatīti   .   tīhi   samathehi  sammati  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
                   Dve aniyatā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 17-18. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=25&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=25&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=25&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=25&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=25              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :